Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 375
________________ शमसुकसुधासिकम् ૨૩૮ ૬૬૨ शमस्तु पश्चमं पुष्पम् ૧૦૪૧ शमार्थ सर्वशास्त्राणि शमैः शाम्यति क्रोधादीन् ३८८ शमो दमस्तपः शौचम् ૮૫૨ शमो दमो दया धर्म: ૧૪૯ शमो हि न भवेद्येषाम् ૨૩૬ शयनासननिक्षेप ૭૧૩ १०८ ૧૦૫૨ ૧૦૯૨ शरीरमेवायतनं सुखस्य १०८१ शरीराद्यर्थदण्डस्य ૧૬૯ ४७२ शरदग्बुधरच्छायाशरदि यज्जलं पीतम् शरीरं धर्मसंयुक्तम् शरीरेण सुगुप्तेन शशिना च निशा निशया च शशी १०८५ शशिनि खलु कलङ्कम् ११२२ शश्वन्मायां करोति शस्त्राग्निजलश्वापदविसूचिका ૯૩ ૧૩૪૯ शाठयेन मित्रं कपटेन धर्मम् ८१३ शान्तितुल्यं तपो नास्ति १४०० शान्त्या कृत्या बोधयन् ३८९ शारदा शारदाम्भोज - १२०२ शारिकाशिखिमार्जार૧૭૧ शारीरमान सैर्दुः खैः ૨૯ ૬૬ शालिबीजं च विद्यां व ८८० शास्त्रशोऽपि धृतव्रतोऽपि ३२८ शास्त्रं बोधाय दानाय....... मनीषिणः १३८८ शास्त्रं बोधाय दानीय...... विवेकिनः ११८७ : ૩૩૫ शास्त्रे वादिभयं गुणे शिक्षकः सर्वलोकानाम् १३५६ शिक्षा तस्मै प्रदातव्या ૯૫૨ शिक्षां लभते नो मानी २४७ शिलां समधिरूढाश्च 33 शिल्पमध्ययनं नाम ૮૫૦ शिवस्य दर्शने तक वुभौ ७७३ शिवेनालूकरूपेण शिष्यस्य कल्याणकरो गुरुः ૭૩ सन् ८४८ शीतातपाद्यान्न मनागपीह ७६६ शीतातापान्मक्षिकाकत्तणादि ૧૪૨૯ शीतो रविर्भवति शीतरुचिः प्रतापी २७६ शीतोष्णादिभिरत्युग्रैः ૮૧૦ शीलं शीलयतां कुलं कलयताम् ११५२ शीलं शौर्यमनालस्यम ૧૪૦૦ शीलं मार्दवमार्जवः कुशलता ૯૯૯

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388