Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
५७
युगान्तरप्रेक्षणतः स्वकार्यात् ७०८ | ये लोकद्वयसापेक्षाः .. यूका-मत्कुण-वंशादीन् २२ | येधिताः करिकपोलमदेषु पूर्व छित्वा पशून हत्वा ४८
भृक्षाः १२५ ये चापरिग्रहीतारो निर्लोभाः८४३ ये शान्तवान्ताः श्रुतिपूर्णकर्णाः८४८ ये तु प्रकृत्याऽणुकषाययुक्ताः ४५ येषां न बचा न तपोन येन केनाप्युपायेन १.36
दानम् ८९७ येन येन ह्यपायेन ७५५
येषामध्यात्मशास्त्रार्थ- ९८२ येन संरक्षितं नित्यम् ८४२ येषां रेखा इमास्तिस्रः १२६१ येन स्यालघुता लोके ८७४ | येषु यावश्च रागोऽभूत् ३०५ ये न भ्यन्ति लामेषु ५३० | ये स्लीशलाक्षसूत्रादि- ५१४ येनान्धीकृतमानसो न मनुते २२४ यैः कारुण्यपरिग्रहान्न गणितः ८८७ ये निःस्पृहास्त्यक्तसमस्तरागाः१०८ यैः सन्तोषामृतं पीतम् ३०४ येनेह क्षणभगुरेण वपुषा ३५० यैः सन्तोषोदकं पीतम् ३०३ येनैवाराधितो भावात १४४४ | यो गच्छेतू परदारांस्तु ८४० येनोत्पादव्ययधोव्ययुक्तम् ७६५ योगनिरोधाद्भवसन्ततिक्षयः२९७ येऽपि परिग्रहांस्त्यक्त्वा ५३८
योगयुक्तो विशुखारमा ५३९ ये प्रवज्यांसमागृह्म ५३२
योगस्तपो दमो दानम् ८४३,१४८ ये भक्षयन्ति पिशितम्
४२
योगस्थे च हृषीकेशे १०१३ ये भक्षयन्त्यन्यपलम्
योगः सर्वविपल्लीविताने ७१४ ये रागग्रस्तमनसः १४५२ |
योगिनो मुक्तिकामस्य ५४८ ये रात्रौ सर्वदाऽऽहारम् १९४ योगे पीनपयोधराश्चिततनोः ६९ येऽर्थाः क्लेशेन देहस्य १२३६ | यो जन्तुहिंसाजितधर्मकर्मणा ये लुब्धचित्ता विषयादिभोगे ५५३/ ये लुब्धचित्ता विषयार्थभोगे ८०२ योऽति नाम मधु भेषमेच्छया ये लेखयन्ति जिनशासन
૧૫૧ पुस्तकानि ७२ | यो ददाति मधु भाद्धे १५० ये लेखयन्ति सकलम् १२०८ J यो ददाति सहस्राणि
३२

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388