Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 371
________________ ३२७ पश्येन्द्रियं जितात्मानम् १२१८ (विंशत्यलमानं तु ૧૦૫૯ घसामि नित्यं सुभगे प्रगल्भे | विकल्पवर्षकैरात्मा १२२० | विकल्पविषयोत्तीर्णः २३४ वसारुधिरमांतास्थि- ४७० । विक्रमाक्रान्तविश्वोऽपि १००८ वसुधाऽऽभरणं पुरुषः १०८६ | विग्रहा गदभुजङ्गमालयाः ७३८ वस्तुनो लोभनीयस्य १३१५ | विचारावसरे मौनी ८४८ वलं जलेन पूतं स्यात् ४३६ ! विचार्य सम्यक् समयस्य वस्त्राम्नफलताम्बूल- १२७७ । पद्धतिम् ११०६, १४४७ पहिस्तस्य जलायते जलनिधिः८४] विचित्रषणचितचित्रमुवाक्पाणिपादचापल्यम् १३८५ त्तमम् ३८० वाक्य-मन्त्र-रसादीनाम् ८८ विचिन्त्यमेतद्भवताऽहमेकः ४६३ वाङ्मनाभ्यां शरीरेण ५२८ | विज्ञायेति महादोषम् १५२ धाचना तु गुरूपान्ते १०९१ | वित्ताशया खनति भूमितलं वाचां शौचं च मनसः ७९२ सतृष्णः २४० वाच्यः स शिष्यो भुवि वित्तेन वेत्ति वेश्या १०१४ भाग्यशाली ८५० ! विदधत्यङ्गशैथिल्यम् १३४ वाणी रसवती यस्य १०८२ , विदलयात कुबोधम् ५१८ वाताय कपिला विद्युत् १२५१ विदेशेषु धनं विद्या ८3 वातोदधृतध्वजप्रान्त- ७३८ विद्यया तपसा तीर्थ- ३२० वादांश्च प्रतिषादांश्च १६८ | विद्या तपो धनं शौर्यम् ५८२ वादो जल्पो वितण्डा च ७७५ विद्या ददाति विनयम् १२०९ वानप्रस्थेन कि तस्य १३४० विद्या नाम नरस्य रूपमवारुणीपानतो यान्ति १७६ धिकम् १२०३ वापोकूपतडाग- १४५० ! विद्या मित्रं प्रवासेपु ९२६ वापोवप्रविहारवर्णवनिता- विद्यायां यदि वा मन्त्रे ४८७ वाग्मी ८3१ विद्यारूपयुतः शिष्यः ४५१ पासरे च रजन्यां च १५८ । विद्यावान् करुणायुक्तः ७०५

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388