Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
लोभाषिष्टो नरो वित्तम् लोमेन बुद्धिश्चलति लोष्टमर्दी तृणच्छेदी लौकिके कर्मणि रतः लौल्येन किञ्चित् वक्तुं नैव क्षमा जिह्वा वक्तृत्वं य कवित्वं च वक्तृत्वशक्तिः कवितापटुत्वम्
बनानि दहतो वह्नेः बने जाता वनं त्यक्त्वा बनेजा शशिकुन्दाभा वने पद्मासनासीनम् बनेsपि दोषाः प्रभवन्ति
ari परापवादेन वचः सत्यं गुरौ भक्तिः वणिक् पण्याङ्गना दस्युः वदनं दशनविहीनम् वध्यस्य चौरस्य यथा पशीर्वा
૬૧
૧૦૦૮
૧૩૪૫
वनेऽपि सिंहा मृगमांस
२७८
૨૮૪
૧
१०८७
૮૫૬
er
३७२
१२४७
૧૦૧૯
३७३
૫૬
८४०
१३८०
१३७८
७१५
रागिणाम् ३०८
૬૧
भक्षिणः ८१६ वने रणे शत्रुजलाग्निमध्ये ७४७ वने वसति को वीरः ૧૩૮૧ बन्यानिन्दति दुःखितानु
पहसति ५०१
पुर्वंशो बयो वित्तम् वपुः पवित्रीकुरु तीर्थयात्रया
૪
૧૧૯૫
वरं नरकवासोऽपि
૧૧૩૫
वयं येभ्यो जाताः
૧૦૪
वयमिह परितुष्टा वल्कले स्वं दुकूलैः 300
वरं वियं भक्षितमुप्रदोषम् १४३
वरं विषं भुक्तमसुक्षयक्षमम् ३७७ वरं शून्या शाला
१४०४
૮૫
बरं शृङ्गोत्सङ्गात् वरं हलाहलं पीतम्
૧૫૧
૩૫૮
वरं हालाहलं भुक्तम् वरं क्षिप्तः पाणिः
૮૯૬
३७१
૩૯૨
वरं छाया वरं वायुः वरं नरकवासोऽपि वरमेकस्य सत्त्वस्य वरं पर्वतदुर्गेषु
૨૩
८६७
२५७
वरं प्रवेशी ज्वलितं हुताशनम् ८५ वरं प्राणपरित्यागः वरं मौनं कार्यम् वर्जयित्वा तु कमलम् ૧૩૦૦ वर्धस्व जीव जय नंद विभो
1603
चिरं त्वम् २७८ वर्षासु लवणममृतम् ૧૦૫૨ वर्षासु शुभकार्याणि वर्षास्थेकत्र तिष्ठेत बलिभिर्मुखमाक्रान्तम्
१०९४
૫૬૪
૨૯૫

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388