Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 369
________________ ७०७ रोमेषु वैद्यस्तमसि प्रदीपो१०४९ | लालनाद बहवो दोषाः ८. रोखं बालमृणालतन्तुभिरसो| लालवेत् पणि ८० ८९७ लावण्यरहितं रूपम् ॥ रोहति सायकैर्विद्धम् १०७३ लुशिताः पिच्छिकाहस्ताः ७६७ लस्मि! क्षमस्व सहनीयमिदं लुग्धानां याचकः शत्रुः ७२ दुरुक्तम् १२३१ लूतास्यतन्तुपतिते १०५८ लक्ष्मीदायादाश्चत्वारः १२२७ लेखन्ति नरा धन्याः ७२२ लक्ष्मीर्यसति वाणिज्ये १२१८ लोकद्वयव्यसनबाहिविदीपिता गम् ०६४ लक्ष्मीस्तं स्वयमभ्युपैति ७२४ | लोकस्याधास्तर्यक्त्वम् ४७४ लक्ष्मीः कामयते मतिः ४१६ | लोकः खल्वाधारः १०२० लक्ष्मीः पाणितले तस्य १५ | लोकः पृच्छति मे वार्ताम् १०८७ लक्ष्मी: सर्पति नीचमर्णवपयः- लोकातिवाहिते मार्गे १२२५ लोकायता पदन्त्येवम् ७८७ बाजा गुणोघजननीम् १२०० लोकाचितं गुरुजनम् १०३ लज्जा स्नेहः स्वरमधुरता १०४६ लोकार्चितोऽपि कुलजोऽपि १०३ लम्मानम्तचतुष्कस्य ७६८ लोके दुर्ग्रहता ख्याता १०७ लम्धुं बुद्धिकलापमापदम् ११४० लोको जगत्त्रयाकीणः ४७४ लब्धेन्धनान्चलनवत् २७६ लोभमूलानि पापानि २१२,१४१॥ लब्ध्वाऽपि धर्म सकलं जिनो लोमश्चेदगुणेन किं १४०६ दितम् ५७९ लभते सन्तति दीर्घाम् लोमः प्रतिष्ठा पापस्य २७४ १९८ लोभात् क्रोधः प्रभवति लमेत शं पराधीनात् १३३४ | लोभात कामः प्रजायते २७३ ललाटे चार्धचन्द्राभे १२६४ लाभात् क्रोधः प्रभवति नशुनं गृहनं वैष लाभाद्रोहः प्रवर्धत ... अभक्ष्याणि ... ... लोभादेव मरा मूढाः २८. लशुनं गृञ्जनं वैष लोभाद् द्वषादयावापि ८४१ .... वार्ताक ... ... १२५ | लोभार्थिनी निर्लजा च १०१२ २८३

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388