Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८८४
विद्याविनयसम्पन्ने ८९० | विमा गोरसं को रसो विद्या विनयोपेता १२०२ | भोजनानाम् १४.१ विद्या विवादाय धनं मदाय | विना प्रिया को गृहमागतानाम्
८८५ विद्यासमं नास्ति शरीरभूषणम्
विनिर्मलं पार्वणचन्द्रकान्तम् १४०३
५३५, ६८ विधुदुद्योतवल्लक्ष्मीः १४३०
विनीतः स्थूललक्षः ८33 विद्वत्कवयः कवयः ८४१ विपत्तौ किं विषादेन १३०४ विद्वत्वं च नृपत्वं च ८५८ | विषदि धैर्यममथाभ्युदये विद्वांसः शतशः स्फुरन्ति ८3५ |
क्षमा ८१३ विद्वांसोबहुशोविवारवचनैः:१० विपद्यपि गताः सन्तः ८८ विद्वानपि परित्याज्यः १२८६ | विपरीतास्तु धर्मस्य ७५३ विद्वानेव विजानाति ८ | विपरीते सति धातरि १३१२ विद्वान् धनी गुण्यगर्वः १४०८
विभवश्व शरीरं च १०६ विद्विष्टपतितोन्मत्त- ८२८ | विभवे सति सन्तोषः १११५ विधेयः सर्वपापानाम्
विभवां वीतसङ्गानाम् १३२८ विनयं राजपुत्रेभ्यः ૯૫૩ | विभिन्ना अपि पन्थानः 343 विनयफलं शुश्रूषा
| विमर्शपूर्वकं स्वार्थस्थापकम् विनयव्यपेतमनसः २६१
१०६७ विनयश्रुतशीलानाम्
विमुक्तकल्पनाजालम् ७१२ विनयायत्ताश्च गुणा: सर्वे २९० | विमुक्तशंकादिसमस्तदूषणम् ३८८ विनयेन विद्या ग्राम १२०3 | विरमत वुधाः कामार्थेभ्यः ५८८ विनश्वरमिदं वपुः ३४८ विरला जानन्ति गुणान् १९ विनष्टलोभा विषयेपु निःस्पृहाः विरोधकालेऽपि विपक्षवर्गे१११७
८११ | विरोधता बन्धुजनेषु नित्यम् १४७ विना गुरुभ्यो गुणनीरधिभ्यः५१८ | विलग्नस्तु गले वालः १५८ विना तेजोऽन्तरं चक्षुः ७४४ | विलम्बो नैव कर्तव्यः ५८३
૧૮૫
२६२
२४७

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388