Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४७
3०८
४७८
८७०
४८२
भक्षयन् माक्षिक क्षुद्र- १४७ | भन्यैश्च भावना भाव्या ४४॥ भश्यन्ते ये मांसानि ८५६ | भाग्यवन्तं प्रसूयेथाः १३१० भगवन् ! न भवेद् मोहः १४२७ भानोः करैरसंस्पृष्टम् १५५ भगवन्नामधेपास्तु ७८६ भारं वोढुं क्षमे पुत्रे ४७८ भग्ने रोजबले परेण ८४७ भार्यावियोगः स्वजनापवादः भजत भजत धर्म्यम् ५८८
૧૪૦૨ भजस्व मैत्री जगदंगिराशिपु४४५ भार्येयं मधुराकृतिर्मम ३२६ भट्टो नो भारविश्वापि नष्टः भालमुरो वदनमिति ८२२
१३४६ भावनाभिरविभान्तम् १८ भर्तुविरहतो नार्यः
भावना मोक्षदा स्वस्य भयं प्राणान्तिकं मुक्त्वा ५९3 भावयिव्यममनित्यत्वम् ४४८ भवकोटिभिरसुलभम् ११७० भावस्निग्धेपकृतमपि भवकोटीदुधापामवाप्य ५८ भावस्यैकाङ्गवीरस्य ४३८ भवति जन्तुगणो मदिरारसे १४ | | भावोपयोगशून्याः भवति भिषगुपायैः १३०८
भिक्षाटनं जपो ध्यानम् ५५३ भवति मरणं प्रत्यासन्नम् ५८८ | भिक्षुका नैव याचन्ते ४१० भवन्ति नम्रास्तावः फलागमैः
भिद्यन्ते भूधरा येन ११४७
भिन्नः शरीरती जीवः ४६७,७१७ भवन्ति सङ्गताः सद्भिः ११३८ भीरीराकुलचित्तस्य १०१० भवबीजाकुरजननाः ५०६ भुक्तं हलाहलं तेम १३० भवभोगशरीरपु
૨૩૬ भुक्त्वाऽप्यनन्तशो भोगान् २८७ भवारण्यं मुक्त्वा यदि ३५५ भुङ्क्ते न केवलो न स्त्रीमोक्षः ७६६ भवितव्यं भवत्येव १३१२ भूतात्तवन्नरोनत्ति १३८ भवितव्यं यथा येन १३११ भूपाला अपि दुर्गपाल- ४२३ भवित्रों भूतानां परिणतिम् १२८ भूपैर्भूपसुतैः प्रधानपुरुः १२८७ भवेदयुतसिद्धानाम्
भूमिजं वृक्षजं वाऽपि १३१ भवेयुः प्राणिनः पापात् ७५१ | भूमिर्गावो हिरण्यं च ५५४ भव्यजीवे दयादानम् ५७८ | भूमिमित्रं हिरण्यं वा ८४१
२६२
७८०

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388