Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पोतवस्त्रधरां नारीर् पीत्वा ज्ञानामृतं भुक्त्वा पीनसः पीन गण्डा लघु
समाना
૧૨૮૩
૩૦૧
૯૯૯
१७०
390
पीयूषमसमुद्रोत्थम् पीयूपादिव नीहजत्यम् पुंसो यस्य गुरून् यावत् १०८६ पुण्यं चितं व्रततपोनि
पुण्यमेव भवममंदारणम् पुण्यानां प्रकटप्रवासपटछः पुण्यार्थमपि नारम्भम् पुत्रकलत्रपरिग्रहममत्व
पुत्रदा कर रेखा
पुत्रमांसं वरं भुक्तम् पुत्रसूः पापकुगला पुत्रैमपि पुत्रों में भ्राता मे पुनर्निरपराधानाम् पुनः पुनः प्रपच्येत पुनः प्रभातं पुनरेव शर्व्वरी
यमोपवासैः २३३
७४३
१२ पूर्णोऽपि कुम्भो न करोति
૮૧૬
330
૪૩
८४७
३२७
८२१
૧૩૩૬
१८८
૧૯૭
पुष्पाणि क्षारवस्त्राणि पुष्पादिभांगसंत्यागात् पुष्पाणां निश्चिते नाशे ११५३ पूगोफजानि पत्राणि १२८२ पूजा जिनेन्द्रपु रतिर्वनेषु ८०८ पूजा प्रभूणां सुगुरोः सपर्या १०२२ पूजामाचरतां जगत्त्रयपतेः १०८१ पूजाऽर्हतां गुरेः सेवा पूज्यं स्वदेशे भवतोह राज्यम्
८८५
Ś૮૨
शब्दम् ८५८
૧૨૬ ૩
१२७०
पूर्णोऽहमथैरिति मा प्रसीद् १३०७ पूर्व शुभोऽशुभः पूर्वमनिटं दृष्ट्रा ८८ पूर्वसेवा तु तन्त्रज्ञैः
13
१२७०
८७१
पृथिव्यां त्रीणि रत्नानि १२८७ पृथिव्यामप्यहं पार्थ पैशुन्यं परवादं च पाप धर्मस्य धत्ते यत् -
૧૧૭૪
પપર
पुराणेषूतमस्त्येवन् पुराऽऽसोत् स्वजनस्तेऽन्यः ४६६ पुरुषोऽनृतवादी च पुष्णासि यं देहमघान्य चिंतयन्
१४४१
૧૦૯૨
पोषं धर्मस्य धत्ते यत्
...
७
. आहार... १४२५
૩૧૩
पापं पुष्टि चं धर्मस्य पौषधग्रहणायुक्तैः पौषधेन पुमानेकम् प्रकारेणाधिकां मन्ये
तच्चतुर्धा... १८३
૧૮૬
१८५
૧૮૬
४७८

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388