Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३४
२४८
धर्मस्य फलमिच्छन्ति ५८४ | धवलयति समग्रं चन्द्रमा धर्मस्य विश्वाधिपतेः
जीवलोकम् ११५५ प्रसादतः ६३७ | धात्रा दत्तं मानवत्यां लघुत्वम् धर्महानिरविश्वासः धर्मः पवंगतस्तपः प्रचलितं धारणाद् धर्ममित्याहुः ५६८
सत्यम् १३५८ | धावन् प्रवेगं पवनस्य सम्मुखम् धर्मः गर्म परत्र चेह च
૧૩પ૭ नृणाम् ५७२ | धिग जीवितं शास्त्रकलोज्झितस्य धर्मः शर्ममहाहय॑म् ५७०
૧૦૮૫ धर्माजन्म कुले कलङ्कषिकले ५८१/ धिम् राज्यं तस्य राज्ञो वै १४४८ धर्मादन्यत्र विश्वेऽपि ५७४ | | धीराणां यतया धीगः ५४२ धर्मादवाप्य ये लक्ष्मीम् १२२५
धीरण कातरणापि १७५४ धर्माधमो नमः कालः ७८६ धूपं दहति पापानि ૧૦૩૯ धर्मामृतं सदा पेयम् ५७९ धूमायन्ते व्यपेतानि ११५१ धर्मारम्भ ऋणच्छेदे १२८ धूर्तेपु मायाविपु दुर्जनेषु १२८३ धमथि यस्य वित्तहा ११३ धृतिभावनया दुःखम् ८८० धथिकाममोक्षाणाम् ११६६
धृतिभावनया युक्ताः ८७८ धर्मार्थाऽयमारम्भः
धृतिः क्षमा दमोऽस्तेयम् ५७७ धो जीवदयातुल्यः १५ धेनूनां तु शतं दत्त्वा १२०० धर्मा दुःखदवानलस्य ५७२ धैर्य हि कार्य सततं महद्भिः धर्मापकरणान्यत्र १७४
८४७ धमा मङ्गलमुस्कृष्टम ५७ धर्य धुनाति विधुनोति मतिं धो माता पिता चैव ५७०
क्षणेन २३० धर्मो मातेव पुष्णाति ५७१ ध्यानपुष्पं तपःपुष्पम् १८४१ धर्मो विज्ञवरेण्यसेवितपदः २ ध्यानयोगपरा नित्यम् । धर्मोऽयं स्वाख्यातः ४७५, ५४२ ध्यानवृष्टदयानद्या: २३८ धर्मो यस्य पिता क्षमा ध्यानाम्नो जीवकुण्डस्थे ५
च जननी ५४६ | ध्यानाम्भसा तु जीवस्य ७९१
૧૧૮૪

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388