Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 342
________________ ८८ ૫૮ 9 द्वात्रिंशदोषनिर्मुकः १७५ | धनैश्वर्याभिमानेन द्वाधिमौ सलिले पात्यो १३२१ | धन्यास्ते वन्दनीयास्ते ५८ द्वावेतौ समयोयौं तु ५५४ धर्म सत्यं श्रुतं न्याययम् १११॥ द्विचत्वारिंशता भिक्षा- ७०८ धमकामार्थ कार्येषु ८८७ द्वितोया द्विविधे धमे १८८ धर्मकायें मतिस्तावद् द्वितीया पश्चम्यम्येकादशी 16८] धर्मकृत्येषु सारं हि २०६ द्वितीया वजिता स्नाने १०३५ धर्मज्ञो धर्मकर्ता च ૫૧૬ द्विदलानं पयुषितम् १४२३ धर्मतत्त्वमिदं ज्ञेयम् द्वे कार्ये कुलीन इह ८१२ | धर्मध्याने भवेद भावः ४८० द्वे ब्रह्मणी वेदितव्ये १२४७ धर्मध्वंसे क्रियालोप १०७२ द्वेषस्यायतनं ध्रतेरपवयः ११९ | धर्म धुनोति विधुनोति ७६८ द्वे पेऽपि बायकवचःश्रव गर धर्म न कुरुषे मूर्ख ५८४ 1१७५ | घमंप्रधानं पुरुषम् ५४४ घस्से कृतिन् यद्य कारके १४२५, धर्मप्रभावतः कल्पनुमाद्याः ४७६ धनं यच्चाऽर्यते किश्चित् धर्मवाधाकरं यश्च १२१७ 1238, १४२५ | धर्मम्रा हि ते शेयाः १.४१ धन हरती निधनं करती १०१ धर्ममर्माविरोधेन ८९५ धनदो धनाथिनां प्रोक्तः ५७ | धर्ममाचर यत्नेन ५८० धनहानः शतमेकम् २७८ धर्मरत: समधातुर्यः १२७० धनिकः श्रोत्रियो राजा १२८८ धर्मशास्त्रार्थ कुरालाः ८३८ धनिनोऽपि निरुम्मादाः ८११ धर्मश्चेत् परदारसङ्गकरणात् ६०० धनेन किं यो न ददाति धर्मश्चेन्नावसोदेत ५७५ नाश्नुते १३८२ | धमधुतिश्रवणमङ्गलवजितो धनेषु जीवितव्येषु २८३ हि 1100 धनेन हीनाऽपि धनी मनुष्यः ४०३ धर्मसंस्कारतः सर्वे ८५२ धनैदुष्कुलीनाः कुलीनाः | धर्मस्य च्या मूलम् २४२ कियन्ते १२१४ | धर्मस्य दुर्लभो झाता ५८२

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388