SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ८८ ૫૮ 9 द्वात्रिंशदोषनिर्मुकः १७५ | धनैश्वर्याभिमानेन द्वाधिमौ सलिले पात्यो १३२१ | धन्यास्ते वन्दनीयास्ते ५८ द्वावेतौ समयोयौं तु ५५४ धर्म सत्यं श्रुतं न्याययम् १११॥ द्विचत्वारिंशता भिक्षा- ७०८ धमकामार्थ कार्येषु ८८७ द्वितोया द्विविधे धमे १८८ धर्मकायें मतिस्तावद् द्वितीया पश्चम्यम्येकादशी 16८] धर्मकृत्येषु सारं हि २०६ द्वितीया वजिता स्नाने १०३५ धर्मज्ञो धर्मकर्ता च ૫૧૬ द्विदलानं पयुषितम् १४२३ धर्मतत्त्वमिदं ज्ञेयम् द्वे कार्ये कुलीन इह ८१२ | धर्मध्याने भवेद भावः ४८० द्वे ब्रह्मणी वेदितव्ये १२४७ धर्मध्वंसे क्रियालोप १०७२ द्वेषस्यायतनं ध्रतेरपवयः ११९ | धर्म धुनोति विधुनोति ७६८ द्वे पेऽपि बायकवचःश्रव गर धर्म न कुरुषे मूर्ख ५८४ 1१७५ | घमंप्रधानं पुरुषम् ५४४ घस्से कृतिन् यद्य कारके १४२५, धर्मप्रभावतः कल्पनुमाद्याः ४७६ धनं यच्चाऽर्यते किश्चित् धर्मवाधाकरं यश्च १२१७ 1238, १४२५ | धर्मम्रा हि ते शेयाः १.४१ धन हरती निधनं करती १०१ धर्ममर्माविरोधेन ८९५ धनदो धनाथिनां प्रोक्तः ५७ | धर्ममाचर यत्नेन ५८० धनहानः शतमेकम् २७८ धर्मरत: समधातुर्यः १२७० धनिकः श्रोत्रियो राजा १२८८ धर्मशास्त्रार्थ कुरालाः ८३८ धनिनोऽपि निरुम्मादाः ८११ धर्मश्चेत् परदारसङ्गकरणात् ६०० धनेन किं यो न ददाति धर्मश्चेन्नावसोदेत ५७५ नाश्नुते १३८२ | धमधुतिश्रवणमङ्गलवजितो धनेषु जीवितव्येषु २८३ हि 1100 धनेन हीनाऽपि धनी मनुष्यः ४०३ धर्मसंस्कारतः सर्वे ८५२ धनैदुष्कुलीनाः कुलीनाः | धर्मस्य च्या मूलम् २४२ कियन्ते १२१४ | धर्मस्य दुर्लभो झाता ५८२
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy