Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 344
________________ ध्यायतो विषयान् पुंसः १०७, ૧૧૭૬ ૪૯૩ ૧૨૬૩ १२७ न काकाः शुक्लतां यान्ति ११०१ ४३८ न काष्ठे विद्यते देवः न किं तरललोचना ૩૪૮ ૧૪૩૩ ૧૬૩ ૫૮૬ ૧૦૨૫ ૧૨૫૯ न केवलं ब्राह्मणानाम् नक्तं न भोजयेद्यस्तु न क्लेशेन विना द्रव्यम् नक्षत्रेषु समस्तेषु नखचरणपाणिरसनानखिनां च नदीनां त्र में गर्वः सर्वथा कार्यः नग्नार्त्तः प्रोषितायातः न ग्राह्यानि च देयानि न चक्रनाथस्य न नाकिराजः ૧૧૬૩ ध्यायेत्कर्मविपाकं च ध्वजवज्राङ्कुशच्छत्र म् न कर्मणा पितुः पुत्रः ૧૧૧૯ ૧૦૩૬ ૧૧૮૯ ૩૫ ૫૪૧ न च प्रकाशयेद् गुह्यम् १३६८ न च राजभयं न च चौरभयम् ५३७ न च विभूषणमस्य युज्यते १०८० न च स्याद् द्रोहतः प्रेम १३३४ न चासीतासने भिन्ने १३८७ न चेन्द्रस्य सुख किञ्चित् ३५४ न चेर्ष्या स्त्रीषु कर्तव्या ૧૧૮૩ न जातु कामः कामानाम् न जानाति परं स्वं वा न जायते न म्रियते ૯૬ ૧૩૯ ૬૦૧ न जारजातस्य ललाटशृङ्गम् १०१७ न जीवां ब्राह्मणस्तावद् ૮૫૧ ૮૧૩ ४७६ न ज्ञानं केवलं मुक्त्यै न ज्वलस्यनलस्तिर्यग् न तत्परस्य संदध्यात् नटे पण्याङ्गनायां च न तथा पुष्करे स्नात्वा न तथाऽसिस्तथा तीक्ष्णः न तथा सुमहार्वैरपि न तापसैर्ब्राह्मणैव ૫૬ १२३७ १९२ २२२ ૨૦ ૫૫૯ न ते नरा दुर्गतिमाप्नुवन्ति७२३ न दानादधिकं किश्चिद ४२५ न दुष्करं दुष्कर कार्य साध नम ૧૪૨૧ न दुष्ट्यानमारोहेत् ૧૩૮૫ न देवपूजा न च पात्रपूजा १०८५ न देवराजस्य न चक्रवर्तिनः ५४१ न देवान गुरुनापि ૧૦૧૪ न धर्मचिन्ता गुरुदेवभक्तिः ५१२ न धर्मो निर्दयस्यास्ति न नासिकां विकुष्णीयात् १३८६ न निर्मिता केन न इष्टपूर्वा १२४५ ननु पुनरिदमतिदुर्लभम् १४० नन्दन्ति मन्दाः श्रियमान्य नित्यम् ४२ ૧૧૯૦

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388