Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 340
________________ दुर्मन्त्रान्नृपतिर्विनश्यति १४१३ दुःखिनः काकजङ्घा: ૧૪૧૫ ३८२ दुर्मन्त्रो राज्यनाशाय दुर्वचनं पराधीनम् दुर्वारा वारणेन्द्रा जितपवनजवाः 3 ८६० ૧૪૪૨ १०३७ दुष्कृतं न गुरोर्क्रयात् दुष्मन्तर्गतं चित्तम् दुष्टस्य दण्डः सुजनस्य पूजा८२७ | दुष्टा भार्या शठं मित्रम् १३५२ ૭૫૨ दुष्टा रामा सुता दुष्टाः दुष्प्रापं मकराकरे ૩પર १४१ ૧૧૯૮ दुष्प्राप्यं प्राप्य मानुष्यम् दुःखं यथा बहुविधम् दुःखं संसारिणः स्कन्धाः दुःखं त्रोकुक्षिमध्ये प्रथममिह ७७१ दुःखप्रतिक्रियाथम् दुःखं प्राप्य न दोनः स्यात् ५४९ दुःखमायतनं चैव ७७० दुःखं पापात् सुखं धर्मात् ५८३ दुःखात्मकेषु विषयेषु सुखाभि मानः ११३१ दुःखानि नरकेष्वति दुःसहानि २८५ ૧૪૯ | ૧૨૬૮ दुःखी दुःखाधिकान्पश्येत् ३१७ दुःखेष्वनुद्विग्नमनाः ५३०, १२४२ दुःस्वप्रे देवगुरून् ૧૨૭૫ १०२४ २०८ दूरादावसथान्मूत्रम् दूरायातं पथश्रान्तम् दृढतामुपैति वैराग्यभावना 343 दृश्यं वस्तु परं न पश्यति 100 यन्ते बहवो लोकाः ૧૧૮૪ ं किमपि लोकेऽस्मिन् ११२१ दृष्टाः स्वप्ना ये स्वं प्रति १२७२ दृष्टिपूतं न्यसेत् पादम् १३८३ रागों महामोहः ૬૪૩ सुविधिना ४०८ ૧૨૬૯ ૧૩૭ ५८ १२० | देवताद्युपदेशोत्थः देवताराधनं चैव देवतासनिधी वाक्यम् देवताः पितरो गावो नृपाः १२७२ देवद्रव्यगुरु द्रव्यदेवद्रव्यं गुरुद्रव्यम् देवद्रव्येण या वृद्धिः देवद्विजगुरुप्राशपूजनम् देवपूजा गुरूपास्तिः ८५७ १,५० ७२५ ८३४ ૧૨૩ ૯૬ ८४४ ३०८ दृष्ट्वा चन्दनतां यातान् ११३८ देयं भोज धनं वनं दुःखानि यानि संसार दुःखार्जितं खलगतं वलभीकृतं देवपूजा दया दानम् च २२७ | देव - मनुष्य - नारीणाम्

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388