Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
૨૦
૩૦૫
७०६
૧૪૨૪
८७७
૭૯૨
२१७ | क्षौरे राजाज्ञया जाते ૧૦૩૧ ८४५ | हमाभृद्रङ्ककयोर्मनीषिजडयोः ६१५ २४४ खङ्गधारां मधुलिप्ताम् खण्डनी पेषणी चुल्लो खण्डितेऽप्यरणेः काष्ठे खण्डीकृतोऽपि पापात्मा ૯૦૨ खादन्न गच्छामि हसन जल्पे८६८ । ख्यातं सामान्यतः साध्य - ७८ गच्छतां च यदा भ्वा ૧૨૫૨ गच्छतां य यदा श्वानः कर्णौ १२५४ गच्छतां य यदा श्वानो अमेध्यम्
२२०
૧૯૩
૩૫૧
२४०
૧૨૭
१२५३
૫૧૩
गजाश्वपोतोक्षरथान् गणयन्ति नापशब्दम्
૯૪૨
८४३
गतं तत् तारुण्यम्
૨૯૫
गतपङ्कं यथा तुम्बम्
८०७
४८१
૬૯૦
शान्तितुल्यं तपो नास्ति १३८६ क्षान्तिरेव महादानम् क्षान्तो दान्तो मुक्तः क्षान्त्या कोधो मृदुत्वेन क्षान्मयादिभिर्गुणैर्युक्तः क्षान्तया शुध्यन्ति विद्वांसः ७६५ क्षायोपशमिके भावे क्षिणोति योगः पापानि ७१७ | गतमोहाधिकाराणाम् क्षितितलशयनं वा १८६ क्षीरं भुक्त्वा रतं कृत्वा १२५३ क्षीरसुरारक्त पेयी क्षीरात्समुष्धृतं स्वाज्यम् क्षीरेणात्मगतोदकाय हि ૯૩૦ क्षुत्तृ इहिमोष्णा निलशित- १४१ क्षुधालुता मानविहीनता च९४५ क्षेत्रे प्रकाशं नियतं करोति १८२ क्षेत्रेषु नो वर्षास
૧૨૮૫
ex
गतार्थसार्थस्य वरं विदेश : १४०७ गतिस्तारा स्वरो वामः १२५४ गते प्रेमाबन्धे प्रणयगते शोको न कर्तव्यः ૧૩૫૬ गन्तुं समुल्लङ्घ्य भवाटव यः६८० गर्जज्ज्ञानगजोत्तुंगाः
૮૧૧
२३७
गर्भे विलोनं वरमत्र मातुः १८८ गर्व न्यासापहारं च गर्वाभावो घृणाऽभावः
કર
૭૧૮
८७२
क्षेत्रेषु सप्तस्वपि पुण्यपुष्टये ७७ गर्वेण मातृपितृबांधव मित्रवर्गाः २५२ क्षौरं प्रति त्रिपश्चिद्भिः ૧૦૩૧ गलति सकलं रूपम्
૧૦૮૦
समया मृदुभावेन क्षमा दानं दमो ध्यानम् क्षमा धनुः करे यस्य क्षमावांश्च सदा त्यागी क्षमा दाता गुणग्राही क्षमी यत्कुरुते कार्यम् क्षये पूर्वा तिथिः कार्या क्षान्तं न क्षमया गृहोचितसुखम्
२१८
--

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388