Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 335
________________ २६ ૧૧૧૪ ૯૧૫ तत्किञ्चिद्दष्टभिर्मासैः ततेजस्तरणेनिदाघसमये तवं चिन्तय सततं चिसे ११४२ तत्र परोक्षं द्विविधं श्रुतम् १७५ तत्र स्थाने स्थितान् जीवान् १०६० तथाऽभूद् रावणो नाम तथा हि येन जायन्ते ૮૫૧ १११ ७८१ ૬૯ तथैव मुद्रिते भाण्डे तदधि स्वामिनादत्तम् तदार्जवमहौषध्या तन्द्रियजयं कुर्यात् तदिह दूषणभंगीगणस्य नो १३७ २७० ૩૬૪ ૯૬૯ तदेव युक्तं भैषज्यम् तदेव सर्वगुणस्थानम् तदेव हि तपः कार्यम् १७८ ૪૩૫ ૧૩૯૬ ૧૯૦ तद्गृदं यत्र बसति तद् यावदिन्द्रियबलम् तद्वद्दोषविहीनात्मा तनोति धर्म विधुनोति कल्मषम् ૬૦૯ ૪૩૫ तनोति धर्म विधुनोति पातकम् ४०१ तपांसि तम्याद् द्विविधानि नित्यम् ४३० ८५४ ૫૪ तन्वी चारुपयोधरा सुवदना १४१७ तपश्चतुर्थादि विधाय धन्यं १८१ तपः शिवकुमारवश्चरति तपः श्रुतपरिवाराम् ૪૩૬ ૧૧૭ तपः सकललक्ष्मीणाम् तपः सर्वाक्षसारखे तपो विद्या च विप्रस्य तथ्यमानांस्तपों मुक्तौ तप्येद्वर्षशतैर्यश्व तमभिलषति सिद्धिः ૧૩૪૦ तमाखु भृङ्गीमद्यानि तमेवमुत्तमं धर्मम् ૧૪ ૯૭૬ ૧૪૧૧ तमी धुनोते कुरुते प्रकाशम् १७२ तयोनित्यं प्रियं कुर्यात् तरुदाहोऽतिशीतेन तलपद्वारार्गलाभङ्गे तल्लोनमानसः स्वस्थः तव वर्त्मनि वर्त्ततां शिवम्८२७ ૧૨૩૦ ૧૦૨૮ ३१४ ૪૬૪ तस्मात् कामः सदा हेयः तस्मात्त्वमपि राजेन्द्र तस्मात् परकृतो द्रोह: तस्मात् स्वजनस्वार्थे तस्मात् स्वजनस्योपरि तस्माद् धर्म- तपः - शील- ८४७ तस्माद्धर्मार्थिना त्याज्यम् १००८ तस्माद् बाल्येऽपि दुःखेऽपि ५८७ तस्मिन् वस्त्रे स्थितान् जीवान् ४६३ ૧૦૫: ૫૬ ७२६ तस्याऽग्निर्जलमर्णवः तस्यासन्ना रतिरनुचरो तस्येह त्रिविधस्यापि १४३७ ४२७ | ताडनं छेदनं क्लेशकरणम् 313 ४२८ १७७ १७ ૯૧ ૮૦૫

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388