SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६ ૧૧૧૪ ૯૧૫ तत्किञ्चिद्दष्टभिर्मासैः ततेजस्तरणेनिदाघसमये तवं चिन्तय सततं चिसे ११४२ तत्र परोक्षं द्विविधं श्रुतम् १७५ तत्र स्थाने स्थितान् जीवान् १०६० तथाऽभूद् रावणो नाम तथा हि येन जायन्ते ૮૫૧ १११ ७८१ ૬૯ तथैव मुद्रिते भाण्डे तदधि स्वामिनादत्तम् तदार्जवमहौषध्या तन्द्रियजयं कुर्यात् तदिह दूषणभंगीगणस्य नो १३७ २७० ૩૬૪ ૯૬૯ तदेव युक्तं भैषज्यम् तदेव सर्वगुणस्थानम् तदेव हि तपः कार्यम् १७८ ૪૩૫ ૧૩૯૬ ૧૯૦ तद्गृदं यत्र बसति तद् यावदिन्द्रियबलम् तद्वद्दोषविहीनात्मा तनोति धर्म विधुनोति कल्मषम् ૬૦૯ ૪૩૫ तनोति धर्म विधुनोति पातकम् ४०१ तपांसि तम्याद् द्विविधानि नित्यम् ४३० ८५४ ૫૪ तन्वी चारुपयोधरा सुवदना १४१७ तपश्चतुर्थादि विधाय धन्यं १८१ तपः शिवकुमारवश्चरति तपः श्रुतपरिवाराम् ૪૩૬ ૧૧૭ तपः सकललक्ष्मीणाम् तपः सर्वाक्षसारखे तपो विद्या च विप्रस्य तथ्यमानांस्तपों मुक्तौ तप्येद्वर्षशतैर्यश्व तमभिलषति सिद्धिः ૧૩૪૦ तमाखु भृङ्गीमद्यानि तमेवमुत्तमं धर्मम् ૧૪ ૯૭૬ ૧૪૧૧ तमी धुनोते कुरुते प्रकाशम् १७२ तयोनित्यं प्रियं कुर्यात् तरुदाहोऽतिशीतेन तलपद्वारार्गलाभङ्गे तल्लोनमानसः स्वस्थः तव वर्त्मनि वर्त्ततां शिवम्८२७ ૧૨૩૦ ૧૦૨૮ ३१४ ૪૬૪ तस्मात् कामः सदा हेयः तस्मात्त्वमपि राजेन्द्र तस्मात् परकृतो द्रोह: तस्मात् स्वजनस्वार्थे तस्मात् स्वजनस्योपरि तस्माद् धर्म- तपः - शील- ८४७ तस्माद्धर्मार्थिना त्याज्यम् १००८ तस्माद् बाल्येऽपि दुःखेऽपि ५८७ तस्मिन् वस्त्रे स्थितान् जीवान् ४६३ ૧૦૫: ૫૬ ७२६ तस्याऽग्निर्जलमर्णवः तस्यासन्ना रतिरनुचरो तस्येह त्रिविधस्यापि १४३७ ४२७ | ताडनं छेदनं क्लेशकरणम् 313 ४२८ १७७ १७ ૯૧ ૮૦૫
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy