Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 336
________________ तावश्चन्द्रबलं ततो ग्रहबलम्७४९ तावदाश्रायते लक्ष्म्या ताबद् गर्जन्ति मण्डकाः ૨૫૭ ૯૪૦ २१४ ११३ १२३ ૧ર૧પ तावद्गुरुवचः शास्त्रम् तावद्भयात् तु भेतव्यम् ११७८ तावद्विवादी जनरञ्जकश्च तावन्नीतिपरा धराधिपतयः १३७१ तावन्मतिः स्फुरति तावन्माता पिता चैव ताम्बूलं मौक्तिकं शङ्खम् तादृशी जायते बुद्धिः तास्तु वाचः समायोग्याः १०६७ ताः कृष्णनीलकापांततिथि पर्व हर्षशोकाः तिथिपर्वोत्सवा सर्वे : तिलकं द्रष्टुमादर्शः तिलयन्त्रं तु कुर्वन्ति तिलवलघुता तेषाम् तिल - सपेपमात्रं तु तिलेषु तैलं दधन्यपि १२७८ ૧૩૧૬ 1५०४ ૨૦૨ २०३ २७. सर्पिः १७७ ૩૦૬ ૬૪૯ तुम्बीफलकरा भिक्षाभोजनाः ૧૪૪૧ तुला सङ्क्रान्तिषट्कं चेत् १२४७ तुष्यन्ति भोजनैर्विप्राः ૧૨૯૦ तूर्ये ब्रह्मवतं नाम ૧૪૨૧ ૮૫૯ ८०२ ૩૯૪ तिष्ठेद् वायुवेदग्निः तोक्ष्णैरसिभिः तीर्थेषु शुध्यति जलैः तीर्थानामवलोकन परिचय :८६६ तुङ्गं वेश्म सुताः सताम् ७३७ तुच्छफलं च वृन्ताकम् ૧૨૪ तुच्छसाख्याप्तये जीवाः १४५६ तृणं लघु तृणान्तुलम् तृगतुल्यं परद्रव्यम् तृणानि नोन्मूलयति प्रभञ्जनः ૯૩૯ ११७७ ૬૭૩ ११३८ ૧૩૫૦ ૧૬૭ ૨૯૮ ૧૬, तृष्णां छिन्धि भज क्षमाम् ८८३ तृष्णाऽनलप्रदीप्तानाम् तृष्णान्धा नैव पश्यन्ति ૨૯૮ ४५ | तृष्णावल्लिरियं नवव २८६ तृष्णासमाप्तिर्जगतां भवेद् यदि ८१५ तृणानि भूमिरुदकम् तृतीयं लोचनं ज्ञानम् तृषा शुष्यत्यास्ये पिबति सलिलम् ११२४ तृष्णां छिन्ते शमयति मदम् ते कीदृशा महाराज ૧૪૪૧ ૮૧૯ ૧૨૯ तेजः क्षमा धृतिः शौचम् ५८१ तेजः सत्यं धृतिदक्ष्यम् ने तीर्णा भववारिधिम ते धत्तूरतरुं वपन्ति भवने ५८४ ते धन्याः पुण्यभाजस्ते तेनाधीतं भूतं तेन ૨૯૧ ૨૯૨

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388