Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
૧૯
कोपेन यः परमभीप्सति | क्रोधेन वर्धते कर्म २१९
हन्तुमशः २२६ | क्रोधो नाशयते बुद्धिम्. २२४ कोपे सति स्यात्कुत एव । क्रोघो न्यकृतिमाजनं न १०८४
मुक्तिः २१४, क्रोधो वैवस्वतो राजा १४०५ कोपोऽस्ति यस्य मनुजस्य २२२ | क्रोधो हि शत्रुः प्रथमो कोऽप्यन्य एव महिमा ३८२
नराणाम् २२८ कोमलाऽपि सुरम्याऽपि १०७3 | क्लिश्यन्ते केवलं स्थूलाः कोऽर्थान् प्राप्य न गावतः
... ... दम्ता ८६१
१४०५ । क्लिश्यन्ते केवलं स्थूलाः कोलाहले काककुलस्य जाते ___ ... ... ....मन्मथ ८६१
१३१७
क्लेशलेशोऽपि यत्र ११३४ को वा वित्तं समादाय २८४ | क्लेशाजितं सुखकरं रमकोविदो वाऽथवा मूर्खः २०८
गीयमय॑म् २१७ को हि जानाति कस्याद्य ४५४ क्वचित् पृथ्वीशय्यः ११८३ कौटिल्यपटव: पापाः २९९,८०५ क्वचित् कामासक्तः ४२० कौशेयं कृमिजं सुवर्णम् १११५ केन्दोमण्डलमम्बुधिः ११८२ क्रियाविरहितं हन्त ४८२ क्षणयामदिवसमासच्छलेन कियाशून्यस्य वो भावः ४४१
१०८७ क्रियाहीनश्च मूर्खश्च ८५७ क्षणिकाः सवसंस्काराः ७७३ क्रीडाभूः सुकृतस्य दुष्कृ. क्षते प्रहाराः प्रपतन्ति तीव्राः
तरजः १६ । क्रूरकर्मसु निःशकम्
क्षत्रियस्य परो धर्मः क्रांधवह्वेस्तदहाय
क्षत्रियस्य विशेषेण क्रोधः नाम मनुष्यस्य २२७ / क्षत्रियस्यापि यजनम् ८१८ क्रोधःपरितापकरः ૨૧૯ क्षणे हृष्टाः क्षणे तुष्टाः ૬૫૬ क्रोधात् प्रोतिविनाशम् . २५ | क्षणे हि समतिक्रान्ते। ५८० क्रोधाद्भवति सम्मोहः ११७६ | क्षन्तव्यो मन्दबुद्धीनाम् २४० क्रोधाद्युप्रचतुकषायचरण:१३१३ | क्षमया क्षीयते कर्म २.४
૧ ૩ ૩૧ ८२०
४४८ ૨ ૩ ૩
८२०

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388