Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 330
________________ ૩૧ ૩ ૪૮૨ ૮૯૩ १०४५ गात्रं सङ्कुचितं गतिविगलिता१०७८| गुरोराज्ञां सदा रक्षेत् ५५० गाम्भीर्य धैर्यमौदार्यम् १००० गुरोः पतिव्रतानां च ११८७ गावो गन्धेन पश्यन्ति १२८१ "गु" शब्दस्त्पन्धकारः गीते नृत्ये पठे वादे १२४ स्याद् ५१६ गूढं च मैथुनं धार्यम् १११८ गुणवबहुमानादेः ४८५ गृहद्वारवसुक्षेत्रम् गुणवृद्धथै ततः कुर्यात् गुणश्च दोषतां याति गृहस्थस्तु दयायुक्तः ८८२ ७५१ गुणानामेक आधारः गृहस्थानां सहस्रेण ५३७ ૩૯૧ गृहस्था नैव ते झेयाः १336 गुणायन्ते दोषाः गृहस्थो ब्रह्मचारी च १८० गुणास्तावद्यशस्तावद् ८५९ गृहादिकर्माणि विहाय भव्याः गुणोः खलु गुणा एव न गुणा धनहेतवः १२२३ गृहिणोऽपि हि धन्यास्ते १८२ गुणाः खलु गुणा एव न . गृहे चैवोत्तमं स्नानम् १०३५ गुणा फलहेतवः १२२३ गृहेऽपि वसतां नित्यम् १४३८ गुणी गुणं वेत्ति १११७ | गोपालो नैव गोपालः १३७४ गुणेषु क्रियतां यत्नः १११६ | गोरसं माषमध्ये तु १३२ गुणैरुत्तङ्गतां याति १११९ ग्रहणोदवाहसंक्रान्तौ ४१४ गुणेरेव महत्त्वं स्यात् १११५ ग्रहा रोगा विषाः सर्पाः गुणभूषयते रूपम् १०६५ ग्रामाणां सप्तके दग्धे १०५४ गुणेषु रागो व्यसनेष्वादरः ८२५ | ग्रासादर्धमपि प्रासम् ४०८ गुणैयदि न पूर्णोऽसि १:८५ प्रोडमहैमन्तिकान्मासानष्टौ ५६२ गुरवो यत्र पूज्यन्ते ग्रीष्मे वर्षासु च च्छत्री १३८७ ૧૨૧૮ गुरुभक्तो भृत्यपोषी घृष्टं घृष्टं पुनरपि ८४२ ८८४ घोरा दुर्गतिमेत्यलीकलवम् ११ गुरुशुश्रूषया जन्म चको त्रिशूलो न हरो न विष्णु गुरूपदेशमालम्य ૩૯૫ ૧૩૭૫ गुरोरधीताखिलवैद्यविद्यः ४६८ | : ८९८ | चक्रेशकेशवहलायुधभूतितोऽपि गुरोरप्यवडिप्तस्य ૫૨૫ ૨૮૩ ८८७

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388