Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 319
________________ आयादर्घ नियुअात १२२७ परेषाम् ८८४ आयासकोपभयदुःखमुपैति मर्त्यः | आर्हन्त्यं महिमोपेतम् ५०८ २५3 | आलस्यं स्थिरतामुपैति १११ आयुदीर्घतरं वपुर्वरतरम् .. आलस्यं हि मनुष्याणाम् ११७॥ आयुर्वर्षशतं नृणाम् १०८८ आवों दक्षिणे भागे १२९७ आयुः कर्म च वित्तं च १०४ आगादासस्तु यो जातः २८९ आयुःकलोललोलं कतिपय-33८ | आशानाम नदी मनोरथजला ५७६ आयुःकामयमानेन १३०३ आशायाः ये दासाः २८. आरब्धस्यापवर्गे स्फुरदमल- आशा हि लोकान् बध्नाति २४० मतिः ८२५ आशैव राक्षसी पुंसाम् २८७ आरम्भाणां निवृत्तिद्रविणसफ- आषाढे दशमी कृष्णा १२५० लता ७३० | ओमनं शयनं गेहम् १२७८ आरम्भोऽयं महानेव १२२६ आसनस्थपदा नाद्यात् १४८ आराधितोऽस्त्वसौ १०४० आसनादीनि संवीक्ष्य ७१० आमरुक्षुमुनिर्योगम् २३५ आस्तन्यपानाजननो पशूनाम्८५१ आरूढः शुभ्रमिभम् १२८० आहारनिद्राभयमैथनं च ५७६ आरूढाः प्रशमश्रेणिम् १२१ आहारनिद्राभयमैथुनानि १८७ आरोग्यं दत्तसौभाग्यम् ५८२ आहारस्य तु द्वौ भागौ १०४८ आरोग्यमानृण्यमविप्रवास ११२३ आहारजायते व्याधिः १०२९ आरोहो गांवृषे वृक्ष- १२७२ आहारे मैथुने चैव 139 आतै रौद्रं च धयं च ४८६ आहारैर्मधुरैर्मनोहरतरैः ६११ आर्त रौद्रमपध्यान- १७१ आहारी गरलायते प्रतिदिनम् १३४३ आर्त्त-रौद्रपरित्यागात् ५०२ इङ्गिताकारतत्वशः आत्तस्तृष्णाक्षुधाभ्यां यः २०३ इच्छति गती सहस्त्रम् २५८ आर्ता देवान्नमस्यन्ति १३८४ | कछा मुळ कामः 309 आर्ते तिर्यगितिस्तथा ५०० | इच्छेचेद्विपुलां प्रीतिम् १९८२ आर्या देः कुलरूपसंपदायुश्च १२१/ इज्याऽध्ययनदाने च ८१४ आर्योऽपि दोषान् खलबत् Jइतो रागमहाम्भोधि: ८30 १७५

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388