Book Title: Sthulbhadra Charitram Author(s): Jayanandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 3
________________ स्थूल. || लालिप्सुमिरात्मपरोपकृतय इति मुद्रणमेतस्याहतं कोशकार्यवाहकेण । प्रतिसंवत्सरमाकर्णनाद्भव्यमनःकल्पनातीतकामितकल्पस्य | चरित्रम् श्रीकल्पसूत्रस्य श्रीस्थूलभद्रचरित्रांशस्य न भगवतां मातापितृभ्रातृभगिनीआचार्याध्यापकशिष्यप्रभावसंव त्सरमानप्रभृतिवाच्यं नूनं कि॥२॥ ञ्चिदिति नैवायतं तव । कविकोविदाश्चास्य रचयितारश्चरित्रस्य कदा कतमं भूवलयं विभूषयामासुरिति पर्यालोचे प्रसृते " इति श्रीजयानन्दसूरिरचितं श्रीस्थूलभद्रचरितम् ” इतिपर्यवसानप्रेक्षणात् प्रेक्षाचक्षुष्काणां वित्ततमं नामधेयं श्रीमतां मूरिवर्याणां । ग्रन्थाश्च के वितता विहृताश्च क्व महात्मानः पवित्रे भूवलये इति तु तथाविधसाधनाभावान्न निश्चितिपथमापतितमिति क्षमायाचनापुरस्सरं संपिपर्मि उपोद्घातमेनं, प्रार्थये च प्रेक्षापूर्वकारिणः स्खलितमार्जने सविनयमानन्दोदन्वदभिधेयः श्रीचरमजिनपतितः २४४१ हायनेष्वतीतेषु पौषशुक्लषष्ट्याम् Jan Education Internet For Private & Personal use only www.sainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 52