________________
स्थूल. || लालिप्सुमिरात्मपरोपकृतय इति मुद्रणमेतस्याहतं कोशकार्यवाहकेण । प्रतिसंवत्सरमाकर्णनाद्भव्यमनःकल्पनातीतकामितकल्पस्य | चरित्रम्
श्रीकल्पसूत्रस्य श्रीस्थूलभद्रचरित्रांशस्य न भगवतां मातापितृभ्रातृभगिनीआचार्याध्यापकशिष्यप्रभावसंव त्सरमानप्रभृतिवाच्यं नूनं कि॥२॥
ञ्चिदिति नैवायतं तव । कविकोविदाश्चास्य रचयितारश्चरित्रस्य कदा कतमं भूवलयं विभूषयामासुरिति पर्यालोचे प्रसृते " इति श्रीजयानन्दसूरिरचितं श्रीस्थूलभद्रचरितम् ” इतिपर्यवसानप्रेक्षणात् प्रेक्षाचक्षुष्काणां वित्ततमं नामधेयं श्रीमतां मूरिवर्याणां । ग्रन्थाश्च के वितता विहृताश्च क्व महात्मानः पवित्रे भूवलये इति तु तथाविधसाधनाभावान्न निश्चितिपथमापतितमिति क्षमायाचनापुरस्सरं संपिपर्मि उपोद्घातमेनं, प्रार्थये च प्रेक्षापूर्वकारिणः स्खलितमार्जने सविनयमानन्दोदन्वदभिधेयः श्रीचरमजिनपतितः २४४१ हायनेष्वतीतेषु पौषशुक्लषष्ट्याम्
Jan Education Internet
For Private & Personal use only
www.sainelibrary.org