SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ स्थूल. || लालिप्सुमिरात्मपरोपकृतय इति मुद्रणमेतस्याहतं कोशकार्यवाहकेण । प्रतिसंवत्सरमाकर्णनाद्भव्यमनःकल्पनातीतकामितकल्पस्य | चरित्रम् श्रीकल्पसूत्रस्य श्रीस्थूलभद्रचरित्रांशस्य न भगवतां मातापितृभ्रातृभगिनीआचार्याध्यापकशिष्यप्रभावसंव त्सरमानप्रभृतिवाच्यं नूनं कि॥२॥ ञ्चिदिति नैवायतं तव । कविकोविदाश्चास्य रचयितारश्चरित्रस्य कदा कतमं भूवलयं विभूषयामासुरिति पर्यालोचे प्रसृते " इति श्रीजयानन्दसूरिरचितं श्रीस्थूलभद्रचरितम् ” इतिपर्यवसानप्रेक्षणात् प्रेक्षाचक्षुष्काणां वित्ततमं नामधेयं श्रीमतां मूरिवर्याणां । ग्रन्थाश्च के वितता विहृताश्च क्व महात्मानः पवित्रे भूवलये इति तु तथाविधसाधनाभावान्न निश्चितिपथमापतितमिति क्षमायाचनापुरस्सरं संपिपर्मि उपोद्घातमेनं, प्रार्थये च प्रेक्षापूर्वकारिणः स्खलितमार्जने सविनयमानन्दोदन्वदभिधेयः श्रीचरमजिनपतितः २४४१ हायनेष्वतीतेषु पौषशुक्लषष्ट्याम् Jan Education Internet For Private & Personal use only www.sainelibrary.org
SR No.600141
Book TitleSthulbhadra Charitram
Original Sutra AuthorN/A
AuthorJayanandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy