Page #1
--------------------------------------------------------------------------
________________ श्रेष्ठी-देवचन्द्र लालभाई जैनपुस्तकोद्धारे, ग्रन्थाङ्कः 25 श्रीजयानन्दसू रिविहितम् ---- श्रीस्थूलभद्रचरित्रम्. मुद्रयिता-अस्यैका कार्यवाहकः, शाह-नगीनभाई घेलाभाई झवेरी-मोहमयीवास्तव्यः मुद्रिता 'लुहाणामित्र' मुद्रणाधिपतिविठ्ठलभाई आशाराम,ठक्कर.शियापुरा-वीरक्षेत्रे.ता.1-4-15. भस्याः पुनर्मुद्रणाद्याः सर्वेऽधिकाराः एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । vIrasa~vvat 2441, vikramasa~bvat 1971, isvAbda 1915. prati 750 [all rights reserved by the trustees of the fund.] paNyaM 2 ANako. Jan Education International
Page #2
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 1 ॥ उपोद्घातः आविद्वदङ्गनाजनं नाविदितचरमेतद्यदुत नास्यामखिलायामपि चतुर्विंशतावभूत् योगीन्द्रस्तादृशो याह भगवान् अनुत्तरश्रुतवली स्थूलभद्रः, अपरे हि योगिपुरन्दराः पुरस्कृत्य मोहमहामल प्रभाव पृथ्वीवरधर्षणाप्रतिमसामर्थ्य धर्मराजीयसदागमोदितं परी - वारं दधिरेऽप्रतिमं ब्रह्मचर्य परमब्रह्मसाधकम्, अयं तु शुभवान् सानुरागां द्वादशाब्दी भुक्तपूर्वी साधारणाङ्गनां घर्3असाहृतिश्चित्रशालोषितो हावभावाभिनयनास्त्रमध्य कृतावस्थितिरपि अविकलमाबिभरांचकार शीलसन्नाहमव्याबाधसुखप्राणावनचणं । बिभिदे च तत्रभवता कामरागं समूलकाषंकषित्वा रागकेसरी जगदान्ध्यकृत्, चित्रं वृहत्तरमेतत्ततोऽपि यदयं शस्त्रीचकार मोहनास्त्रं मोहिनीं पणाङ्गनां प्रतिबोध्य मोहमल्लमृतये, येन विफलीभूतानि सिंहगुहा निवासिरथकारभावप्राणप्रणाशनालम्भविष्णूनि रागास्त्राणि, न केवलमेतदेव किंतु तदेव मोहनिवासयुग्मं कृतं धर्मसात्तयैव । तदेवमवेत्य विपश्चिन्न कश्चिदूनतामाख्यातुं स्याल्लब्धावकाशो भगवत उक्तप्रभावे । इदमेव च बीजं चरित्रकीर्त्तने प्रभूणां कविमतल्लिकानां, यतो बोभोत्येवासाधारण गुणश्रेणिमवशम्य रागात्तन्निबन्धेनाऽनन्यजन्याऽध्यवसायसंहतिर्गुणरत्नाकराणां भव्यानां धर्मजीवातुः मन्ये च सुस्पष्टमेतदन्वभविष्यत् पाठको यद्यभविष्यत् प्रकृतचरित्रनायकचारि - मोद्यान सौरभमपः, न च विवादावसथमेतद्यदुत शीलमेव शिवसुन्दरीप्राणवशीकृतिसत्यङ्कारः, ऋते एतत् जलमन्थनानुकारमेवाखिलकर्मखिलीकारप्रत्यलमप्यशेषमनुष्टानमागमोदितम्, अनैकान्तिकत्वाघ्रातत्वात्समरतस्य तस्य, इदं त्वेकान्त्विहित्र्। गद्वेषमल्लविदारणं, यतः प्रतिपक्ष एतस्य नोद्यच्छति कदाचनापि मोहमल्लादपरतन्त्रोऽवस्थातुमपि तदवश्यमशीलनीयमन्वहमाईती यानवशीलप्रासादली ॥ 1 ॥ चरित्रम्
Page #3
--------------------------------------------------------------------------
________________ स्थूल. ॥ लालिप्सुमिरात्मपरोपकृतय इति मुद्रणमेतस्याहतं कोशकार्यवाहकेण । प्रतिसंवत्सरमाकर्णनाद्भव्यमनःकल्पनातीतकामितकल्पस्य । चरित्रम् श्रीकल्पसूत्रस्य श्रीस्थूलभद्रचरित्रांशस्य न भगवतां मातापितृभ्रातृभगिनीआचार्याध्यापकशिष्यप्रभावसंव त्सरमानप्रभृतिवाच्यं नूनं कि॥2॥ ञ्चिदिति नैवायतं तव । कविकोविदाश्चास्य रचयितारश्चरित्रस्य कदा कतमं भूवलयं विभूषयामासुरिति पर्यालोचे प्रसृते " इति श्रीजयानन्दसूरिरचितं श्रीस्थूलभद्रचरितम् " इतिपर्यवसानप्रेक्षणात् प्रेक्षाचक्षुष्काणां वित्ततमं नामधेयं श्रीमतां मूरिवर्याणां । ग्रन्थाश्च के वितता विहृताश्च क्व महात्मानः पवित्रे भूवलये इति तु तथाविधसाधनाभावान्न निश्चितिपथमापतितमिति क्षमायाचनापुरस्सरं संपिपर्मि उपोद्घातमेनं, प्रार्थये च प्रेक्षापूर्वकारिणः स्खलितमार्जने सविनयमानन्दोदन्वदभिधेयः श्रीचरमजिनपतितः 2441 हायनेष्वतीतेषु पौषशुक्लषष्ट्याम् Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #4
--------------------------------------------------------------------------
________________ 7 चरियम * Fromrur -8003000 0* 84 120000000000000000000000001980pooHEROOMCMO 05 पृष्टं यावत् श्रीस्थूलभद्रस्य नगरादि कोशावेश्याप्रसङ्गः वररुचेः प्रपञ्चाः पितृमरणम् । वैराग्याद्दीक्षा श्रीसंभूतिमूरिपाश्वे शिष्यीभावः श्रीयकस्यामात्यता 8 | वररुचेमद्यपता तस्य सदसि चन्द्रहासमदिरोद्वान्तिः श्रीस्थूलभद्रमनसि दुष्करकार्यचिन्ता 10 अभिग्रहप्रस्तावः । वेश्यागृहवासे गुरोरनुज्ञा । चित्रशालाप्रवेशः कामविकाराणामकिञ्चित्करता अल् कामस्य विषादोद्भवः अनुक्रमणिका. पृष्ठं यावत् पृष्ठं यावत तस्य क्रोधोव्वुरस्य युद्धोद्यतता 14 दीक्षाग्रहेऽननुमतिदोषः रतेराहवनिषेधोक्तिः परिहारस्तस्य संलापो मिथः 14 कोशाप्रतिबोधः स्मरस्य वीराणामस्त्राणां च वर्णनम् 15 कोशाकृता मुनिवर्यस्तुतिः स्थूलभद्रस्य , गुरोः पार्श्वे मुनेरागमः गुरुकृतः सत्कारश्च मिथः संग्रामः मागायातमुनीनां मत्सरः कामस्य पराजयो घातश्च 17 सिंहगुहावासिनोऽभिग्रहः कोशाया आगमः प्रेक्ष्यैव तां चलचित्तता विवादो मिथः कम्बलानयनं झाले क्षिप्त्वा प्रतियोवः वनितावृतदेवोदितिः मुनिकृता स्थूलभद्रमुनिनुतिः स्त्रीणां निस्त्रिंशता रथिकस्य प्रतिबोधः भोगानां दुःखरूपता 24 दशपूर्वीपाठो विनं निरासश्च विषयाणाम् , श्रावस्तीगमो धनदेवबोधश्च 43 धर्म प्रमादो न श्रेयान 26 / आर्यमहागिरि सुहस्तिपतिया svargamazca 44 mmmmmm 0 000 0.or rur20 03. 0 21 3 B0-10-201013: 13 vatkaratA Jan Education International www.sainelibrary.org
Page #5
--------------------------------------------------------------------------
________________ पेर्म्म्म्म्ससर षमजल्सर्मन् 16 श्रेष्ठी देवचंद लालभाई जव्हेरी. MA-snawwwrel जन्म 1909 वैक्रमाद्वे निर्याणम् 1962 वैक्रमाद्वे कार्तिकशुक्लैकादश्यां, सूर्यपुरे. | पौषकृष्णतृतीयायाम , मुम्बय्याम, a mma The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. ducation International SELammar-symsirm8Errormammutha
Page #6
--------------------------------------------------------------------------
________________ Jan Education Internet For Private & Personal use only WWWnelibrary.org
Page #7
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 1 ॥ ॥ श्रीजिनाय नमः ॥ ॥ श्रीजयानन्दसूरिविहितम् ॥ ॥ श्रीस्थूलभद्रचरित्रम् ॥ वीरो वश्रिये वोऽस्तु, जिनेन्द्रो जगदर्चितः । रागादिरोधको विश्वबोधका बुद्धविष्टपः ॥ 1 ॥ श्रीवीरशासनाम्भोजभासनैकनभोमणेः । स्थूलभद्रमुनीन्द्रस्य, चरित्रं किमपि ब्रुवे ॥ 2 ॥ अत्रैव भरतक्षेत्रे, विचित्रे विविधैर्जनैः । पाटलीपुत्रमित्यस्ति, पुरं सुरपुरोपमम् ॥ 3 ॥ तत्रामूपतिश्रेष्टो विभूतिभरभासुरः । प्रतापतपनः कीर्त्तिकौमुदी धौतदिङ्मुखः ॥ 4 ॥ त्यागभोगमहार्घ्यश्रीः, प्रजापालनपण्डितः । नन्द इत्याख्यया ख्यातो, न्यायद्रुमविहङ्गमः ॥ 5 ॥ युग्मं ॥ गुरुर्मन्त्री सुरेन्द्रस्य, श्रुतशीलो नलस्य च । उद्धवो वासुदेवस्य, श्रेणिकस्याभयो यथा 6 / / तथा तस्य नरेन्द्रस्य, शकटाल इति श्रुतः । मन्त्री मन्त्रवलो - मोऽभवद्विप्रकुलोद्भवः ॥ 7 ॥ युग्मं ॥ प्रेमपात्रं पुण्यवती, पवित्रा परमार्हती । भार्या लक्ष्मीवती तस्याभवल्लक्ष्मीरिव श्रिया ॥ 8 ॥ तस्याभूतामुभौ पुत्रौ, स्थूलभद्रसिरीयकौ । कुलशीलगुणोदारौ, रूपतः स्मरसोदरौ । / 9 / / आसन् यक्षा यक्षदिन्ना, भूता च भूतदिन्नका । सेणा वेणा तथा रेणा, तत्पुष्यः सप्त विश्रुतः ॥ 10 ॥ तत्र वेश्याऽभवत्कोशा, कलानां कुल1 ज्ञातभुवनः 2 प्रसिद्धः 3 कामसदृशौ 4 प्रसिद्धाः 92319810000) चरित्रं ॥ 1 ॥
Page #8
--------------------------------------------------------------------------
________________ स्थूल ॥ 2 ॥ मन्दिरम् । स्वसौन्दर्यजितस्वगरमणीरामणीयका ॥ 11 ॥ स्थूलभद्रोऽवसत्तस्या, मन्दिरे मुदितोऽनिशम् । तातोद्धृतकुलोदारभारो चरित्रं निश्चिन्तमानसः ॥ 12 ॥ प्रायः श्रयेयुरासन्नं, पृथ्वीशं प्रमदालताः । इत्यमात्यो नृपस्याङ्गरक्षं चक्रे सिरीयकम् ॥ 13 ॥ vidyaavishaardstvaabhvdvrrucirdvijH| कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ 14 ॥ धनाशया धराधीश, प्रातरेत्यानिशं सुधीः । अष्टोत्तरशतैः श्लोकैनव्यैर्नन्दं स शंसति ॥ 15 ॥ नन्दोऽप्यस्मै धनं दित्सुमन्त्रिणो मुखमीक्षते । मन्त्रिमन्त्रानुंगा येन, राजानः स्युश्चिरायुषः ॥ 16 ॥ सम्यग्दर्शनपूतात्मा, ततो मन्त्रीत्यचिन्तयत् । शंसयां कवित्वानां, म्लानिः । स्यान्मम दर्शने ॥ 17 ॥ अतो मौनं व्यधादेष, नादादाजाऽपि किञ्चन । उतराशं विना वातं, न वर्षत्यम्बुदोऽपि हि ॥ 18 ॥ दिनैः कतिपयैः सोऽथ, खिन्नश्चित्ते व्यचिन्तयत् । ऊपरे वर्षणमिव, निष्फलाऽजनि मे स्तुतिः ॥ 19 ॥ स ज्ञातकारणः स्तोतुमारेमे मन्त्रिणः प्रियाम् । येनोपायं विना साध्यं, दुःसाध्यं नैव साव्यते । / 20 / / तयाऽथ तुष्टया पृष्टो, वद विप्र ! प्रयोजनम् । सोऽवादीन्मत्कवित्वानि, त्वदर्ताऽसौ प्रशंसतु । / 21 ॥ तयाऽय जगदे मन्त्री, स्वामिन्नेष द्विजः सदा । कवित्वान्याशया कृत्वा, समुपैति नृपान्तिकम् । / 22 / / अशंसया च युष्माकं, निराशः प्रत्यहं व्रजेत् । तन्नोचितं यतः सन्तः, प्राणैरप्युपकुर्वते । / 23 ॥ प्रोचे प्रत्युत्तरं मन्त्री, मिथ्यात्वं न स्तवीम्यहम् । साऽवद व मिथ्यात्वं, स्यात्कवित्वादिशंसया ॥ 24 ॥ मिथ्यात्वं तत्कुदेवादिवर्णनं यद्विधीयते । अतो मतिमभादस्य, माऽऽशाग्रंशं कृथा वृथा ॥ 25 ॥ एवं प्रतिदिनं पत्न्या, प्रोच्यते स्म स धी मौन्दर्यम. 2 संमावनायाम्. 3 स्त्रीवत्र्यः' 4 अष्टोत्तरशालकः (प्र.)5 मन्त्रिविचारान् सारिणः 6 प्रशंसया. 7 शंसयैतत्क0 (pra0) ॥ 8 उदीचीनम्- उत्तराहं (pra0) :00:0-200025002020 // 2 // Jan Education International
Page #9
--------------------------------------------------------------------------
________________ स्थूल ॥ सखः । अन्धस्त्रीवालमूर्खाणामाग्रहो बलवान् यतः ॥ 26 ॥ अथोपरोक्तो मन्त्री, तद्वचः प्रत्यपद्यत । नवा शश्वद्रहन्त्या किं, दृढोऽप्य- चरित्रं दिन मिद्यते ॥ 27 ॥ पाठान्ते तत्कवित्वानां, पार्थिवस्य पुरोऽन्यदा । अहो भव्यानि काव्यानीत्यदत्सचिवाग्रणीः । .29 ॥ इत्थं प्रशंसया तस्य, प्रीतः पृथ्वीपतिस्ततः । प्रादात्प्रतिदिनं तस्म, दीनाराष्टशतं मुदा ॥ 29 ॥ तेन राजप्रसादेन, पौरपूज्योअष्पि सोऽजनि । राजमान्यस्य वाचाऽपि, जीव्यते ह्यनुकूलया ॥ 30 ॥ केंचिद्वासरेष्वेवं, गतेषु सचिवस्तृतः । तेनानर्थकदा नेन, दूनो नृपमदोऽवदत् ॥ 31 ॥ देव ! दानं किमेतावद्र्थाऽस्मै दीयतेऽन्वहम् । सोचे वे श्लाघनं दत्ते, सर्वमेतद्, वयं न हि ॥ 32 ॥ यदि स्वयं वयं दद्मः, किं नं दद्म पुरा ततः ? / मन्त्री प्रोचे प्रभो । नाम, प्रशंसामि प्रतारकम् ॥ 33 ॥ स्वकीक्रयान्यकाव्यानि, पुरी वः पापठीत्ययम् । एतत्पठितकाव्यानि, मत्पुष्योऽपि पठन्ति यत् । / ..34 ॥ विस्मितो वसधाधीशः, संशयाकुलितान्तरः । परीक्षितुं द्विजाति ते, पोवांचामात्यपुङ्गवम् ॥ 35 ॥ कल्ये त्वमस्य पाठान्ते, स्वसुता अपि पाठयेः । येनान्यतत्कृतानां च, काव्यानां ज्ञायतेऽन्तरम् ॥ .36 ॥ एकवतादिपाठास्ता, मन्त्रिणा निजपुत्रिकाः । जबन्यन्तरितास्तव, स्थापिताः स्थितिशालिना ॥ 37 ॥ प्रातर्विप्रस्तथैवागात्, पूर्ववत्पति स्मं च । यावत् स्थितोऽस्ति दानार्थ, तावदीच्यत मन्त्रिणा ॥ 38 ॥ लौकिकानीदृशान्येवं, पठेयुर्मत्सुता अपि । राजाऽऽनायोपाठयत्ताः, कौतुकी येन, नालसः ॥ 39 ॥ अथ । प्रकुपितो राजा, तस्य दानं न्यवारयत् । उपाया मन्त्रिणां येन, निग्रहानुग्रहक्षमाः ॥ 40 ॥ सोऽथ व्यचिन्तयत्सत्यो प्यसयो ॥ 3 ॥ कलोऽमना । विगोपितश्च लोकेषु, तत्सर्व, भवैतीदृशैः ॥ 41 ॥ . अंथ प्रपञ्चं नव्यं सोऽमण्डयत्स्वप्रसिद्धये । यतः कलिं ॥ 1 अमात्यः 2 पटान्तरिताः 3 पर्यादावता. 4 दानार्थी (प्र.). 5 0तीदृशम् pra For Print Personal use only
Page #10
--------------------------------------------------------------------------
________________ स्थूल0 11811 विना लोके, नारदो नैव तिष्ठति । / 42 / / गङ्गान्तरेम्बुयन्त्रं स च्छन्नं संस्थाप्य धीबलात् । व्यमुञ्चत्तत्र दीनारग्रन्थिं गत्वा स्वयं निशि । / 43 गङ्गां प्रातःक्षणे स्तुत्वा, हत्वा यन्त्रं निजांहिणा । आदोदसौ धनं धीमान् प्रपञ्चो नान्यथा यतः ॥ 44 ॥ दर्शयन्नथ लोकानां, दत्ते गङ्गेति सोऽब्रवीत् । ततः प्रसिद्धिरस्येति, प्रथिता पृथिवीतले । / 45 / / नूनमेष द्विजः सत्यो, ज्ञानी ध्यानी गुणी कविः । गङ्गादेव्यपि यद्दत्ते, नन्दवद्वाञ्छितं धनम् ॥ 46 ॥ तत् श्रुत्वा विस्मितो राजाऽमात्यमूचेऽस्य जाह्नवी । धनं समीहितं दत्ते, मन्त्रिन् ! सत्यमदोऽपि किम् ? ॥ 47 ॥ सचिवोऽप्यवददेव !, यदि तत्र स्थिते मयि । दास्यत्यदस्ततः सत्यमसत्यं त्वन्यथा पुनः ॥ 48 ॥ स्थिराणां जायते लक्ष्मीरिति लोकश्रुतेः पुनः । दिनमद्यतनं स्थित्वा, प्रातः सर्व विलोकयेः ॥ 49 ॥ इत्युक्त्वा तद्दिनं भूपं, संस्थाप्य कथमप्यसइअउ । तत्प्रपञ्चमथो ज्ञातुं, प्रैषीत्तत्राप्तपुरुषम् ॥ 50 ॥ शरस्तम्बान्तरे सोऽस्थात्, पक्षीवानुपलक्षितः । छन्नं वररुचिं तत्र, न्यस्यन्तं ग्रन्थिमैक्षत ॥ 51 ॥ तज्जीवितमिवादाय, सोऽपि तं ग्रन्थिमादरात् । सचिवस्यार्पयामास, सहायैः किं न साध्यते 1 / / 52 / / प्रातस्तत्रागमन्नन्दः, सचिवादिसमन्वितः । स्तोतुं सविस्तरं सोऽपि, गङ्गां प्रववृते जडः । / 53 / / स स्तवान्ते पदाघाताच्चालयन्नपि यन्त्रकम् । नाप न्यस्तमपि ग्रन्थि, कूटमन्ते यतः कटु । / 53 / / सोऽथ लज्जाभयभ्रान्तः, किमेतदिति विस्मितः । विह्वलश्चिन्तयामास, वैपरीत्यमहो विधेः । / 54 / / एकतोऽसौ नृपोऽप्यागान्म्न्त्रिमुख्य्ज्ञान्वित्ः। सहसोपस्थितं ह्येतन्न्यासालम्भनमन्यतः ॥ 55 ॥ मन्त्र्यथोचे त्वया विप्र !, नन्यस्तं ह्यत्र किं धनम् ? / कदाचिद्दैवतो हि स्याद्विदग्धस्यापि विस्मृतिः ॥ 56 ॥ अथवा न्यस्तमप्येतद् गृहीतं किमु केनचित् ? / नैतत्संभाव्यते येन, नन्दभूमौ न तस्करः ॥ 57 ॥ 1 गङ्गान्तरेऽम्बु0 (pra0 ). 2 आदत्तेऽसौ (pra0) 3 प्रभो ! (pra0). 4 0 यन्नथ (pra0) ? 9000098290 चरित्रं 11811
Page #11
--------------------------------------------------------------------------
________________ चरित्र स्थूल011 किमेवं वीक्षसे नीचैः, प्रदत्से नोत्तरं च किम् ? / उक्तमेवाथ वेदान्ते, बूतें। धृष्टो हि मौनभाक् ॥ 58 ॥ मा विषीद गृहाणेदमुपलक्ष्य निजं धनम् । शृणु शिक्षा द्विजैवं न, शून्यं मोच्यं पुनः क्वचित् ॥ 59 ॥ इत्युक्त्वा सोऽर्पयामास, तं ग्रन्थि सर्वसाक्षिकम् । ॥ 5 ॥ तेनासौ तां दशां लेभे, या मृतेरपि दुस्सहा । / 60 / मन्त्री प्रोचे प्रभोऽत्रासौ, विप्रतारयितुं जनम् । सायं स्वयं धनं क्षिप्त्वा, प्रातातीति मूढधीः ॥ 61 ॥ सायु ज्ञातमिदं छद्मेत्यालपन्नृपतिर्ययौ । विस्मयस्मेरनयनो, लोकोऽपीत्यवदत्तदा । / 62 / / धाटी अम्बाहरस्थाने, पानीयाद्वा प्रदीपनम् । अमृताद्वा विषावेशो, यदस्मात्कूटमीदृशम् । / 63 ॥ अहो कौटिल्यकोटित्वमहो कपटपाटवम् । अहो कैतबकौविद्य-महो वञ्चनचातुरी ॥ 64 धिम् धिगेतस्य पाण्डित्यं, यदनेन कुकर्मणा । विप्रा विगोपिताः सर्वे, सर्व शास्त्रं च दूषितम् ॥ 65 ॥ इति लोकोक्तिमाकर्ण्य, सकर्णोऽप्यथ स द्विजः । लज्जितो मुखमाच्छाद्य, पलाय्यागान्निजालयम् ॥ 66 ॥ अथ दध्यावयं चित्ते, मन्त्रिणा मेऽद्य तत्कृतम् । यत्क्रुधा सिंहशार्दूलशत्रवोऽपि न कुर्वते । / 67 ॥ यद्वा दत्तोऽस्ति पाशोऽसौ, मयि मत्सरिणाऽमुना । अतो मयापि देयोऽस्य, रङ्गः pA~zocito ध्रुवम् । / 68 ॥ भयं नास्मान्मम क्वापि, निर्धनस्य द्विजन्मनः । भयमस्यैव मद्येन, भयं भवति भाजने । / 69 / / यद्वा प्रायेण लोकेऽत्र, पूर्णस्यैव भयं भवेत् । विधु। न्तुदोऽपि यच्चन्द्रं, ग्रसते पूर्णिमादिने ॥ 70 ॥ यथा घटोऽम्बुपूर्णोऽपि, कर्करेण विभिद्यते । पादः प्रौढोऽपि वा स्वल्पकण्टके नापि विध्यते ॥ 71 ॥ तयाऽसौ नृपमान्योऽपि, सचिवः शक्तिमानपि । मयोपायेन हन्तव्यः, किमुपायैर्न साध्यते ? ॥ 72 ॥ कुटारेण सदम्भेन, सुच्छेदः स्या यथा दुमः । तथा स्यान्निजयुक्तया~'य, सुखच्छेद्यो ह्यसौ मया । / 73 ॥ वर्यवीर्या मिरामेण, 1 युक्तमेवार्थमिदं ते (pra0). 2 वचन 0 (pra0). 3 रनमपाशो हाथो (हीरालाल0) 4 jayuktena (pra0) Jan Education Internet www.sainelibrary.org
Page #12
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 6 ॥ रामेणापि विभीषणः । रावणोच्छित्तये सम्यम्, स्वीकृतोऽभूदभीष्टदः ॥ 74 ॥ यद्वा-तृणैस्तृणानि बध्यन्ते, लोहं लोहेन कृत्यते । चरित्रं इति लोकोक्तितोऽप्यस्य, निजः कोऽप्याहतो वरम् ॥ 75 ॥ इत्यालोच्य समं मन्त्रिदास्या मैत्रीमसौ व्यधात् । नास्त्यकृत्यविधौ सीमा, प्रायो दुष्टात्मनां नृणाम् । / 76 / / लेखशालां पुरे प्रौढां, पाठयन् कपटोत्कटः । मूषकरयेव मार्जारतस्य च्छिद्राण्यवैक्षेत । / 77 ॥ विवाहे श्रीयकस्याथ, प्राभृताय महीपतेः । सामग्रीं रच्यमानां सोऽज्ञासीद्दासी मुखात्तदा । / 78 / / तदेव च्छिद्रमासाद्य, शाकिनीव दुराशयः हृदि प्रमुदितो जज्ञे, धिग् नीचजनजृम्भितम् ॥ 80 ॥ आहूय क्रीडतो बालान्, दवा दत्त्वा सुखादिकाम् । सर्वेष्वपि पथिष्वेवं, पाठयामास स द्विजः । / 81 ॥ राजा न वेत्ति यदसौ, शकालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये, श्रीयकं स्थापयिष्यति । / 82 / / राजपाट्यां व्रजन् राजा, श्रुत्वा तद्वाक्यमन्यदा । विस्मितश्चिन्तयामासासंभाव्यं श्रूयते किमु ? / / 83 / / अथवा सत्यमेवेदं यतो लोकोऽप्यदः पठेत् । नारीबालवचोऽमोचममोवं देवदर्शनम् ॥ 84 ॥ समग्रामथ सामग्री, चरैर्गेहेऽस्य वीक्ष्य सः । संजातनिर्णयः स्फारमत्सरो हृद्यचिन्तयत् ॥ 85 ॥ अहो क्रूरः कृतन्नोऽसौ मन्त्री चेन्मय्यपीदृशः । तदवश्यं निहन्तव्यः, सकुटुम्बोऽपि शत्रुवत् ॥ 86 ॥ एवं नृपो यावदासीनोऽस्ति निजासने । तावदेत्यानमन्मन्त्री, भूपोऽभूच्च पराङ्मुखः ॥ 87 ॥ भीतो मन्त्री गृहे गत्वा, पुत्रमूचे सिरीयकम् । जीवयाद्य नृपे क्रुद्धे, कुटुम्बं मम मृत्युना ॥ 88 ॥ नो चेत्सर्वमिदं भूपो, हनिष्यति कुटुम्बकम् । नायुक्तमप्यदो येन, लोकेऽपि श्रूयते वचः ॥ 89 ॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थं पृथिवीं 1 ण्यवेक्षते. : ॥ 6 ॥
Page #13
--------------------------------------------------------------------------
________________ चरित्रं ॥ 7 ॥ स्थूल0 / त्यजेत् ॥ 90 ॥ तंतो भूपं नमन्तं मां, वत्स ! खड्डेन घातयेः । लाभच्छेदौ यतस्तदज्ञास्तर्कयन्ति विशेषतः ॥ 91 ॥ श्रुत्वेति शोकसंभारसंभृतः पिहितेश्रवाः । AH पापं न शृणोमीति, शुद्धधीः सोऽभ्यधात्तदा ॥ 92 / / मन्त्र्यूचे वत्स ! विज्ञोऽसि, वचो मन्यस्व मे हितम् । निन्नतो मां मृतं श्वेडात्, किश्चित्ते नास्ति दूषणम् ॥ 93 ॥ सोऽय मेने तदादिष्टं, तत्तथैवाकरोच्च सः । राजोचे किमदोऽकार्षीही हा श्रीयक ! दुर्मते ॥ 94 ॥ श्रीयकोऽवग विभो ! यो वो, नेष्टो नोऽपि तथैव सः । स्वामिवैरीतिसंभाव्य, हतोऽप्येष न दूयते ॥ 95 / / कृत्वोर्खदेहिक स्माह, श्रीयकं भूपतिस्ततः । गृहाणेमां पितुर्मुद्रां, तद्भव च मन्त्रिराट् ॥ 96 ॥ सोचे वृद्धोडस्ति मद्माता, स्थूलभद्र इति श्रुतः । कोशागृहे गुणग्रामाभिरामः सुभगाग्रणीः ॥ 97 ॥ तुष्टो राजा विशेषेण, तमथार्जूहवत्ततः । यतो मिषक्नृपामात्या, वृद्धा एवं प्रशंसिताः ॥ 98 ॥ सोऽपि द्वादशवर्षान्ते, तदा नृपनरेरितः । निर्ययौ तद्गृहात्किञ्चिच्चिन्ताचकितचेतनः ॥ 99 ॥ क्रमान्नृपान्तिकं प्राप्तः, प्रणनाम नरेश्वरम् । भूपः प्रोचे गृहाणेमां, मुद्रां मुद्रितशीबवाम् ॥ 10 ॥ सोऽवग्मुद्रामुपादास्ये, विचार्यैव विशाम्पते ! / विमृश्य विहितं कार्य, विक्रियां याति यन्न हि ॥ 1 ॥ राजोचे चिन्तयाशोकवनान्तोऽन्यत्र मा गमः । सोऽय तत्र गतो धीमानेवं चित्ते व्यचिन्तयत् । / 2 ॥ यस्याः पितुर्मृतिर्जतें, यया परखशो नरः । लोकद्धयं यतो याति, मुद्रां तां कः श्रयेत्सुधीः 1 ॥ 3 ॥ ययैकमुद्रया मत्यैर्मुद्रापञ्चकमाप्यते । पाणौ पादे मुखे कण्ठे, गेहे 1 अतो (pra0). 2 स्थगितकर्णः 3 नृप0 (ही.) 4 आह्वानमचीकरत्. 5 नृपमनुष्यप्रेरितः 6 शत्रुसमूहमुद्रणकीं. 7 अशोकवनमध्ये. 8 र्जाता (pra0). 9 इहलोकपरलोकरूपं. Co0800008090Fed-cocoFO0-480000-30 // 7 // Jan Education International www.sainelibrary.org
Page #14
--------------------------------------------------------------------------
________________ स्थूल ॥ 8 ॥ सा वियते कथम् ॥ 4 ॥ इह लोके परं दुःखं, परलोके च दुग्तिः। यस्याः संपर्कतः पुंसां, सा भुदा मुद्रितो शुभा ॥ 5 ॥ नाशनं न शयनं न मज्जनं, स्यात्कदापि समये नियोगिनाम् । किञ्च नान्यदपि शर्मसाधनं, तदनेऽपि सति रङ्कका अमी ॥ 6 ॥ अधिकारात्रिभिर्मासैर्माठापत्यात्रिमिर्दिनैः । शीव्र नरकवाञ्छा चेदिनमेकं पुरोहितः ॥ 7 ॥ अश्वतरीणां गों, दुर्जनमैत्री नियोगिनां लक्ष्मीः । स्थूलत्वं श्वयथुभव, विना विकारेण नाप्यन्ते ॥ 8 ॥ मुद्राणां जिनमुंदेयं, ग्राह्या यत्सङ्गतो जनः । इह लोके जगद्वन्धः, परलोके महासुखी ॥ 9 ॥ इत्यालोच्य स्वयं छित्वा, प्रावृतं रत्नकम्बलम् । कृत्वा rajoha'tiM भूपमभ्येत्यादोऽवदद्वचः । ॥ 10 ॥ धर्मलाभोऽस्तु ते राजन्नालोचितमिदं म्या। विस्मितोऽवग्नृपः सुष्टु, निर्वहेः स्वीकृतं व्रतम् ॥ 11 ॥ दध्यौ राजा मिषादेष, ध्रुवं कोशागृहे गमी । अतः प्रासादशृङ्गस्थरतं गच्छन्तं व्यलोकयत् ॥ 12 ॥ मृतकेभ्यो जनो यत्र, पूत्करोति पलायते । तस्मिन्मार्गेऽपि स ययौ, निर्विकारमना मुनिः ॥ 13 ॥ तेनाथ भूभृता मन्त्री, श्रीयको विदधे तदा । स्थूलभद्रस्तु संभूतसूरेः शिष्योऽभवत्पुनः ॥ 14 ॥ श्रीयकोऽथ महामन्त्री, स्वभ्रातः स्नेहतः सदा । कोशायाः सदने याति, बन्धुस्नेहो हि दुस्त्यजः ॥ 15 ॥ स्थूलभद्ररता साऽन्यं, पुमांसं न समीहते । उत्तमेषु यतः स्नेहस्ताहशामपि तादृशः ॥ 16 ॥ स्थूलभद्रवियोगार्ता, श्रीयकं वीक्ष्य साऽरुदत् । इष्टे दृष्टे यतो दुखं, दुःखार्तानां नवीभवेत् ॥ 17 ॥ श्रीयकोऽप्यवदकोशां, विच्छायवदनस्तदा । शृणु श्रव्यं वचो भ्रातृजाये ! मे युक्तिसंयुतम् ॥ 18 ॥ यदस्माकं मृतस्तातः, सोदरोऽभूच यद् व्र्ती। भर्नुस्ते यद्वियोगश्च, तत्रायं कारणं द्विजः ॥ 19 ॥ द्विजोऽयमुपकोशायां, त्वज्जाम्यामस्ति 1 अपवारिता 2 न भवन्ति (pra0). 3 रजोहरणादिः 4 रजोहतं (hI0). 5 व्याजात्. 6 गमिष्यति. 7 वेश्यासदृशां. 8 अन्यसङ्गमेच्छावारक: ॥ दन्
Page #15
--------------------------------------------------------------------------
________________ स्थूल ॥ 9 ॥ 0000000.नुविएसिनोप्00000 रागवान् । यावत्तावत्खलस्यास्य, कुरु काञ्चित्प्रतिक्रियाम् ॥ 20 ॥ उपकोशां निजां जामि, तथा बद मनस्विनि ! / विप्रतार्य ॥ चरित्रं विधत्तेऽमं, मद्यपाने रतं यथा ॥ 21 ॥ तद्वचः सा प्रतिज्ञायोपकोशामप्यमानयत् । तद्वाक्यान्मद्यपः सोऽभून्न कुयुः स्त्रीवशा हि किम् ? ॥ 22 ॥ विज्ञाय तं तथा विप्रं, कृतार्थोऽभूत् सिरीयकः । उपाये प्रबले प्राप्ते, नोपेयं दुर्लभं यतः ॥ 23 ॥ शकटालमहामात्यमृतेः प्रभृति स द्विजः । निःशल्यो राजसेवाथै, प्रवृत्तः प्रतिवासरम् ॥ 24 ॥ शकटालगुणग्राम, स्मृत्वा भूपोऽन्यदाऽवदत् । सभायां सभ्यलोकानां, पश्यतां श्रीयकाग्रतः ॥ 25 ॥ शक्तो भक्तो महामात्यः, शकटालोऽभवन्मम । एवमेव मृतो यत्तदाधते शल्यवद् भृशम् ॥ 26 ॥ श्रीयकोऽप्यबददेव !, दोषः स्तोकोऽपि तेऽत्र न । मद्यपोऽयं वररुचिः, सर्वपापमदो व्यधात् ॥ 27 ॥ विस्मितोऽवन्नृपः सत्यं, मद्यपोऽयं द्विजः किमु ? / वो वोऽमु दर्शयिष्यामीत्यवदत् श्रीयकः पुनः ॥ 28 ॥ द्वितीयेऽह्नि श्रीयकोऽपि, सभ्यानामीयुषां सदः । शिक्षितेन स्वपुंसा दागेकैकं पद्ममार्पयत् ॥ 29 ॥ तदा तत्रोपविष्टस्य, मन्त्री । वररुचेः पुनः । दापयामास मदनफलभावितमम्बुजम् ॥ 30 ॥ तेन घातेन सद्योऽपि, व्याकुलीभूतमानसः । रात्रिपीतां चन्द्रहास मदिरां सोऽवमत्ततः ॥ 31 ॥ धिकृतो निखिलौकर्निर्ययौ सदसस्तदा । पातकं पातयत्येव, यद्गप्तमपि निर्मितम् ॥ 32 ॥ प्रायश्चित्तं ददुर्विप्राः, स्मास्तिस्य नृपाज्ञया । सुतप्तत्रपुणः पानं, तेन मृत्युमवाप सः ॥ 33 ॥ यतः-दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥ 34 ॥ अथ श्रीस्थूलभद्रोऽपि, विहरन् गुरुमिः समम् । चित्ते चिन्तामिमां चक्रे, चारित्रचतुराशयः ॥ 35 ॥ एकैकयोग1 गुणसमुदाय 2 सतां 3 व्यथते (pra0) 4 सभामागतानां 5 सभायाः 430201000000 ॥ 9 // Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ स्थल ॥ 10 ॥ योगेने, ययुजीवाः परं पदम् । अनन्ता इति जैनेन्द्रशासनज्ञानिनो जगुः ॥ 36 ॥ पुलिन्दः प्रारभवे पञ्चपरमेष्टिपरायणः । / / चरित्रं राजपुत्रोऽभवद्राजसिंहः सिंहपराक्रमः ॥ 37 ॥ अशोको मालिकः पूजां, प्रथयन्नवभिः सुमैः। भवे भवे नवनशं, संपाप परमां रमाम् ॥ 38 ॥ संगमोऽपि मुनेर्दानादाप सर्वार्थसंगमम् । सुदर्शनोऽपि शीलेन, वेधा लेमे महोदयम् ॥ 39 ॥ दण्ढणाद्यास्तपस्तप्त्वाऽकलयन् केवलश्रियम् । भावतो भरताधारतेऽभवन् भुवनभूषणम् ॥ 40 ॥ evmekaiksNyogpryogprgunnaashyaaH| मुक्तिमापुरतः सम्यग, योगमेकमहं श्रये ॥ 41 ॥ सुकरं मलधारित्वं, सुकरं दुष्करं तपः । सुकरः संवरोऽक्षाणां, दुष्करं चित्तशोधनम् ॥ 42 ॥ सुकर वनवासित्वं, सुकरं शैलसेवनम् । सकरः सरितां सङ्गो, दुष्करं चित्तशोधनम् ॥ 43 ॥ सुकराऽऽतापना तीवा, सुकरं मौनधारणम् । सुकर चोर्ध्वसंस्थान, दुष्करं चित्तशोधनम् ॥ 44 / / सुकरा सदगुरोः सेवा, सुकरा शास्त्रसङ्गतिः । सुकरा सक्रिया लोके, दुष्करं चित्तशोधनम् ॥ 45 ॥ जलक्षालनया वस्त्रं, वह्नितापनयाऽर्जुनम् । यथा निर्मलतामेति, चित्तं कामजपात्तथा ॥ 46 / / स दुष्करतरः प्रायः, प्राणिनाभविवेकिनाम । सुजया रिपवो बाह्या, दुर्जया ह्यान्तराः पुनः । / 47 / / यतः-मत्तेभकुम्भदलने भुवि सन्ति शूराः, केऽपि प्रचण्डमृगराजवधेऽपि shktaaH। किन्तु ब्रवीमि बलिनां भवतां पुरस्तात् , कन्दर्पदर्षदलने विरला भनुष्याः ॥ 48 / / अथवा-असाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वगात्राणि विदारयन्ति । कृच्छाणि चित्राणि समाचरन्ति, मारारिवीरं विरला जयन्ति ॥ 49 ॥ | यौवनेऽसौ स्मरजयो, विशेषाद्विषमोऽङ्गिनाम् । दुस्तरोऽब्धिः स्वभावेन, किं पुनर्गीष्मभीषणः ? ॥ 50 ॥ यतः-अतिवाहितमतिगहनं, विनाऽपवादेन यौवनं येन । दोषनिधाने जन्मनि, किं न प्राप्तं फलं तेन ? ॥ 51 ॥ ये न स्खलन्ति ते दक्षाः, 1 मोक्षकरणप्राप्त्या 2 संयोग0 (ही) 3 ऊज्वलपरिणामाः 4 सुवर्णम् .:-" -:. " -- Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #17
--------------------------------------------------------------------------
________________ स्थूल चरित्रं ॥ 11 ॥ कणकेआतमोभरे । बाके तु सदोद्योतिशिरःस्थपलितेन्दुतः ॥ 52 ॥ ततः समयसामग्री, संभवे सति साम्प्रतम् । कृत्वा काम- जयं कुरे, स्वं कृतार्थमकण्टकम् ॥ 53 ॥ एवं सद्धथानवान् स्थूलभद्रोऽपि सुतपःपरः । विहृत्य भूतले भूयः, पाटलीपुत्रमागमत ॥ 54 ॥ तत्र स्वपरयो भं, भूयांसं वीक्ष्य सूरयः । चतुर्मासीकृते तस्थुर्दक्षा लाभार्थिनो यतः ॥ 55 / / वर्षाकालमुखेऽन्येधुरागत्य गुरुसन्निधौ । साधवोऽसाधयन्नानाभिग्रहानिति साग्रहाः ॥ 56 ॥ सावरेकोऽवदत्तव, प्रो। सिंहगवान्तरे । चतर्मासीमवस्थास्ये, कृतोत्सर्ग उपोषितः ॥ 57 / / द्वितीयोऽवग विभो ! पूर्वयुक्त यैव भवदाज्ञया । स्थास्याम्यहं स्थिरस्वान्तः, कृपकाश्चितदारुणि ॥ 58 / / ततः प्रोचे तृतीयोऽपि, तेनेव विधिना विभो । / स्थायामिमी बिलास्या भयोज्झितः ॥ 59 ॥ यावद्योग्यान्मुनीन्मत्वा, गुरुस्तानन्वमन्यत । तावन्नत्वा पुरोभूय, स्थूलभद्रोऽब्रवीदिति ॥ 60 / / -प्रभोर घडरसाहारः, कोशाया म्न्दिरोद्रे। चतुर्मासी विधास्यामि, युष्मदादेशतो मुदा ॥ 61 / / उपयुज्य गुरुः स्मार -वत्स । वात्सल्यसागर । / निवहेः सुकृतं सुष्टु, स्थितिरेषा सतां यतः । / 62 ॥ सोऽपि तद्वचनं चारु, तथेति प्रत्यपद्यत । हुए लब्धं यतः पुंसाममतादतिरिच्यते ॥ 63 ॥ अथाधारते त्रयोऽप्युक्तस्थानेषु यतयो ययुः । यतः पुष्ट विना कां, नाप्यते विमलं फलम ॥ 64 ॥ दृष्ट्वा तेवां तपस्तीव, सिंहसरिघट्टिकाः । शमं गता यतो लोके, तपस्तेजोऽतिदुस्सहम् ॥ 65 ॥ अथ श्रीस्थूलभद्रोऽपि, नत्वा गुरुपदाम्बुजम् । धन्यमन्यश्चलनाप, क्रमात्कोशागृहाङ्गणम् ॥ 66 / / धर्माशीः प्रददे तेन नोव सादरम । निर्विशेषमनस्काः स्युर्यतः सर्वत्र निर्ममाः ॥ 67 ॥ तं दृष्ट्वा मुदिता दासी, मयूरीव महाम्बुदम् । कोशा 1 अतः (pra0) 2 निवघ्नं 3 वत्स्यामि (pra0) 4 गृहाभ्यन्तरे 5 विपुलं (pra0). Jan Education International
Page #18
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 12 ॥ पुरः प्रमोदेन, गत्वोवाच वचस्विनी ॥ 68 ॥ वर्धाप्यसे विधिज्ञे ! त्वं खेदं त्यज सुखं भज । मन्यसे त्वं सुरादीनां कृते । चरित्रं यस्योपयाचितम् ॥ 69 ॥ क्लिश्यसे विविधैः क्लेशैः, खियसेऽतिवनं हृदि । पृच्छसि प्रत्यहं प्रज्ञान्, क्षुधानिद्रे विमुञ्चसि ॥ 70 ॥ वियोगाद्यस्य ते जातो, वासरो वत्सरोपमः । मासः प्राणप्रवासभिः शतयामां च शर्वरी ॥ 71 ॥ स ते प्राणप्रियो भर्त्ता भाग्यैर्भोगपुरन्दरः । संप्राप्तो द्वारदेशेऽस्ति, यतिवेषधरोऽबुना ॥ 72 ॥ इति तद्वाक्यमाकर्ण्य, साऽभ दुच्छ्वसिता मुदा । वारिसिक्ता सुवल्लीव, दैत्तस्नेव दीपिका ॥ 73 ॥ अहो भाग्यमहो भाग्यं पुण्यं जागरितं मम । एवं ब्रुवाणा संप्राप्ता, तत्र यत्रास्त्य मुनिः । / 74 / / करौ नियोज्य विनयान्ना सा मृगेक्षणा । सुधामधुरया वाचोवाच वाचंयमश्वरम् । / 75 / / सनाथा नाथ ! जाताऽहं, फलितं मे मनोरथैः । यत्तचाचिन्तितोऽयाभूत्सहसैव समागमः । / 76 / / वसन्त बिना पिक्या, रथाङ्गा वा रविं विना । यथा कालः करालः स्याच्चां विनाऽभूत्तथा मम ॥ 77 ॥ प्रभो ! पुण्यभरं प्राप्ती, सप्रसादं प्रसीद मे । सर्वत्र स्नेहलाः सन्तः, किं पुनः स्नेहले जने ? / / 78 / / त्वं मे गतिर्मतिस्त्वं मे, त्राणं त्वं मम जीवितम् । श्वासस्त्वं हृदावा, बरिद्यापि किं ततः 1 ॥ 79 / / स्माह श्रीरघुलभद्रोऽपि त्वत्तः किञ्चिदुपाश्रयम् । चतुर्मासीकृते याचे, यतिस्थितिरियं यतः । / 80 / / सोचे नाथ ! निजाधीने, पदार्थे प्रार्थना वृथा । यन्मदीयं मदीयस्य तत्ते स्यान्निखिलं न किम् ? / / 81 / / मैवं वद मुनिः स्माह, सोपचारमिदं वचः । अनगारा वयं येन, परगेहनिवासिनः । / 82 / / अथ सा विस्मिता 1 प्राणानां विदेशगमनवत् 2 शतप्रहरमाना 3 रात्रिः 4 पतितैलेव 1 पुण्येन0 (pra0) 6 प्राप्य (pra0) 7 सुप्रसाद] (pra0) 80पाधाम 9. नैवं (ही. ) ॥ 12 ॥
Page #19
--------------------------------------------------------------------------
________________ स्थूल दध्यौ, नवीनोऽयमिवाजनि । तथाप्यन्तर्गहे प्राप्तो, व्याप्तो भोगर्भविष्यति । / 83 / / पुनः स्मेरानना स्माह, साधु sopaashryaa॥13|| र्थिनम । विशाला चित्रशालाऽस्ति, योग्या चेद् गृह्यतां ततः ॥ 84 ॥ इत्युक्ते तामलञ्चक्रे, मुनिर्दिवमिवार्यमा । विश्राम्यति वरच्छायां, प्राप्य श्रान्तो यतः स्फुटम् । / 85 / / पावरकालेऽय संपाने, व्याप्तं व्योम धनैर्वनैः । पानीयकरैः पृथ्वी, धारासारैस्तदन्तरम् ॥ 86 ॥ वारिदा विधुदुद्योतैर्विश्वं वीक्ष्योरुगर्जितैः । घोषयन्तीव न स्थूलभद्रादन्यो मुनिः क्षितौ । / 87 ॥ नूतनाम्भोधराम्भोमिभूमिरङ्कुरिता तदा । चित्रं तस्य मुनेः क्षेत्र, न पुनर्मदनाङ्कुरः । / 88 ॥ जिद्मा परिवेषाद्यैः, सूर्येन्द्रोरप्यभूत्तदा । ज्ञानोद्योतस्तथैवास्य, मुनेरासीत्मभास्वरः ॥ 89 ॥ तदाऽभूत् केतकामोदइमेंदुरइभ्रमरभ्रमः । महर्षेनों पुनस्तस्य, | सुस्थिरस्य मतिभ्रमः ॥ 90 ॥ तस्भिन्नवसरे हंसाः, सरांसि सहसाऽत्यजन् । गुणहंसाः पुनर्नोऽस्य, सदा स्वच्छं । तु मानसम् ॥ 91 ॥ पदार्था नीरसा येऽत्र, सरसारतेऽभवन् समे । सदा शान्तरसासक्तं, विनैकं तं महामुनिम् AI 92 ॥ तस्मिन् varSApraka'bhUdedo दाह्मभृतामपि । साधोस्तस्य पुनः शीलसुमेरोन कथञ्चन ॥ 93 / / अथाहङ्कारसंभारस्फारो मारो मनस्यथ । चिन्तयामासिवाने, दायमस्य विलोक्यताम् ॥ 94 / / बाद मदीयो भूत्वाऽसौ, शत्रूणां मिलितोऽयुना । तदाज्ञां मौलिना धत्ते, तद्वेषं कलयत्यलम् ॥ 95 ॥ तत्पशं पोषयत्येष, मत्पक्षक्षयकाङ्क्षया । इयताऽप्यस्य नो तृप्तिरागात्स्थानेऽपि यन्मम ॥ 96 ॥ तदसौ शक्तिमान् शत्रुहन्तव्यो व्रतधार्यपि । शत्रूर्जितं सहन्ते हि, न स्तोकमपि मानिनः ॥ 97 ॥ यतः--वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपूक्षेपं, न सहन्ते कदाचन 1 निविर्भधैः 2 जलाधैः 3 देहे 4 वक्रता 5 सशृङ्गाराः 6 सर्वे 7 कामः 8 शत्रुतिरस्कार ॥ 13 ॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #20
--------------------------------------------------------------------------
________________ स्थूल 1 चरित्रं ॥ 14 ॥ ॥ 98 // शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः ? / उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिका ? ॥ 98 ॥ | योऽहं हुङ्कारमात्रेण, विजेतुं विश्वमप्यलग् । अहम्पूर्विकया यं मां, सेवन्ते देवदानवाः ॥ 99 ॥ तस्य मे पुरतः कोऽयं, | यतिनूतनतापसः । यन्मयाऽसौ जितः पूर्व, तद्विरमार्याययौ जडः ? ॥ 100 ॥ इति कोवोन्चुरो यावद्योन्मुत्तिष्टते स्मरः । रतिः ससंभ्रमा तावत्, पप्रच्छ क्रोधकारणम् । 1 ॥ सोऽपि संक्षेपतस्तस्योदन्तं तं मूलतोऽब्रवीत् । रिपूत्कर्षे हि सावज्ञं, मनः पायो मनस्विनाम् ॥ 2 ॥ वृत्तान्तं तं समाकर्ण्य, साऽप्यमद्विस्मिता तदा । दृष्टे श्रुते वा नव्येऽर्थे, विस्मयी को न जायते ? ॥ 3 ॥ पुनर्विचार्य चतुरा, स्मरं स्माह रतिस्तदा । नाथ ! वारिपूमाथे !, विचारय वचो मम ॥ 4 ॥ को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भैरमने भरमसात्कुर्यात् , को हि चन्दनकाननम् ॥ 5 ॥ एकस्य नरमात्रस्य, कृते जन्मार्जितं यशः । हारयेत्को बुधो ? यस्माद्, युद्धस्य विषमा गतिः ॥ 6 ॥ यतः-पुष्पैरपि न योद्धव्यं, किं पुनर्निशितायुधैः ? / युद्धे विजयसंदेहः, प्रधानपुरुषक्षयः ॥ 7 ॥ अतश्चनं यतिं विप्रं, मर्मज्ञं स्वगृहागतम् । मुञ्च मुञ्च विनाऽप्येनं, विश्वं जेता यतो भवान् ॥ 8 ॥ पादस्यैकस्य भङ्गे किं ! खजः शतपदी भवेत् । बिन्दोरेकस्य शोषे किं, न्यूनोऽपि स्यान्महाम्बुधिः ? ॥ 9 ॥ एवं तस्या वचः श्रुत्वा, पुनः मोवाच मन्मथः । मुग्धे । बाई विमूढाऽसि, न तत्वज्ञाऽसि सर्वथा ॥ 10 ॥ छिद्रे स्वल्पेऽपि पोतः किं, पायोधौ नैव मज्जति ? / न दुर्गो गृह्यते धीरैर्दुर्गाशे पातितेऽपि किम् ? ॥ 11 ॥ एकस्मिन्नजिते शत्रौ, सर्वमप्यजितं भवेत् । एकदापि सती लुप्तशीला स्यादसती सदा ॥ 12 ॥ 1 शत्रुपराक्रमे 2 विहितशत्रुमर्दन ! 3 क्षाराय 4 दह्यात् 5 तीक्ष्णप्रहरणैः anna For Private & Personal use only www.janelibrary.org
Page #21
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 15 ॥ चरित्रं उपेक्षां न बुधः कुर्यादृणरोगरिपुष्विह । उपेक्षिता हि वर्द्धन्ते, वर्द्धिता दुःखदायिनः ॥ 13 ॥ यतः - वैरवैश्वानरख्याधिवादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्द्धिताः ॥ 14 ॥ तस्माद्रिपुरयं छेद्यो, मा भैषीः स्नेहकातरे ! / जगज्जैत्रगुणं त्वं मां प्रागपि ज्ञातवत्यसि ॥ 15 ॥ अथ स्माह रतिः स्वामिन् !, युक्तमेव त्वयोदितम् । तथापि सज्जय निजं, सैन्यं नीतिरियं यतः ॥ 16 ॥ यतः - एको ध्यानमुभौ पाठः, त्रयो गीतं चतुः पथम् । पञ्च सप्त कृषिं कुर्यात् संग्रामो बहुभिर्जनैः ॥ 17 ॥ यद्वा- तृणैराच्छा गेहूं, तन्तुभिर्बध्यते गजः । इति मत्वा विभो ! विधि, समुदायो जयावहः ॥ 18 ॥ इति तद्वचनव्यक्तयुक्त्या कामोऽपि रञ्जितः । क्षणाददैन्यः सैन्येन संवृतः समभूदिति ॥ 19 ॥ रागद्वेषादिसामन्त समतोन्मत्तमानसः । मिथ्यात्वामिवदुर्मन्त्रि मन्त्रमन्त्रित पौरुषः ॥ 20 ॥ गर्वोथ्धुरगजारूढः, स्नेहसन्नाहशोभितः । हास्यादिसत्रलस्वीयसुतश्रेणिसमावृतः ॥ 21 ॥ क्रोधादिदुर्द्धरद्रयोधधोरणिबन्धुरः । निजौजसा जगन्मन्यमानो मानोन्नतस्तृणम् ॥ 22 ॥ गीतसंगीतसंभारसंभूतस्वरसंचयैः । कृतदुन्दुमिनिस्वानपटहादिपटुभ्रमः । / 23 / / मुञ्चन्नुदारहुङ्कारान्, गर्जन्नत्यूर्जितं स्मरः । दूरापाती शीघ्रवेधी, डढौके यो धुमधुरः ॥ 24 ॥ कुन्डली - कृतदुर्थ्यानकोदण्डो विषयाशुगान् ॥ विविधान् विविधक्षेपैस्तथा चिक्षेप तं प्रति ॥ 25 ॥ न दिशो विदिशो नापि, नाकाशं न च काश्यपी । आलोकि केवलं लोकैः, शराद्वैतमयं यथा ॥ 26 ॥ युग्मम् । स्थूलभद्रोऽपि विज्ञाय, स्मरं प्रकटमत्सरम् । सद्दर्शनमहामात्यशक्तिसंशोमिविक्रमः ॥ 27 ॥ पञ्चाङ्गयोगयोगेन, कृतपञ्चाङ्गरक्षणः । सलीलं शीलसन्नाही, जिनादेशशिरस्ककः ॥ 28 ॥ चारुचारित्रसद्गन्धसिन्धुरस्कन्धसंगतः । सुनिर्मलतरध्यान करवालकरालितः ॥ 29 ॥ सत्क्रियाफलकापास्तशत्रुशस्त्रभरः 1 सैन्यसंवृत्तः शीघ्रमभूदिति (hI0) 20त्तममानसः (hI0) 3 यन्त्रित0 (pra0) 4 कवचं 5 दुर्ध्यानधन्वा 6 विषयशरान् ॥ 15 ॥
Page #22
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 16 ॥ स्वयम् । विवेकादिमहाधीरवीरविस्फारितान्तिकः ॥ 30 ॥ शमादिसुतसंदोह संभावितसमीपकः । संयमादिसुसामन्तसङ्गसंग्रमभृद्ररः ॥ 31 ॥ श्रुतज्ञानपरावर्त्तोपदेशपठनस्वनः । रणतूर्यगणोदेकविद्रावितरिपुत्रजः ॥ 32 ॥ पूर्वापमानसंभारस्मरणोद्धुरमत्सरः । भर्त्सयन्निति तं योद्धुमढौकत दृढाशयः ॥ 33 ॥ रे रे कामजगद्वाम !, जगद्वैरिन् दुराशय । फल्गुवल्गित वाचाल, किं मुधा ! जड ! ॥ 34 ॥ रे रे स्वयमनङ्गोऽसि, सहायारतेऽबलाः पुनः । तातोऽपि ते मनः क्लीवं, तूलवच्चातिचञ्चलम् ॥ 35 ॥ तत्किं केन बलेनैवं, मदमुद्वहसे मुधा । प्रसिद्धाऽपि श्रुता नास्ति, नीतिरेषाऽपि किं त्वया ? ॥ 36 ॥ यतः - अविमृश्य स्वपरयोः, शक्तिमुत्तिष्टते तु यः । सोऽब्दशब्दे शरभवेत्, प्रोल्ललनङ्गभङ्गभाक् ॥ 37 ॥ अस्माकं पूर्वजैः पूर्व, पराभूतोऽपि भूरिशः । तदन्वयभवं किं मां, तत्तुल्यं नैव पश्यसि ? ॥ 38 ॥ सिंहजाता ध्रुवं सिंहा, इति सत्या जनश्रुतिः । किंतु तामपि विस्मार्य, समायातोऽसि दुर्मते ! ॥ 39 ॥ इत्याक्षिप्य खरैर्वाक्यैस्तच्छस्त्रौवं निरस्य च । यावत्खङ्गमहारात्तं विधत्ते विधुरं मुनिः ॥ 40 ॥ तावच्छमादिभिवीं रैः, क्रोधाद्याः सुभटवजाः । तथा जर्जरिता वाञ्छां, यथा चक्रुः पलायने ॥ 41 ॥ पराभूतानथो वीक्ष्य, कामः क्रोधादिकान्निजान् । पुनयदुमधाविष्ट, कोपाविष्टः कृतान्तवत् ॥ 42 ॥ विमुञ्चन् विशिखेत्रीतं, शमादींस्त्रासयन्नयम् । रे रे द्विज ! पलायस्व विश्वन्नित्ययुध्यत ॥ 43 ॥ अथ श्रीस्थूलभद्रोऽपि, सर्वशस्त्रकृतश्रमः । कुण्डलीकृतवान् कोपात्, सम्यक सद्योगकार्मुकम् ॥ 44 ॥ स्वधैर्यध्यानटङ्कारं, स्फारं कृत्वा रणोद्धुरः । स्वाध्यायशरसंभारैः स्वलयामास तत्क्षणम् ॥ 45 ॥ खङ्गव्ययकरो वीरः, संप्राप्यावसरं ततः । तथा जवान तं वामं कामं मर्मणि मर्मवित् ॥ 46 ॥ यथा पपात भूपीठे, पक्वपत्रमिव क्षणात् । 1 संगर0 (pra0) 2 स्वनैः (pra0) 3 मेघगर्जिते 4 मृगाधिपवत् 5 शरसमूहं 6 वाजं (pra0) Co चरित्रं ॥ 16 ॥
Page #23
--------------------------------------------------------------------------
________________ चरित्रं स्थूल018| महद्भिनिर्मिता स्पर्धा, पतनाय यतो भवेत् ॥ 47 ॥ नष्टाः क्रोधादयः सर्वे, हते तस्मिन्महीपतौ । अरकाः क्वापि तिष्ठन्ति चक्रे भग्नेऽपि किं दृढाः 1 ॥ 48 ॥ अथ प्रमुदितैर्देवैश्चक्रे जयजयावः । ताहरप्रवीरजैत्रेऽस्मिन् , को न विस्मयवान् जनः 1 ॥ 49 ॥ ॥ 17 // अथ कोशामिधा वेश्या, रतिदेश्यों तदा मुदा । कदलीगर्भगौराङ्गी, चन्द्रवक्त्रा मृगेक्षणा ॥ 50 ॥ जयन्ती गमनैहसां। स्तर्जयन्ती सुधां गिरा । क्षोभयन्ती दशा विश्वं, मोहयन्ती रुंचा जनम् ॥ 51 ॥ रूपतः किल रम्भेव, सौभाग्यात्सुरसुन्दरी । लक्ष्मीर्लावण्यतो वापि, प्रत्यक्षा श्मामुपागता ॥ 52 ॥ रणत्कनकमञ्जीरा, स्फुरद्धारगणा हृदि । रणत्काञ्चीकलापा च, चलन्निर्मलकुण्डला ॥ 53 ॥ दिव्याङ्गरागसौरभ्यभरवासितदिङ्मुखा । दुकूलैः सुकुमालैश्च, सर्वतोऽपि सुशोमिता ॥ 54 ॥ स्वभावसुभगा सारशृङ्गारेण विभूषितो । जगन्मोहनवल्लीव, मुनिपार्श्वमुपाययौ ॥ 55 ॥ षड्डिः कुलकम् । अथ यौवनसंयोगदर्शिताने कविभ्रमा । व्यभाद्विद्युल्लते वैषा, मुनिमेवान्तिके तदा ॥ 56 ॥ मोटयन्ती तनूयष्टि, दर्शयन्ती निजस्थितिम् । पटयन्ती काकलिं, मनः केषां जहार न 1 ॥ 57 ॥ प्रतिक्षणं प्रक्षिपन्ती, कटाक्षान् विशिखानिव । पुष्णन्ती प्रचुरस्नेह, निःस्नेहेऽपि महामुनौ ॥ 58 ॥ विलासान् हावभावादीन् , सा ततान तथा यथा । देषन्मयोऽपि द्रवति, पुत्रकः केऽपरे नराः 1 ॥ 59 ॥ परमयुष्टकोटीनां, रोम्णामस्य महामुनेः । नैकमप्यचलद्रोम, पश्याहो दायमद्भुतम् ? ॥ 60 ॥ अथ सा स्नेहला स्माह, शृणु स्वामिन् ! वचो मम । तपस्या जगृहे केन, हेतुना क्लेशकारिणी ॥ 61 ॥ क्वेदं तव वपुर्देव !, ललत्कमलकोमलम् । 1 चक्रभङ्गे दृढा अपि (प्र.)2 सुभटनयिनि 3 रतिसमाना 4 कान्स्या 5 विशेषिता (pra0) कलाकोटि 7 पाषाणभूतोऽपि (सार्धतिसूणां. ॥ 17 ॥ Jan Education Internet www.sainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ चरित्रं स्थूल0 कठोरकायसंसाध्यं, क्वेदं कष्टकर व्रतम् ? ॥ 62 ॥ अबजनालैर्द्विपालानं, कवचं केतकीदलैः । नौपट्टो नेत्रवस्त्रैर्वा, सुदृढेरपि ॥ 18 ॥ किं भवेत् ? ॥ 63 ॥ एवं तव शरीरेण, कोमलेन शिरीषवत् । कथं हि शक्यते कर्तु, दुईव्रतधारणम् ॥ 64 ॥ तदेनं मुश्च मुञ्चाशु, भज भोगभरं निजम् । पश्यन्त्या अपि कष्टं ते, हृदयं भावि मे द्विधा ॥ 65 ॥ जल्पन्तीमिति तां ज्ञात्वा, साधुः कामातुरां भृशम् । मौनमेव व्यधाद्यस्य, पुरः किञ्चिद् गुणाय न ॥ 66 ॥ नाम्बुपूरे प्रवेष्टव्यं, वक्तव्यं न रुषां भरे । ज्वरादौ नौपचं देयं, नीतिरेषा विपश्चिताम् ॥ 67 ॥ क्षणात्यशान्तकामा सा, जगाद पुनरप्यमुम् । अन्यहरेऽस्तु तत्सर्व, नाही किं वक्तुमप्यहम् ॥ 68 ॥ प्रस्तारज्ञो मुनिः स्माह, मौनं भद्रे ! हितं ततम् । जिनेन्द्रा अप्यनुत्पन्न केवला नो वदन्ति यत् ॥ 69 ॥ यतः-मुञ्च मुञ्च पतत्येवं, नामुञ्चत्पतितं द्वयम् । उभयोः पतितं श्रुत्वा, मौनं सर्वार्थसाधनम् ॥ 70 ॥ मुनित्रयकथां मत्वा, श्रेष्ठिवाक्यद्वयं तथा । इदमेव सतामिष्टं, मौनं सर्वार्थसाधनम् ॥ 71 ॥ यचयोक्तं व्रतं तीवं, देहेनानेन दुष्करम् । तन्न सत्यं यतो देहो, देवरप्येष दुर्लभः ॥ 72 ॥ न दियेनापि देहेन, साध्यमस्य 1 प्रसाध्यते । अयं मोक्षावधिप्राप्तिः, प्रभुर्देहो न नाकिनाम् ॥ 72 ॥ देहोऽयं कोमलरतेऽस्ति, यदवादि तदप्यसत् । जलं विशति सर्वत्र, कठिनोऽपीह नोपलः ॥ 73 ॥ पाथःपूरे सुखं तस्थुः, कोमलत्वेन वेतसाः । मूलादुन्मू लिता वृक्षाः, कठोरत्वेन तीरगाः ॥ 74 / / मुञ्च मुञ्च व्रतं तीव्र, त्वयोक्तमिति नोचितम् । प्रतिपन्नं यतः सन्तो, न त्यजन्ति मृतावपि ॥ 75 ॥ यतः-यूओं वरं दुश्चरितो न विद्वान् , वरं गृहस्थो न यतिः कुशीलः । निःस्वो वरं नो धनवानदाता, क्लीबो वरं स्वीकृतमुग् न शस्तः ॥ 76 / / जै चलै मंदरो सुसइ सायरो ल्हसइ सयलदिसिचकं । तहवि हु सप्पुरिसाणं, पयंपिअंग ARCH ॥ 18 ॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ स्थूलननहा होइ ॥ 77 ॥ प्रतिपन्नानि महतां, युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो, विन्ध्योऽयापि न वर्द्धते ॥ 78 चरित्रं एकान्तेऽप्यातं यत्स्यात् , सतां तदपि दुस्त्यजम् । किं पुनः सर्वसिद्धादिसाक्षिकं स्वीकृतं व्रतम् ॥ 79 ॥ तदेतन्नैव मुञ्चामि, ॥ 1 ॥ प्राणान्तेऽपि निजाहतम् । न निन्द्यमपि मुच्येत, किं पुनः श्रेय ईदृशम् ॥ 80 ॥ यतः-सकृदपि यत्प्रतिपन्नं, कथमपि तन्न त्यजन्ति सत्पुरुषाः । नेन्दुस्त्यजति कलङ्घ, नोज्झति वडवानलं सिन्धुः ॥ 81 ॥ अथ साऽचिन्तयच्चित्ते, यदेषोऽवग वरं हि तत् । यदतः स्यात्मतीकारो, मौनदम्भो हि दुस्तरः ॥ 82 ॥ एवं विचिन्त्य चतुरा, जगाद पुनरप्यमुम् । चिररूढं प्रभो! | प्रौढं, स्नेहं त्वं त्यक्तवान् कथम् ? ॥ 83 / / मुनिः प्राह-प्रगल्भे ! त्वं, बाढं विज्ञापि वेत्सि नो । दुःखानां कारणं यरतु, सस्नेहः क्रियते कथम् ? ॥ 84 ॥ यस्माद्यालाः करालारते, बध्यन्ते बन्धनभृशम् । बाद मूनो नरो येन, खकाये कमितां व्रजेत् ॥ 85 ॥ भूषणोद्यानवाप्यादी, मोहितास्त्रिदशा अपि । मृत्वा तवैव जायन्ते, पृथ्वीकायादियोनिषु ॥ 86 ॥ गेहस्नेहनिबद्धात्मा, श्रेष्ठी तापसनामकः । शूकरोरगतां भेजे, धिगहो स्नेहचेष्टितम् ॥ 87 ॥ वसिष्ठोऽपि सुतस्नेहान्निमग्नः शोककर्दमे । गौतमोऽप्याप न ज्ञानं, वीरस्नेहविशेषतः ॥ 88 ॥ छेदनं मर्दनं बन्ध, शो निष्पीलनं तया । तिलोऽपि लभते स्नेहात्, स स्नेहस्त्यजनोचितः ॥ 89 ॥ स्नेहः स्तोकोऽपि जीवानां, यावत्तावन्न निर्वृतिः । पश्य स्नेहक्षयादेव, दीपः प्राप्नोति निवृतिम् ॥ 90 ॥ अथवा-यत्र स्नेहो भयं तत्र, स्नेहः शोकस्य कारणम् । स्नेहमूलानि दुःखानि, तस्मिंस्त्यक्ते परं सुखम् ॥ 91 ॥ श्रीमन्नेमिकुमारेण, नवजन्मार्जितोऽपि हि । राजीमत्या महास्नेहस्त्यक्तः सर्वसुखार्थिना ॥ 92 ॥ तथा मयाप्यसौ मुग्धे !, मुक्तो मुक्तिसुखाशया । वृद्धानुगा यतः सन्तो, न दूष्या । 2080010200506100KROOTOCROof0600-35000%20HOROoltage RTO
Page #26
--------------------------------------------------------------------------
________________ स्थूल ॥ 20 ॥ | विदुषामपि ॥ 93 ॥ भूयो जगाद सा कोशा, प्रतिभाभरभासुरा । नाथ ! नीतिज्ञ ! वाक्यं मे, पुनः कर्णान्तरे कुरु ॥ 94 ॥ बहथें त्यज्यते स्तोकं, नीतिरेषाऽस्ति विश्रुता । स्तोकार्थे यत्पुनर्भूरि, त्यक्तवान् तन्न साम्प्रतम् ॥ 95 ॥ यस्माद् गृहाश्रमादन्यो, रम्यो धर्माऽस्ति नो भुवि । यत्र प्रदीयते दानं, दीनानाथादिदेहिनाम् ॥ 96 ॥ स्वर्गे सुखं न धर्मोऽस्ति, व्रते धर्मोऽस्ति नो सुखम् । तद्वयं गृहवासेऽस्ति, तत्यक्त्वा किं व्रते स्थितः 1 ॥ 97 ॥ श्रुत्वेति वचनं तस्या, युक्तियुक्तमसौ मुनिः । विस्मितः पुनरप्यूचे, प्रत्युत्तरमनुत्तरम् ॥ 98 ॥ यदूचे गृहवासान्नो, धर्मोऽन्योऽस्तीति तन्मृषा । यत्तत्र क्षणिकत्वेन, धर्मोऽल्पो मरुवारिवत् ॥ 99 ॥ पातकं प्रचुरं तत्र, त्रिकालपाप्तियोगतः । प्राप्यते लवणाम्भोधौ, क्षारपानीयवत्सदा ॥ 300 ॥ तस्माद् गृहाश्रमे मुग्धे !, पापव्यापमये वयम् । स्थातुं नाल्पमपीच्छामो, | हंसवन्नडूवले जले ॥ 1 ॥ नानाशापसरल्लोभपरिग्रहपरिच्छेदैः । गेहिनां गेहवासेऽपि, सौख्यं स्वप्नेऽपि नो भवेत् ॥ 2 ॥ आशा हि परमं दुःखमाशानाशो महासुखम् । आशापाशं परिच्छेद्य, सुखं सुष्वाप पिङ्गला ॥ 3 ॥ यथा जलाधैर्जलधिरतृप्तश्चाग्निरिन्धनैः । तथा लोभाद् घनैव्यैरतृप्तो दुःखभाग गृही ॥ 4 ॥ यतः-तृप्तो न पुत्रैः सगरः, कुचिकों न गोधनैः । न धान्यैस्तिलकः श्रेष्ठी, न नन्दः कनकोत्करैः ॥ 5 ॥ सामिषः कुररो बाढं, बाध्यतेऽन्यैः खगैर्यथा । परित्यक्तामिषः सोऽपि, कुररः सुखमश्नुते ॥ 6 ॥ एवं घनधनो गेही, पीड्यते राजदस्युमिः । परिग्रहपरित्यागात्, स स्यात्सर्वसुखास्पदम् ॥ 7 ॥ गते हृते मृते शोकः, परिच्छदवतो भवेत् । परिच्छदपरित्यागी नमिवत्सर्वदा सुखी ॥ 8 ॥ बहूनां कलहो नित्यं, द्वाभ्यां संघर्षणं 1 0 पूरवत् (pra.) ॥ 20 ॥ Jan Education Internet www.sainelibrary.org
Page #27
--------------------------------------------------------------------------
________________ स्थूल चरित्रं ॥ 21 ॥ भवेत् । एकाकी विवरिष्यामि, कुमारीवलयं यथा ॥ 9 ॥ तस्माद्विचारचतुरे !, विचार्यैवं चिरं मया । शर्म धर्ममयं मत्वा, व्रतमेवेदमाहतम् ॥ 10 ॥ यतः--न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् । नरदेवनतं वरकीर्त्तिकर, / श्रमणत्वमिदं रमणीयतरम् ॥ 11 ॥ नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य ॥ 12 ॥ साधूनां चरितं प्रोक्तं, विशोपा विंशतिर्जिनैः । श्राद्वानां तु सपादोऽसौ, तत् कथं संश्रयेऽल्पकम् ॥ 13 ॥ मेरुसर्षपसाहइयं, साधुश्रावकयोर्विदन् । श्राद्धर्म समाराई, न श्रद्धामपि संदधे ॥ 14 ॥ श्राद्धः शुद्धोऽपि सिद्धान्ते, तप्तायोगोलसन्निभः । भाषितः श्रीजिनेरतेन, न श्राद्धत्वे स्पृहाऽपि मे । 15 ॥ एवं तस्य वचः श्रुत्वा, सा प्राप्तप्रतिभा पुनः । जगाद जगदानन्द ! श्रयं मे श्रूयतां वचः ॥ 16 ॥ नाकिनोऽपि निवृत्यर्थ, नारी चेनिकटेऽनिशम् । श्रयन्ति शमिनोऽप्येवं, तर्हि केऽन्ये नरादयः ? ॥ 17 ॥ यथा-गौरी रुद्रस्य विष्णोः श्रीः, सावित्री ब्रह्मणस्तथा । bar3हेः स्वाहा शचीन्द्रस्य, रोहिणी रजनीपतेः ॥ 18 ॥ रत्नादेवी खेस्तारा, गी:पतेः श्रीभुवो रतिः । श्राद्धदेवस्य धूमोर्णा, प्रियाः स्युरिति नाकिनाम् ॥ 19 ॥ अरुन्धती वशिष्ठस्य, यमदग्नेस्तु रेणुका । अहल्या गौतमस्येति, भार्याः स्युमिनामपि ॥ 20 ॥ तदा स्वामिन्मम त्यागं, गतराग! करोषि किम् ? / विगायत्यत्र लोकोऽपि, येनाचारमुचं जनम् । / 21 / / अथ श्रीस्थूलभद्रोऽपि, जगद्भद्रङ्करः पुन्ः। प्रबोधबन्धुरो वाचमुवाच चतुराशयः ॥ 22 ॥ दयिताः सन्ति देवानां, मुनीनां महिलास्तथा । भवत्या यद्वचोऽवादि, तन्मे नालादि वाग्मिनि! / / 23 / / तथा देवमहर्षीणां, सहशामपि नाम्त्ः। क्रियाफलविभागेन, दृश्यते महदन्तरम् । / 24 / / वाजिवारण 1 समारब्धु (pra0) 2 nije (pra.) // 21 // Jan Education Internet
Page #28
--------------------------------------------------------------------------
________________ // 22 // लोहानां, काष्ठपाषाणवाससाम् । वस्तूनां सदृशां नामा, यथा स्यान्महदन्तरम् ॥ 25 ॥ लौकिकारते त्वया प्रोक्ता, ये देवा 1चरित्र दयिताप्रियाः । महिलापहिला ये तु, मुनयस्तेऽपि तादृशाः ॥ 26 ॥ वयं लोकोत्तराचारचतुरा (रक्ता) देवर्षि मिस्तु तैः । बाढं |विसहशैर्भदे ! भवामः सदृशाः कथम् ? ॥ 27 / / अनुश्रोतःसरित्कायतृणपत्रादिभिः समः । प्रतिश्रोतोगमी कृष्णचित्रकः किं क्वचिद्भवेत् ? ॥ 28 ॥ वियते यन्निवृत्त्यर्थ, नारीति गदितं त्वया । तन्न सत्यं यतस्तस्यां, सत्यां सौख्यं कुतो नृणाम् ? ॥ 29 ॥ जातेति श्रुतमात्रापि, विवाहार्हा विशेषतः । विधवा वाऽनपत्यापि, कन्या पित्रोः सदाऽर्त्तिदा ॥ 30 ॥ यत्पापे रमयत्येषा, रमणी भणिता त्त्ः। आच्छादयेच्च यद्दोषस्ततः स्त्री कथ्यते बुधैः ॥ 31 ॥ यतो मारयति क्षोणी, कुमारी गदिता ततः । अबलान् कुरुते लोकान् , येन तेनोच्यतेऽवला । / 32 / / दोषानिजानिजाहानैरित्याधैर्वक्ति या स्फुटम् । नारी नागीव नियतं, निधनाय नृणामसौ ॥ 33 ॥ बन्धूनां स्नेहबद्धानां, विना नारी न विच्युतिः । तालकस्य द्विधा बन्छ , यत्कुर्यात्कुञ्चिका क्षणात् ॥ 34 ॥ स्नेहो हल्लविहल्लाभ्यां, कोणिकस्य महानभूत् । पद्मावत्याः प्रपञ्चेन, पञ्चत्वं प्राप तत्क्षणात् ॥ 35 ॥ चन्द्रलेखेव वक्रा स्त्री, मदिरेव विमोहिका । विद्युल्लतेव चपला, निमगेवातिनीचगा ॥ 36 ॥ खगेहशोषिकान्यौकोमूषिका दोषमन्दिरम् । कलेमूलं कलङ्कानामालयो महिला मता ॥ 37 / / मुख्या यत्राबला बालो, राजा मन्त्री निरक्षरः । तब देशे न वास्तव्यं, नीतिरप्येतदूचुषी ॥ 38 ॥ नारीरको नृणां प्रायो, गर्भवासप्रसङ्गन्दः । द्वेधाऽपि निवृतेर्हन्ता, तद्रनो नोचितस्ततः ॥ 39 ॥ रोलिता राज्य ॥ 22 ॥ भाजोऽपि, वञ्चिताश्चतुरा अपि । खण्डिताः पण्डिताः सर्वे, यया स्त्री साऽतिदुःखदा ॥ 40 ॥ लोकेऽपि श्रूयते नार्या, नर्तितोऽसौ महेश्वरः । ब्रह्मा चतुर्मुखश्चक्रे, सहस्राक्षश्च देवराट् ॥ 41 ॥ प्रद्योतो बन्धनको, विक्रमश्च विगोपितः । इलापुत्रोऽपि Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ स्थल चरित्रं 03-8003000200-000--0ENAKEra-10650000 नटितो, नारीभिरिति विश्रुतम् ॥ 42 ॥ सुकुमालिकया देव्या, जितशत्रुर्महीपतिः । प्राणपदोऽपि पापिन्या, सरित्पूरे प्रपातितः । ॥ 43 ॥ दृढदेवीरतः पूर्व, मालवानामधीश्वरः । अश्रोतव्यां दशां लेभे, पृथ्वीचन्द्रो विदेशगः ॥ 44 ॥ प्रदेशी पृथिवीपालो, कान्तया सूर्यकान्तया । धवो धर्मी धरानाथो, mUr3हया हा हतस्तया ॥ 45 ॥ एवं संख्यातिगाः के के, पुरुषाः प्राणसंशये । पातिताः प्रमदामिनों ?, ततस्ताः कः श्रयेत्सुधीः ॥ 46 ॥ भवद्रतं भवद्रक्ता, एव भद्रे ! विदुर्जनाः । यदुन्मत्तगुणं वेत्ति, रुद्र एवापरो न तु ॥ 47 ॥ कृतपुण्यादयः पूर्व, वञ्चिता विदुरा अपि । भवतीमिरियं वार्ता, कस्य चित्रं करोति न ? ॥ 48 ॥ तदलं वचसा येन, निषिद्ध, मर्मभाषणम् । शस्त्रवातादपि प्रोक्तो, दुस्सहो मर्मभाषकः ॥ 49 ॥ नारी यत्कुरुतेऽनर्थ, नाऽरी रोषभृतोऽपि तत् । इति ज्ञात्वा मया त्यक्ता, रक्ताऽपि भवती भृशम् ॥ 50 ॥ श्रुत्वेति वचनं तस्य, श्रितमौनाऽपि सा पुनः । अवादीद्विकटा वेश्या, कोशा तं मुनिपुङ्गवम् । / 51 ॥ स्वामिन् ! स्वयं नयं यो न, वेत्ति सोऽन्यं तु पृच्छति । अतस्त्वं पृच्छ्यसे देव !, वद विज्ञोऽसि धीनिवे॥ 52 ॥ दयामूलो जिनाधीशैर्धर्मः सम्यगुदाहृतः । परपीडामकृत्वैवाराध्यते स तु निर्मलः ॥ 53 ॥ तमाराद्धमनाः स्वामिन् !, स्वयं सर्वात्मना सदा । सम्यग्मनोवचःकायैः, परपीडां विमुञ्चसि ॥ 54 ॥ निजात्मनः पुनः पीडां, तपोमिस्तपैरिह । यत्वं करोषि तत्केयं, परस्परविरोधिता ? ॥ 55 ॥ राज्ञि रङ्के च पीडेय, समवेत्यवदन् जिनाः । कुर्वनिजात्मनः पीडां, तत्ते का विदुषी विभो ! ॥ 56 ॥ इति तद्वाक्यमाकर्ण्य, सकर्णः सोऽवदन्मुनिः । साधु साबूदितं विज्ञे !, विशेषं वेत्सि नो पुनः ॥ 57 ॥ परपीडा यथा नाही, स्वपीडाऽपि तथाङ्गिनाम् । किंतु क्वापि स्वपीडेयं, कारणात्क्रियते बुधैः ॥ 58 ॥ यथा मलीमसं बासः, कृत्वा क्षारादिमिश्रि-101 ofoc008300000000000noce-00200/ Jan Education Intematonal For Private & Personal use only www.sainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 24 ॥ / तम् । आस्फाल्यते शिलापृष्टे, शुद्धयर्थ धनिकैरपि ॥ 59 ॥ यथा रोगातुरो वैद्यैश्छेददाहाग्नितापनः । लहुनैः कटकवार्थः पाटवार्थ चिकित्स्यते ॥ 60 ॥ यथाङ्गमईकै राज्ञोऽतिभक्तैः स्वपदादिभिः । समाध्यर्थ विधीयेत, सर्वाङ्गोपाङ्गमर्दनम् । / 61 ॥ तथा कर्ममलक्लिन्नो, जीवोऽयं सुविवेकिमिः । तपोऽनलैस्ताप्यमानः, स्वर्णवच्छोध्यतेतराम् ॥ 61 / / यद्वा नैषाऽऽत्मनः पीडा, | क्रीडा किंतु सुखाप्तितः । तदःखमपि नोच्येत, यदन्ते स्यात्परं सुखम् ॥ 63 ॥ अथ किश्चिद्विना दुःखं, सौख्यमप्याप्यते न हि । सुशिक्षितो हि तनयः, सुखश्रेणिं समाश्रयेत् ॥ 64 / / कर्णो विभूषणं विद्धश्छिन्नो वाऽलक्तकं नखः । तीक्ष्णइभिन्नः करः शोभां, दुःखादेते गुणास्पदम् । / 65 / / एवं यदिह लोकेऽपि, दुःखं सोढं सुखावहम् । तज्जिनोक्तेः पुनः सोडे, कथं नानन्तसौख्यकृत् ॥ 66 / / यथा च स्कन्दकाचार्यशिष्याः पञ्चशतीमिताः । यन्वोत्थदुःखसहनाल्लेमिरे दुर्लभं पदम् ॥ 67 ॥ अवन्तिसुकुमालोऽपि, वियामोत्पन्नकष्टतः । विमानं नलिनीगुल्माभिधं साधितवान् सुधीः ॥ 68 ॥ सुकोशलोऽपि सुमुनिआतीग्रस्तवपुस्तदा । हेलया कलयामास, दुःखतो हि महासुखम् । / 69 / / तथा माहग्जनोऽप्येष, सर्वज्ञोपज्ञवाक्यतः । सहमानस्तपःकटं, कथं नानन्तसौख्यभाग 1 ॥ 70 ॥ एवं निराकृताप्येषा, प्रोवाच पुनरप्यमुम् । देव ! व्रतानि तीवाणि, क्रियन्ते केन हेतुना ? / / 71 / / सुखार्थ यदि तान्येवाप्तानि भोज्यानि किं व्रतैः ? / धान्यौधे गेहगे को हि, कृषिकर्मादि संश्रयेत् ? / / 72 / / त्यक्त्वाप्तं शर्म योऽप्यन्यत्सौख्याप्त्यै यतते नरः । उन्नते तध्वनव्यू हे, घटस्फोटोपमं स्फुटम् । / 73 / / उतोदरस्थपुत्राप्त्यै, कटीस्थतनयोज्झनम् । स्वप्नदृष्टसुखाद्यर्थ, प्रत्यक्षसुखमोचनम् ॥ 74 ॥ एवमाप्तं सुखं मुञ्चन् , त्वं नव्यसुखलिप्सया । उभयभ्रष्टतां गन्ता, प्रभो ! जम्बकवद ध्वम ॥ 75 ॥ मांस तटान्ते परिमच्य जम्बुको, मीनोपलम्भाय लघु प्रधावति । मीनो जलान्तः प्रविवेश ॥ ofokE0000-5200- 50000000000000 हि महासुखम् । / 69 / / तथा मा तानि तीव्राणि, क्रियन्ते का । त्यक्त्वाप्तं शर्म ॥ 24 ॥ / दन्
Page #31
--------------------------------------------------------------------------
________________ चरित्र 00000000000 : :v स्थूल सत्वरं, मांसं च गृद्धो हरति स्म तद्यथा ॥ 76 ॥ हित्वेहिक वषैयिकं सुखं तथा, येऽमुत्रसौख्यप्रसराय धाविताः । ते ॥ 25 ॥ वञ्चयन्ति स्वमहो सदोभय-भ्रष्टा नरास्तीव्रतपोवतादिभिः ॥ 77 ॥ इति तद्वचनप्रीतो, वाचमूचे मुनीश्वरः । दुःखागारेऽत्र संसारे, सुखांशोऽपि न विद्यते ॥ 78 ॥ शैत्यं नैव यथा वह्नौ, शौचं नान्त्यजपाटके । नामृतं वा मुखे सापे, संसारे न सुखं तथा ॥ 79 ॥ विषयात्सुखमियेषा, भ्रान्तिहात्मनां नृणाम् । तृषार्तानां जलमान्तिमगतृष्णासु किं न हि 1 / / 80 ॥ अथवा सौख्यमेवेदं, न स्यान्नीतिरियं यतः । तत्सुखं भण्यते नैव, यदन्ते दुःखसंगमः । / 81 ॥ तामस्वर्णाभरणाभं, गुडलिप्तदृषत्समम् । मधुबिन्दूपमं वापि, सुखं विषयसंभवम् ॥ 2 ॥ दुःखं मेरूपमं यत्र, सुखं सर्षपसन्निभम् । विषयास्ते सुखं प्रोक्ता, लोकैर्निन्दितदीपवत् । / 83 ॥ श्वाऽस्थि शुष्कं मुखे लात्वा, क्षिप्त्वा पादद्वयान्तरे । लिहन् लालां निजां मूढो, मन्यते रसनिर्गमम् ॥ 84 ॥ एवं कामातुरः प्राणी, स्वशोषं पोवसन्निभम् । मन्यमानो महामोहललितं धिगिदं नृणाम् ॥ 85 ॥ येभ्यः क्षयादयो रोगाः, श्वादेः साधारणाश्च ये । न तृप्तो जायते यैस्तु, जन्तुरङ्गारकृद्यथा ॥ 86 ॥ यतः-असुरसुरपतीनां यो न । भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः । जलनिधिजलपानाद्यो न जातो वितृष्णस्तृणशिखरगताम्भःपानतः किं स तृप्येत् ॥ 87 ॥ इत्येतान् विषयान् दुःखरूपान् संकल्पनासुखान् । परित्यज्य परब्रह्मसुखास्वादे रतिं कुरु ॥ 88 ॥ यतः- अविदितपरमानन्दो, वदति जनो विषय एव रमणीयः । तिलतैलमेव मिष्टं, येन न दृष्टं घृतं क्वापि ॥ 89 ॥ तृणं ब्रह्मविदां स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥ 90 ॥ भूयो जगाद सा स्वामिन् !, शृणु सत्यं । 19 वचो मम । प्रस्तावे विहितं कार्य, सर्व संजायते शुभम् ॥ 91 ॥ फलन्त्यवसरे वृक्षा, विनाऽपि जलसेचनम् । वारिया xe sensio gio :) 25 // - 43:30 - Jan Education Internet For Private & Personal use only WWWnelibrary.org
Page #32
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 26 ॥ अप्यनाहूता, वर्षन्ति वसुधातले । / 92 / / तपस्याऽपि तथा काले, कलिता फल्दा भवेत् । यतो नीतौ बुधैः प्रोक्ताः, पुमर्थावसरा इति ॥ 93 ॥ वयस्याद्ये वरां विद्यां द्वितीये संसृतं सुखम् । तृतीये बन्धुरं धर्म, सुधीः संसाधयेत्कमात् । / 94 / / तत्क्रमत्यागतः शर्मस्थाने धर्म करोषि किम् ? / यतो वैकालिकं विज्ञ !, मध्यकाले न शोभते । / 95 / / एवमुक्तस्तया साबुर्ज्ञाततहृदयाशयः । अवोचद्वचनं चारु, चन्दनस्यन्दशीतलम् ॥ 96 ॥ कमरतत्रेक्ष्यते भद्रे !, यत्र स्यात्क्रमसंक्रमः । क्षणिके जीवितव्ये तु, क्रमाक्रमकथा वृथा ॥ 97 ॥ शेषकार्येष्वपि प्रायो, विलम्बो हानिकृन्मतः । ततः प्रसिद्धमेवैतद्धर्मस्य त्वरिता गतिः ॥ 98 ॥ पुरा श्रीबाहुबलिना, भगवानादिमो जिनः । चतुर्यामविलम्बेन, नावन्दि धिगिमं ततः ॥ 99 ॥ यदहं वेद्मि तन्नैव, वेद्मीति यद्वचः पुरा । अतिमुक्तमुनिप्रोक्तं, दत्ते बोधं न कस्य तत् ? ॥ 400 ॥ इतो मृत्युरितो व्याधिरितो विपदि - तो जरा । चतुरङ्गा जनं यत्रानित्यता हन्ति निर्भरम् ॥ 1 ॥ तस्मिन्नसारे संसारे, सततं वसतां सताम् । धर्मः क्रमागतः कार्यः, श्रद्धामिति करोति कः ? ॥ 2 ॥ नित्यायुष्का ज्ञानिनोऽपि, ध्रुवंभाविशिवा जिनाः । धर्मे च न प्रमाद्यन्ति, तत्कथं मादृशोऽलसः ? ॥ 3 ॥ प्राज्यभोज्यं यथा प्राप्य, रङ्कः स्याद् भृशमुत्सुकः । धर्मयोगं तथा लब्ध्वा न विलम्बेत धीधनः ॥ 4 ॥ यतः -- श्वः कार्यमद्य कुर्वीत, पूर्वाह्णे चापराह्निकम् । मृत्युर्न हि प्रतीक्षेत, कृतं वाऽस्य न वा कृतम् । / 5 / / पुनः कोशा गतावेशा, शोकावेशविसंस्थुला । निःश्वस्य पुरतः साधोर्वाक्यमेवमवोचत ॥ 6 ॥ नाथ ! किं क्रियते किं वा, चिन्त्यते किं च जल्प्यते । त्वादृशा अपि सन्तश्वेज्जाताः सन्मार्गलोपकाः ॥ 7 ॥ प्रायः प्राचूर्णकोऽप्येकं, वासरं यत्र संवसेत् । तमनापृच्छय नो याति, लोकस्थितिरियं यतः ॥ 8 ॥ द्वादशाब्दीं प्रभो ! यत्र, भुक्तः सुतस्तथा स्थितः । अनापृच्छ्य प्रभो ! तां मामपि त्वं यात चरित्रं ॥ 26 ॥
Page #33
--------------------------------------------------------------------------
________________ स्थूल0 113911 वान् कथम् ? / / 9 / / अथ नो तव दोषोऽयं, दोषो मत्पूर्वकर्मणाम् । यद्वशस्त्वादृशोऽप्यासीद्यद्वानाचारमोचकः ॥ 10 ॥ अथ श्रीस्थूलभद्रोऽपि प्रोवाच वचनं शुचि । शृणु प्रत्युत्तरं भद्रे !, भद्रसंभारसंभृतम् ॥ 11 ॥ पृष्ट्वा ग्रामान्तरे गम्यमिति नैकान्तिका स्थितिः । पृष्ट्वाऽपि गम्यते क्वापि, क्वाप्यव कारणात् ॥ 12 ॥ यथा स्वकार्यसिद्ध्यर्थ, कुमाराः श्रेणिकादयः । स्वजायादीननापृच्छ्य, ययुर्लोक इति श्रुतिः ॥ 13 ॥ तथा माहरजनोऽप्येव, निजकार्यैकसिद्धये । यद् व्रताद्याददे तत्ते, नोपालम्भोचितः स्फुटम् ॥ 14 ॥ अथवा यो हितोऽत्यन्तं यस्यात्मीयो भृशं भवेत् । स एव पृच्छ्यते कार्यपृच्छ परो न हि ॥ 15 ॥ स्वकार्यतत्परे लोके, परकार्यपराङ्मुखे । अयं मे हितकारीति, चिन्त्यमानोऽपि नाप्यते ॥ 16 ॥ यतः - वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्दव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाज्जनोऽमिरमते नो कस्य को वल्लभः ॥ 17 ॥ अपि च-न गाङ्गं गाङ्गेयं सुयुवतिकपोलस्थलगतं, न वा शुक्तिं मुक्तामणिरुर सिजास्वादरसिकः । न कोटीरारूढः स्मरति च सवित्रीं मणिचयस्ततो मन्ये लोकः स्वसुखनिरतः स्नेहविरतः ॥ 18 ॥ आत्मीयोऽपि जनः कोऽपि, जगत्यत्र न दृश्यते । यद्यात्मीयो भवेत्तर्हि, त्यक्त्वाऽऽत्मीयं व्रजेन्न हि ॥ 19 ॥ विघटन्ते सुताः प्रायो, विघटन्ते च बान्धवाः । सर्व विघटते विश्वं, धर्मात्मानौ तु निश्चलौ ॥ 20 ॥ आत्मा दुष्प्रस्थितो वैरी, मित्रं सुप्रस्थितः पुनः । इत्यर्हद्वाक्यतः स्वीयात्माऽयं मे हितकृन्मतः ॥ 21 ॥ इति युक्तिद्वयादेव, पृष्टव्यः स्यान्निजात्मकः । स च प्रागेव पृष्टोऽस्ति, भद्रे ! भद्रङ्करो मृशम् । / 22 / / अथ च श्रेयांसि बहुविघ्नानि, अवधार्य जनोंदितम् । पृच्छादिना निजार्थस्य, विनाशं विदधीत कः ? / / 23 / / गौतमादिवैरैर्विप्रैस्तपस्या जगृहे यदा । तदा न तैर्निजाः पृष्टाः, स्वार्थ चरित्र ॥ 27 ॥ .
Page #34
--------------------------------------------------------------------------
________________ sthUla caritra // 28 // uNci nirNtrN trNgN भ्रंशो हि मूर्खता ॥ 24 ॥ तथा चाकुमारेण, स्वराज्यादि व्रतेच्छुना । ताताद्यप्रैनतो मुक्तमहो सच्चरितं शुचि ॥ 25 ॥ सनत्कुमारसदृशाः सन्तः संख्यातिगाः पुरा । स्वार्थमप्रश्नतश्चक्रुरहो गाम्भीर्यमद्भुतम् ॥ 26 ॥ इत्येतदनुसारेण, मयाऽपि भवतीमुखान् । अपृश्चैवाददे दीक्षा, दुस्यजो हि निजक्रमः । / 27 / / एवं निरुत्तरीभावगमिताऽप्युक्तियुक्तिमिः । दुस्यजाऽऽशावशादेषा, पुनः प्रोवाच धीमती ॥ 28 ॥ त्वदीयाऽहं मदीयस्त्वमावयोरक्यमित्यभूत् । तत्त्यक्त्वा नाथ ! पार्थक्यमाददे सहसा कथम् ? ॥ 29 ॥ अथ प्रोवाच वचनं, वाचंयमशिरोमणिः । आवयोरक्यमित्यूचे, भवत्या तन्न तात्त्विकम् ॥ 30 ॥ यतो जातिप्रभृतिमिः, प्रकारैरैक्यमावयोः । नूनं नास्त्येव यद्यस्ति, संशयः श्रूयतां ततः ॥ 31 ॥ त्वं ताहग्जातिसंभूता, विप्रजातिभवस्त्वहम् । एवं जातिविभेदेनावयोरैक्यं न जायते ॥ 32 ॥ भवत्याकारतो नारी, पुरुषाकारभृत्वहम् । एवमाकारतोऽप्येष, विभेदो नौ भवेद् भृशम् ॥ 33 ॥ नाना त्वमसि कोशेति, स्थूलभद्रस्त्वहं पुनः । नामस्थानभवोऽप्येष, विभेदो नावयोः किमु ? ॥ 34 ॥ त्वं निजाचारचतुरा, यत्याचाररतस्त्वहम् । ऐक्यमाचारतोऽप्येवं, समुत्पद्येत नौ कथम् ? ॥ 35 ॥ इत्याद्यनेकधा भेदैः, पार्थक्ये प्रकटे सति । कथङ्कारं वदेदैक्यं, भवती मोहमोहिता ॥ 36 ॥ अथवा गाढमप्यैक्यं, कयोश्चिद्वस्तुनोभवेत् । कस्यचिद्वस्तुनो योगाद्विभेदो भवति क्षणात् ॥ 37 ॥ स्वर्णपारदयोर्यवाहमैक्यं कृतं भवेत् । ज्वलज्ज्वलनसंपर्कादिभेदो भवति द्रुतम् ॥ 38 ॥ यद्दैक्यं क्वचित्पात्रे, कृतं स्यात्क्षीरनीरयोः । राजहंसरसज्ञातो, रयात्पार्थक्यमाश्रयेत् । / 39 ॥ प्रभूतकालतो भूतमैक्यं स्यान्मलवस्त्रयोः । जलप्रक्षालनायोगाद भृशं पार्थक्यमश्नुते ॥ 40 ॥ तथा स्नेहवशादैक्यमावयोरप्यभूत्कियत् । सम्यग्ज्ञानसमायोगादद्य भेदोऽभवद् भृशम् ॥ 51 ॥ अस्मिन्नपारे संसारे, 05030030xvoacc0000-00-00- 3REC-r0000000&0 Pro-001020050000 // 28 // Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #35
--------------------------------------------------------------------------
________________ स्थल चरित्रं Rochool I भ्रमतां भविनां भृशम् । सर्वप्राणिषु सम्बन्धात्सर्वे सम्बन्धिनोऽतिनः ॥ 42 ॥ यतः-मातापितृसहस्राणि, पुत्रदारशतानि c। युगे युगे व्यतीतानि, कस्य ते कस्य वा वयम् ॥ 43 ॥ एवं विसंधुलां विश्वस्थितिं विज्ञाय कोविदे ! / ममतां दुःखदा मुक्त्वा, 1 ॥ 21 ॥ समतां सुखदां श्रय ॥ 44 / / अमानममतादोषदुःखिता दुःखभाजनम् । अस्मिन् भवेऽपि संजाता, मानवा मम्मणादयः । / 4 / / पृथ्वीचन्द्रादयः पूर्व, समतासङ्गशालिनः । गृहवासजुषोऽप्यापुः, केवलज्ञानमुज्वलम् । / 46 / / एवमुक्ता मुनीन्द्रेण, प्रबुद्धा मुदितानना । प्रोवाच वचनं कोशा, प्रणम्येति महामुनिम् ॥ 47 ॥ यासां पाटकपार्थेऽपि, यतयो यान्ति नो मुने ! / त्वं तासां यद् गृहेष्वस्थास्तद्विताय ध्रुवं मम ॥ 48 ॥ तत्प्रसीद प्रभो ! देहि, धर्म सम्यग्यथोचितम् । यच्छन्त्ययाचिताः सन्तः, किं पुनयोंचिता जनः 1 ॥ 49 ॥ योग्यतामय विज्ञाय, स्थूलभद्रो महामुनिः । श्रादधर्मयपादिक्षत, सर्वशर्मनिवन्धनम् ॥ 50 ॥ तं श्रुत्वा श्रद्धया श्रादधर्म जग्राह सा तथा । यथा जलं तृषाकान्तः, क्षुधितश्च सुभोजनम् ॥ 51 ॥ अजिब्रह्मवानेष, मम स्वामीत्यतः स्वयम् । राजदत्तं नरं भुक्तवा, ब्रह्मवतमुपाददौ ॥ 52 ॥ धन्यंमन्या प्रणम्याथ, मुनीनामीशमादरात् । एवं प्राज्यप्रमोदेन, प्रशशंस मनस्विनी ॥ 53 / / स्वामिन् ! साम्यसुधाम्भोधिमध्यमज्जनलालस ! / सदा शान्तरसास्वादकृताहाद ! विरं जय ॥ 54 ॥ जय त्रिजगतीवीर !, जय धीरशिरोमणे । जय नीरधिगम्भीर !, जय संसारपारग ! ॥ 55 ॥ अभिरामगुणग्राम !, भुवनकविभूषण ! / जय जङ्गमतीर्थाभ !, विगताशेषदूषण ! ॥ 56 ॥ श्रेयस्वी नाथ :नो' सार्वाद्वचस्वी नैव वारुप्तेः। तरणेर्नास्ति तेजस्वी, तपस्वी त्वत्परो न तु ॥ 57 ॥ योगिनां परमो योगी, मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी, त्वं तादृश्योगयोगतः 1 नेशाच्च va0 (10) For Private & Personal use only
Page #36
--------------------------------------------------------------------------
________________ स्थूल0 चरित्र ADDOG000 ओरि 040 ॥ 58 ॥ शूराः सहस्रशो विश्वे, लक्ष्मीशा लक्षशोऽपि च । कोटिशोऽपि क्रियानिष्ठास्त्वादृशा नेश ! योगिनः ॥ 59 ॥ त्वत्तुल्यो नाथ : विश्वेऽपि, मुनिर्मथितमन्मथः । न दृष्टो न श्रुतः क्वापि, न भूतो न भविष्यति ॥ 60 ॥ लोहं सिद्धरसस्पर्शाद्यथा कनकतां व्रजेत् । चारुचन्दनगन्धाद्वा, मलेन्द्रीत्वं 1 बदर्यपि ॥ 61 ॥ तथा संबन्धतः सर्वविरत्यभ्युद्यतस्य ते । रतिर्देशविस्यां मे, जाता सङ्गाद् गुणा यतः ॥ 62 ॥ त्वं मे स्वामी समस्तार्थसार्थदानात्पुराऽप्यभूः । अधुना धर्मदानेन, जातो धर्मगुरुः पुनः ॥ 63 ॥ त्वया मे ददता धर्म, दत्तात्रैलोक्यसंपदः । तेन ते नानृणाऽहं स्या-मुपकारशतैरपि ॥ 64 ॥ संसारेऽस्मिन् प्रभो ! - पारे, मज्जन्ती मोहसागरे । पुण्यपोतपदानेन, भवताऽहं समुद्धृता ॥ 65 ॥ स्वामिरते गुणसंभारं, स्फारं वक्तुं यथास्थितम् । वाचामीशोऽपि चेन्नालं, तर्हि केऽन्ये तु मादृशाः ॥ 66 ॥ यन्मोहमूढया पापपरया वचनादिमिः । कृतो ध्यानविघातरते, तत्क्षमस्व क्षमानिधे! ॥ 6 ॥ इत्याधुक्त्वा निजाचारं, त्यक्त्वा सा विरतौ र्ता। प्रशान्तमानसा साधु, सेवते स्म दिवानिशम् ॥ 68 ॥ पूजयन्ती जिनाधीशं, पठन्ती श्रीजिनागमम् । स्मरन्ती श्रीनमस्कार, सृजन्ती सुकृतक्रियाम् ॥ 69 ॥ एवमेषाऽतिचक्राम, वासरान् पुण्यभासुरान् । यतो भाग्यौचलभ्येऽर्थे, नालसा अप्युदासते ॥ 70 ॥ साधुः श्रीस्थूलभद्रोऽपि, sNymaaraamsNsthitH| समयां गमयामास, चातुर्मासी समाधिना ॥ 71 ॥ अथ सिंहगुहादेस्ते, त्रयोऽपि मुनिपुङ्गवाः । संपूर्य चतुरो मासानाययुर्गुरुसन्निधौ ॥ 72 ॥ साधूंस्तानागतान् वीक्ष्य, द्वारदेशे मुदा तदा । स्वागतं वो गुरुः स्माह, हंहो दुष्करकारकाः! ॥ 73 ॥ अथ कोशां समापृच्छ्य, स्थूलभद्रोऽप्युपागतः । सहसव समुत्थाय, गुरुर्गुरुमुदाऽवदत् ॥ 74 ॥ अस्ति ते स्वागतं वीर !, कृतदुष्करदुष्कर ! / घरसंवरसंरुद्धदुर्द्धरस्मरतस्कर ! 0 | ॥ 30 ॥ 600rparosan kare Jan Education Internet WWWnelibrary.org
Page #37
--------------------------------------------------------------------------
________________ jodpooloPERHO OHERO0 स्थूल ॥ 75 ॥ इति श्रुत्वा गुरोर्वाक्यं, सासूयारते तपस्विनः । मिथोऽवोचनहो कीदृगनौचित्यं गुरोरपि ॥ 76 ॥ अमात्यपुत्र इत्येवं चरित्रं । साम्यभाजोऽपि सूरयः । हाहाऽमुं बहु मन्यन्ते, महत्त्वात्कस्य न प्रियः ? ॥ 77 / / अथवा मुखमालोक्य, तिलकं कुर्वते जनाः । ॥ 31 ॥ यो वाऽभ्युदेति लोकेऽपि, वन्द्यते स च नापरः ॥ 78 ॥ इति तत्वविदोऽप्येते, दधुर्मत्सरमुद्धरम् । तडित्तापमिवाम्भोदादीपदीपादिवाअनम् ॥ 79 ॥ यस्माद्दोषाः प्रवर्द्धन्ते, रोगा इव कुपथ्यतः । नश्यन्ति सद्गुणव्यूहा, महावातादिवाम्बुदाः ॥ 80 ॥ विवेकः क्षीयते क्षिप्रं, दीपवत्सर्पदर्शनात् । पुण्यमुड्डीयते चोच्चैः, कृशानोरिव पार्द्ः॥ 81 ॥ सोऽपि संतापसंभारकारको यदि मत्सरः । दो तैर्मनिमिस्तेन, दस्त्यजो मत्सरो ध्रुवम् ॥ 82 ॥ त्रिमिर्विशेषकम् । / मुनी पीठमहापीठौ, पापितौ येन हीनताम् । सोऽपि प्रोन्नपदाप्य तैर्मत्सरः शिश्रिये जडैः ॥ 83 ॥ यथा बरः ? पशूनां स्याद्, ध्वंसी वेधश्च वाजिनाम् । द्विपानां पालकः प्रोच्चैर्गुणानां मत्सरस्तथा ॥ 84 ॥ वरं ज्वालाकुले तीवे, ज्वलने ज्वालितं वपुः । न पुनर्गुणगौराङ्गे, मत्सरोऽल्पोऽपि निर्मितः ॥ 85 ॥ इत्यादिः शास्त्रगस्तेषां, विचारः सकलोऽपि हि । मत्सरेण समाच्छादि, राहुणेव दिवाकरः ॥ 86 ॥ अथ ते चिन्तयन्त्येवं, ज्ञातं गुरुविवेचनम् । हीनोऽप्यशसि यदसावुत्कृष्टा अपि नो वयं । / 87 ॥ चित्रशालानिवासेन, यदृच्छाभोजनेन च । दुष्करत्वं भवेवेत्तत्, साध्यमस्माभिरप्यदः ॥ 88 ॥ इति ध्यात्वा हृदा स्थूलभद्रेऽप्युदितमत्सराः । परस्परं प्रीतियुजोऽष्टौ मासानत्यवाहयन् ॥ 89 ॥ अथ सिंहगुहासाधुः, प्रथमप्रावृडागमे । गुरुं विज्ञपयामास, पूर्वभाववशादिति ॥ 90 ॥ स्वामिन्नेषा चतुर्मासी, भव- | P ॥ 31 ॥ daadeshleshtH| कोशागृहेऽस्तु मे स्थूलभद्रस्येवातिदुष्करा ॥ 91 ॥ तद्भावमथ विज्ञायोपयुज्यावग्गुरुस्तदा । वत्स ! नैषा च्तु। सी, परिणाममनोहरा ॥ 92 ॥ तेन मत्सरमुत्सार्य, तिष्ठ स्वच्छमते ! सुखम् । त्याज्योऽसौ मत्सरोऽन्येषां, किं पुनर्गुणशालिनाम् ? oPDAT280010200280XENTEcooxC009540000000 0 5000000000002800 For Private & Personal use only
Page #38
--------------------------------------------------------------------------
________________ sthUla // 32 // aanshaavhNgaa uNdni // 93 // एवं स वार्यमाणोऽपि, जगाम जडधीदतम् । उपदेशं न मन्यन्ते, प्रायो हि जडबुद्धयः ॥ 94 ॥ तब मातेन तेनाथ, वसतिर्याचिता तदा । तया साऽस्मै ददे सोऽपि, मुदितस्तत्र तस्थिवान् । / 95 ॥ वीक्ष्य तस्या विलासादीन् , सोऽनुरक्तोऽभवक्षणात् । आमो हि मृद्धटो वारिवारं संसोढुमक्षमः ॥ 96 ॥ निजां स्पर्दा स विस्मार्ग, प्रार्थयामास तामथ । मानिनामपि यन्मारविकारो विषमः खलु ॥ 97 ॥ साऽपि तं धीमती नैच्छद्, ज्ञाततचा जितेन्द्रिया । तत्प्रयोधकृते किंतु, भणति स्मेति तं तदा ॥ 98 ॥ धनवश्या ध्रुवं वेश्याः, स्युरिति त्वं न वेत्सि किम् ? / तासां कामोऽपि कुष्ठीस्यादनहीनोऽस्ति यो नरः ॥ 99 ॥ अतस्त्वं विविधोपायः, समर्जय घनं धनम् । सोचे च वेद्मि नोपायं, साऽवक तर्हि हितं शृणु । / 500 ॥ दत्ते नेपालभूपालः, साधूनां रत्नकम्बलम् । तं लात्वाऽत्र समागच्छेमयि चेदर्थवानसि ॥ 1 ॥ तत् श्रुत्वा तत्तथाकत, प्रावृष्यपि चचाल सः । यदिन्द्रियैर्जितो जन्तुरकृत्यं कुरुते न किम् ? / / 2 / / यतः-अखाद्यमपि खादन्ति, अप्यपेयं पिबन्ति च । अगम्यं चापि गच्छन्ति, भी हृषीकवशगा नराः ॥ 3 ॥ गत्वा भूपालमभ्यर्थ्य, प्राप्यासौ रत्नकम्बलम् । संगोप्य दण्डके सम्यग् , ववलेऽथ विमूढधीः ॥ 4 ॥ क्वापि पल्ल्यां मुनिं दृष्ट्वा, kiirstrushirHsthitH| चौरसेनापतेः स्वामिन्!, लक्षं यातीयवह तदा ॥ 5 ॥ सोत्याय संभ्रमात्साए~, वीक्ष्योपेक्षां विनिर्ममे । तस्मिन् गतेऽवदत् कीरो, गतं लक्षं हहा मुधा । / 6 ॥ तत् श्रुत्वा चौरसेनानीः, पुनः शङ्कितमानसः । पृष्ठे गत्वाऽमिलत्साधोरपाक्षीच्च शुकोदितम् । / 7 ॥ साधुरप्यवदद्भीतः, पुरतोऽस्य यथास्थितम् । कृपया तेन मुक्तोऽसौ, स्थानमागान्निजं क्रमात् ॥ 8 ॥ अस्यै तं सोऽर्पयामास, विमलं रत्नकम्बलम् । सापि चन्दनिकामध्ये, प्राक्षिपतं विशिष्टधीः ॥ 9 ॥ सोऽय तां वारयन्नूचे, मुग्वे ! मूढेऽकरोः किमु ? / कम्बलः क्लेशलब्धोऽसौ, मलक्लिन्नः कृतो हहा ॥ 10 ॥ साऽवग् नाहं । Rice ooras-de-3800-2000-80090010500150-RI // 32 // FORTEFEUse Only
Page #39
--------------------------------------------------------------------------
________________ स्थूलदेग्18 विमूढाऽस्मि, किंतु मूढो भवान् भृशम् । सप्तधातुमये यन्मे, देहे चन्दनिकाधिके ॥ 11 ॥ एतस्माद्बहुतः शुद्धं, संयम त्व चरित्र सुदुर्लभम् । ईहसे मलिनं कर्तु, तत्ते साधो! वदामि किम् ? ॥ 12 / / प्रबुद्धस्तगिरा जातसंवेगस्तामवग्मुनिः । साध्वहं बोधितः साधु, संसारादक्षितस्त्वया ॥ 13 ॥ मिथ्या मे दुष्कृतं भूयाधर्मलाभोऽस्तु तेऽनघे! / गमिष्यामि गुरोः पार्श्वे, पापव्यापत्वशुद्धये ॥ 14 ॥ कोशापि तं तदा प्रोचे, क्षन्तव्यं तवया मुने ! / ब्रह्मस्थयाऽपि बोधार्थ, यदेवमसि खेदितः ॥ 15 ॥ इच्छामीति भणित्वाऽसावागत्य गुरुसन्निधौ । सम्यगालोचयामास, प्रपेदे च तपोऽर्पितम् ॥ 16 ॥ उपालब्धोऽय गुरुणा, ज्ञातं भोः ! स्वपरान्तरम् । स्थूलभद्रोऽपि सेहे तां, चिरस्नेहयुतामपि ॥ 17 ॥ त्वं तु तां विगतस्नेहामपि प्रार्थितवान् भृशम् । अर्थार्जनाद्विगुप्तश्च, तत्तेऽनात्मज्ञतां हि धिक् ॥ 18 ॥ लज्जितोऽय गुरुं नत्वा, विनीतोऽक्षमयत्तदा । विशेषेण विशेषज्ञः, स्थूलभद्रमदोऽवदत् ॥ 19 ॥ स्वामिस्त्वं धुरि धीराणामधीराणामहं पुनः । गुणिनां त्वं शिरोरत्नं, निगुणानामहं पुनः ॥ 20 ॥ यथा सिंहेन गोमायुः, खद्योतस्तपनेन वा । स्पर्द्धमानो भृशं हानि, म्लानिं च लभतेतराम् ॥ 21 ॥ तथा मया त्वया साई, स्पर्द्धमानेन दुर्धिया । हारितं सुकृतं स्वीयमर्जितं दुर्यशोऽधिकम् ॥ 22 ॥ निन्दन्नात्मानमत्यर्थमिति सानुशयाशयः । क्षमयामास सानन्द, स्थूलभदं महामुनिम् ॥ 23 ॥ पुनः किञ्चिन्नवोदिन्नदुःखौवः स महामुनिः । स्वस्य च स्थूलभद्रस्यान्तरं चित्ते व्यचारयत् ॥ 24 ॥ स्थूलभद्रण विजितः, कामोऽयं त्रिजगज्जयी । तेनाप्यहं जितो यत्तत्तेन साम्यं कुतो ! मम ? ॥ 25 ॥ कोशा श्रीस्थूलभदेण, प्रबोध्य श्राविका कृता । तयाऽहं बोधितो यत्तत्तेन साम्यं कुतो मम ? ॥ 26 ॥ सिंहभावास्निग्धभोज्योऽसौ, वशी रूक्षाशनोऽप्यहम् । कामी कपोतवद्यत्र, तेभ साम्यं कुतो मम ? ॥ 27 ॥ यत्रासो चतुरो मासान्, ञोदिओ100000%20roackooksC00-20000-0000000000 , महामनिः । svasya ca ॥ 33 // Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #40
--------------------------------------------------------------------------
________________ // 34 // स्थूल0 क्षणवत्तस्थिवान् सुखम् । तत्राहं चतुरो मासान्, विगुप्तः क्षणवासतः ॥ 28 ॥ ततः क्व स्थूलभद्रोऽसौ धौर्यधोरणिबन्धुरः ? / तरलस्तूलवत्वाहं, वर्यधैर्यविवर्जितः ॥ 29 ॥ सुवर्णेन समं गुञ्जा, तोल्यते यद्यपीश्वरैः । अग्निस्थानेऽल्पसत्त्वत्वात्तत्तुल्या स्यात्तथापि न ॥ 30 ॥ तथाऽहं स्थूलभद्रेण, समो मुनितयाऽभवम् । परं सच्चक्षणेऽमूवं तत्तुल्यो न कथञ्चन ॥ 31 ॥ मेरुसर्षपयोरब्धिविन्द्वोश्च स्याद्यदन्तरम् । तस्मादप्यधिकं तस्य, मुनेश्च मम सत्वतः ॥ 32 ॥ यत्तेनापि समं स्पर्द्धाऽनात्मज्ञेन मया कृता । युक्तं तस्याः फलं प्राप्तं, यदुतं तद्विलयते ॥ 33 ॥ यद्वा - अहो मे मन्दभाग्यत्वं पश्यन्तु विबुधा जनाः ! / सहायैर्यदहं त्यक्तश्चिरं परिचितैरपि । / 34 / / एको विवेको विश्वैकरक्षणप्रवणो भवेत् । सोऽपि तत्र क्षणे चक्रे, मदुपेक्षां महामनाः ॥ 35 ॥ अन्धवद्विकलं लोकं, प्रपतन्तं भवावटे । हेलया पाति यद् ज्ञानं, तन्मे तत्र क्षणे गतम् ॥ 36 ॥ एवं प्रशमसंतोषविचाराद्याः परःशताः । कत्यन्ये व्यमुचन्नो मां, सहायाश्चिरसंचिताः ॥37॥ यद्वा पतनकाले स्यात्प्रतीपं निखिलं नृणाम् । तेन मे विषमे जाता, निजा अपि परा इव ॥ 38 ॥ यद्वा-गुणी संगृह्यतेऽन्योऽपि तदन्यः स्वोऽपि मुच्यते । देहजलियते व्याधिर्गृह्यते चान्यदोषम् ॥ 39 ॥ उक्तं च- यान्ति न्यायप्रपन्नस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ॥ 40 ॥ गुर्वाज्ञाखण्डनाद्यद्वा, जाता मे मानखण्डना । यादृशं दीयते दानं तादृशं प्राप्यते फलम् ॥ 41 ॥ यद्वा गुणाय स्पर्धेयं, यद् ज्ञातं स्वपरान्तरम् । यतः प्रत्येति नो मूखों, विकटं भट्टकं विना । / 42 / / यद्वा -- अविमृश्य कृतं कार्य, न गुणाय नृणां भवेत् । किंतु तंत(तत्त) तुते पापं, जीवतां याति यो न ( यन्न ) हि । / 43 / / यथा श्रीजयराजेन, चूतः सर्वरुजापहः । रभसाच्छेदितो जज्ञे भृशं संतापपोषकः । ॥ 44 ॥ यथा चारभटा नारी, नकुलं हितकारकम् । अविमृश्य स्वयं हत्वा संतापं चरित्रं ॥ 34 ॥ .
Page #41
--------------------------------------------------------------------------
________________ स्थूल0 ॥ 35 ॥ प्राप संभृतम् । / 45 / / तथाऽहमप्यदः कार्य, कृत्वा रभसयोगतः । प्रापं प्रचुरसंताएं, नीतिवाक्यं हि नान्यथा ॥ 46 ॥ यतःसगुणमपगुणं वा कुर्वता कार्यजातं परिणतिवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ 47 ॥ इत्यादि चिन्तयन्नुच्चैर्व्यक्तभक्तिभरान्वितः । स्थूलभद्रमुनिं मोदात्, स्तोतुमेवं प्रचक्रमे ॥ 48 ॥ श्रीस्थूलभद्र ! शकटालकुलावतंस !, विश्वत्रयी विमलमानसराजहंस ! / सम्यक्सली लशुचिशीलगुणैकशंस !, जीयाः प्रभो ! रचितसिद्धिरमारिरंस ! ॥ 49 ॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥ 50 ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धरिछन्नो न खड्डाग्रकृतप्रचारः । कृष्णाहिरन्द्रेऽप्युषितो न दष्टो नाक्तोऽञ्जनागारनिवास्यहो यः ॥ 51 ॥ वेश्या रागवती सदा तदनुगा षड्डी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसंगमः । कालोऽयं जल्दाविलस्तदपि यः कामं जिगायादरात्तं वन्दे युवतिप्रबोधजनकं श्रीस्थूलभद्रं मुनिम् ॥ 52 ॥ यथा न सूर्यादधिका दिवि ग्रहाः, कल्पद्रुमान्नो फलिनोऽपि भूरुहा : / सज्जात्यजाम्बूनदतो न धातवः, श्रीस्थूलभद्रान्न तथाऽत्र साधवः ॥ 53 ॥ लोकोत्तरा गुणगणाः किल यस्य शस्या, लोकोत्तरं विमलशीलमलं सलीलम् । लोकोत्तरं सकलचित्रकरं चरित्रं, लोकोत्तरः स जयताच्छकदालसूनुः ॥ 54 ॥ भूर्ज नभो लेखनिका सुमेरुः, सिन्धुर्मषी भाजनमेव पूर्णम् । चेल्लेखको लेखपतिस्तदा स्यात्संख्या गुणानां शकटालसूनोः ॥ 55 ॥ अन्यैरप्युक्तं - श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी । श्री शालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी ॥ 56 ॥ याते दिने विधिवशाद्विपरीतभावं, देहं भिनत्ति निजहस्तगताऽपि शस्त्री । श्री स्थूलभद्रविजये यदियं बभूव, पण्याङ्गनापि तव दर्पक ! दर्पहन्त्री ॥ 57 ॥ रे 153019800-500/ चरित्रं ॥ 35 ॥
Page #42
--------------------------------------------------------------------------
________________ स्थूल चरित्रं काम वामनयना तव मुख्यमस्त्रं, वीरा व्स्न्त्पिक्प्न्य्च्म्च्न्द्र्मुख्याः। त्वत्सेवका हरिविरञ्चिमहेश्वराद्या, हाहा हताश! मुनिनाऽपि ॥ 36 ॥ कथं हतस्त्वम् ? ॥ 58 ॥ श्रीनन्दिषेणरथनेमिमुनीश्वरार्द्रबुध्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ 59 ॥ श्रीने मितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽदिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ 60 ॥ कोशाचलाचलगञ्चलचालनोत्थसंकेतकम्पवपुषः पतिताः कुमाराः । श्रीस्थूलभद्र विषमायुधदंदशूकदष्टोऽपि पूर्वमनया न मृतोऽसि चित्रम् ॥ 61 ॥ स्त्रीविभ्रमैश्चलति । लोलमना न धीरः, श्रीस्थूलभद्र ! इव तादृशसंकटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात्पुनर्न ? ॥ 62 ॥ इति स्तुत्वा भृशं भक्त्या, स्थूलभद्रं महामुनिम् । स मोदमेदुरः साधुः, स्वं कृतार्थममन्यत । 63 ॥ संसाध्यानशनं शुद्धसंयमाः सुसमाधिना । संभूतविजयाचार्या स्त्रिदिवं प्रापुरन्यदा ॥ 64 ॥ कोशा राज्ञाऽन्यदैकस्य, रथिकस्य ददे मुदा । सोऽपि तस्या गृहे वासं, व्यधाच्च विविधेच्छया ॥ 65 ॥ सकलामिः कलाभिः स, विज्ञानर्विविधैरपि । न तां रज्जयितुं शक्तोऽजनि सद्धर्मरञ्जिताम् ॥ 66 ॥ किंतु सा धीमती तस्य, पुरतः पुण्यहेतवे । स्थूलभद्रगुणग्राम, प्रशशंप्स प्रमोदतः ॥ 65 ॥ न तथोपाचरन्चैनं, shucishiilgunnaarthinii| क्षीरपानं यतः कृत्वा, क्षारनीरं क ईह्ते?॥68॥ अशोकवनिकामध्ये, नीत्वा तां चिवहेतवे । तेनाप्रलुम्बिका विद्धा, शरेणकेन सुन्दरा ॥ 69 ॥ अनुपुझं शरश्रेणीमाविदयाथार्ध च्न्द्र्त्ः। मूलं छित्वा समाकृष्य, तत्स्थेनास्यै समर्पिता ॥ 70 ॥ तथाप्यरञ्जितस्वान्ता, कोशा स्मितसितानना । तं प्रत्यवग वचो विद्वन् !, 19] दुष्करं शिक्षितस्य किम् ? ॥ 71 ॥ अथ सर्षपराशौ सा, शुच्यग्रे सुमसंगतम् । स्वनृत्यं दर्शयामास, नानाभाङ्गिमनोहरम् ॥ 72 ॥ o000-00-00-00-000-0000-00555 Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #43
--------------------------------------------------------------------------
________________ स्थूल चरित्र Brocc00000000000-- रञ्जितो रथिकोऽत्यर्थ, कलयाऽमलया त्या। प्रशंसंस्तां तया प्रोचे, शृणु वच्मि यथाऽद्भुतम् ॥ 73 ॥ नृत्यं न दुष्करं नाम- लुम्बीच्छेदोऽपि दुष्करः । तद् दुष्करं स्थूलभद्रो, यच्चकेऽसावशिक्षितम् ॥ 74 ॥ यतः-न दुक्करं अंबयलंबितोडनं, न दुक्करं सरिसवनच्चियं च । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 75 ॥ भोगान् समं मया यत्र, द्वादशाब्दानि । भुक्तवान् । अखण्डितव्रतः सोऽस्थात्तत्रैव वखेइमनि ॥ 76 ॥ बभ्रप्रचारतो दुग्धं, यथा स्त्रीसङ्गतस्तथा । योगिनां दुष्यते चेतः, स्थूलभद्रमुनि विना ॥ 77 ॥ स्त्रीपार्श्वे कस्तथा स्थातुं, दिनमेकमपि क्षमः । यथाऽस्थाच्चतुरो मासान्, स्थूलभद्रोऽद्भुतव्रतः । / 78 / / आहारः पैसाधारः, पवित्रा चित्रशालिका । रामाऽभिरामा सविधे, यौवनं पावनं तनौ । / 79 ॥ एकैकमप्यदः । पुंसां, व्रतलोपाय तत्पुनः । चतुष्टयमपि स्थूलभद्रस्य व्रतपोषकम् ॥ 80 ॥ रमणीरजनीरीदे, वसन्तो यौवने वने । स्मरचौरेण । मुष्यन्ते, स्थूलभद्रं विना परे । / 81 ॥ चित्रकृच्चरित्रं स्तुत्वा, स्थूलभद्रमुनीश्वरम् । पुनरन्यस्तवे युक्तं, मौनमेव मनोहरम् ॥ 2 ॥ तथा-धवलोऽसि जैवि सुंदर!, तहवि तए मज्ज रंजिय हिययं । रागभरियमि हियए, विसयविरत्तो न रत्तोऽसि ॥ 83 ॥ सोचे शुभ्रगुणः कोऽसौ, भृशमेवं प्रशस्यते ? / स्माह सा स्थूलभद्रोऽयं, स्वामी धर्मगुरुश्च मे । / 84 ॥ पप्रच्छ स्थूलभद्रस्य, चरित्रं सोऽथ विस्मितः । सा मूलतोऽवदत्तेन, बुद्धोऽगृह्णाद् व्रतं द्रुतम् । / 85 ॥ तस्मिन्नवसरेऽथाभूदुष्कालो द्वादशाब्दिकः । जग्मुर्मुमुक्षवस्तेन, तटे वा रितस्ततः । / 86 ॥ तत्रातिक्रम्य दुष्कालं, करालं ते महर्षयः । सुमिक्षसंभवे भूयः, पाटलीपुत्रमाययुः ॥ 7 ॥ गुणनाभावतस्तेषां, सिद्धान्तो विस्मृतस्तदा । शास्त्रे स्वामिनि ॥ 37 ॥ Jan Education Internet WWWnelibrary.org
Page #44
--------------------------------------------------------------------------
________________ स्थूल चरित्र ॥ 38 ॥ सुन्दा, न स्थैर्य जायते यतः ॥ 88 ॥ स्मारं स्मारं परावत्यकादशाङ्गी यतिवजैः । यत्नतो मेलिता यस्मादनिर्विष्णं श्रियः पदम् ॥ 89 ॥ तदा नेपालदेशेऽभूद्, द्वादशाङ्गधरो गुरुः । भद्रबाहु तमहाप्राणध्यानो युगोत्तमः ॥ 90 ॥ संघाटकेन सङ्घस्तं, पूर्वाण्यध्यापयेत्यवर । पत्तनेऽत्र समागत्य, स्थूलभद्रादिकान्मुनीन् ॥ 91 ॥ श्रुत्वेति तद्वचः सोचे, प्राप्तिमानस्मि साम्प्रतम् । द्वादशाब्दमितमहाप्राणध्यानप्रवेशतः ॥ 92 ॥ संघाटको निवृत्त्याथ, तत्सङ्घस्य न्यवेदयत् । सङ्घः सङ्घाटकं प्रेष्य, पुनस्तं प्रोचिवानिति । / 93 ॥ सङ्घाज्ञां मन्यते यो न, को दण्डस्तस्य जायते ? / सोऽवक् सोद्घाट्यते क्षिप्रं, सोचे तत्ते किमूचितम् ? ॥ 94 ॥ मीतोऽवक् सोऽपराध मे, सङ्घोऽमुं क्षाम्यतु वम् । उत्तमानां यतः कोपाः, प्रणामान्ताः प्ररूपिताः । / 95 ॥ शिष्यान प्रेषयतु प्राज्ञान् , पाठयाम्यशठो यथा । श्रीजिनाज्ञेब सङ्घाज्ञा, मान्या मानवतामपि ॥ 96 ॥ संज्ञाभूम्यागतस्त्वेकामेको भिक्षाक्षणागतः । कालवेलाक्षणे चोभे, तिस्रश्नावश्यके तथा ॥ 97 ॥ एवं सप्ताह्नि दास्येऽहं, वाचनाः शिष्यसंहतेः । dhyAnamadhya'pi येनोक्तः, परार्थः स्वार्थतोऽधिकः ॥ 98 ॥ यरमादन्तर्मुहूर्तेन, मातृकेवाखिलं श्रुतम् । आदेरन्तं ततोऽप्यान्,i यावद् गुण्येत लीलया ॥ 99 ॥ ध्यानस्य तस्य पर्यन्ते, वाचनाः सकलं दिनम् । प्रदास्यामीत्युदित्वाऽसौ, व्यसृजत्तन्मुनिद्वयम् । ॥ 100 ॥ स्थूलभद्रादिका तत्र, साधुपञ्चशती तदा । गताऽध्येतुं यतो ज्ञानकृते कुर्यान्न किं जनः ? ॥ 1 ॥ साऽध्येतुमक्ष। माऽत्यर्थ, वाचनानामभावतः । पराभज्यागमत्पश्चात्, पाठोऽतिकठिनो यतः ॥ 2 ॥ एक एव स्थितस्तत्र, स्थूलभद्रः स्थि राशयः । सिद्धिः सर्वाऽपि येन स्याद्, ध्रुवमेकायचेतसाम् ॥ 3 ॥ प्राज्ञः श्रीस्थूलभद्रोऽपि, भद्रबाहुपदान्तिके । अपाठीदष्टमिवर्षे:, पूर्वाणामष्टकं तदा ॥ 4 ॥ तेन ध्यानावसानेऽथ, स पृष्टो भद्रबाहुना । वत्स ! किं खिद्यसे ? सोऽवग, न विद्येऽहं कथञ्चन ॥ 38 ॥ Jan Education Internet www.sainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ sthUla. caritraM n // 39 // 6 t N N // 5 // अप्राक्षीत्स्थूलभद्रोऽपि, विनयात्त मुनीश्वरम् । भगवन् ! कि मयाऽधीतं, शेषं वा किमु तिष्ठति ? ॥ 6 ॥ भद्रबाहुस्ततः स्माह, वत्स ! स्वच्छमते ! शृणु । अधीतं सर्षपं मेरुं, शेष बुध्यस्व धीनिधे ! ॥ 7 ॥ श्रुत्वेति यत्नतः सोऽपि, पठति स्म तदन्तिके । यतः पूर्व श्रुतज्ञानं, संयमश्च ततः परम् ॥ 8 ॥ सूरिरप्यन्वहं प्राज्ञं, प्रपाठयति तं मुदा । यतः सुक्षेत्रमासाद्य, बीज को न वपेद् बुधः ॥ 9 ॥ दशपूर्वी द्विवस्तूना, तेनाधीताऽतिय्त्न्त्ः। यतोऽभ्यासवशाद्विद्याऽनवद्या जायते नृणाम ॥ 10 ॥ सूरयोऽथ समं तेन, विहरन्तो वसुन्धराम् । पाटलीपुत्रमागच्छन्नकास्था हि साधवः ॥ 11 ॥ इतश्च तत्रैव पुरे, स्थूलभद्रस्य जामयः । सप्तोपात्तव्रताः सन्ति, यक्षाद्याः shubhsNymaaH॥12|| अथोद्यानस्थितान् सूरीन् , स्थूलभद्रसमन्वितान् । ज्ञात्वा तं (तान् ) वन्दितुं जग्मुर्वन्द्याः कस्यर्षयो हि न ? ॥ 13 ॥ वन्दित्वा विधिवत्सूरिपादद्वन्द्वं प्रमोदतः । ताः पप्रच्छुः प्रभो ! क्वास्ति, स्थूलभद्रो महामुनिः ? ॥ 14 ॥ सूरयोऽप्यवदन्नस्ति, परत्र गुणयन्नसी । अहेरिव गणाद्धीता, भवन्ति यतयो यतः ॥ 15 ॥ तत् श्रुत्वा ता ययुस्तत्र, नन्तुं दूरेऽपि तं मुनिम् । गुणानुरागबद्धस्य, दूरे हि किमु देहिनः ? ॥ 16 ॥ आयान्तीः सोदरा वीक्ष्य, स किञ्चिद्गर्विताशयः । लब्धि दर्शयितुं स्वीयां, सिंहरूपोऽभवत्ततः ॥ 17 ॥ सिंहं समीक्ष्य भीतास्ताः, पूच्चक्रुर्गुरुसन्निधौ । सिंहेन भक्षितः स्वामिन्नार्यो वर्यगुणो हहा ॥ 18 ॥ ऊचे गुरुर्न हि सिंहः, स भ्राता लब्धिभाजनम् । तत् श्रुत्वा भक्तितो गत्वा, नेमुस्तं भक्तिभासुराः ॥ 19 ॥ सोऽपि स्वरूपमपाक्षीत्, स्वकुलस्याखिलं त्दा। सहवासो निजयेन, कथानामाकरो मतः ॥ 20 ॥ यक्षाऽप्युवाच भगवन् !, भ्राता वः श्रीयकोऽन्यदा । वैराग्याद व्रतमादाय, वर्याचारचणोऽजनि ॥ 21 ॥ वार्षिकेऽथ समायाते, क्रमात्पर्वण्यसौ मुनिः । असमर्थोऽप्यभक्तार्थ, मूढयाऽकारि हा मया ॥ 22 ॥ utmkN tN N N N // 39 // dan
Page #46
--------------------------------------------------------------------------
________________ निशीथे क्षुत्तुषाव्याप्तः, सोऽजनि व्याकुलो भृशम् । नोष्णतापं हि सहते, कोमलः कुसुमोच्चयः । / 23 / / गृहीतानशनः सोऽथ, | चरित्रं ॥ 40 ॥ स्मृतदेवगुरुक्रमः । समाधिमरणात्सद्यो, विपद्य विदिवं ययौ ॥ 24 ॥ ततोऽनुशयसंभार-संभृतां मामभोजनाम् । सङ्घोऽवोचत् शुभे! शोकं, त्यज निर्माहि भोजनम् । / 25 ॥ दोषः स्तोकोऽपि ते नास्ति, पापवार्ता कुतस्ततः 1 / पापं लगति दुष्टेन, चेतसा तत्तवास्ति न ॥ 26 / / यतः-मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धस्तु विषयासङ्गि, मुक्तिनिर्विषयं म्न्ः॥27॥ अतः समाधिमाधाय, वचो मन्यस्व नोऽधुना । सङ्घोऽहतोऽपि मान्योऽयं, किं पुनः शेषदेहिनाम् ? ॥ 28 ॥ इत्युक्तामप्यभुजानां, भृशं मां संशयाकुलाम् । विदेहे देवताऽनैषीत्, क्षणेनापि जिनान्तिके ॥ 29 ॥ नत्वा पृष्टः प्रभुः स्माह, मुनिहत्याऽत्र नो तव । ततः प्रमुदिताऽवोचं, देहि प्रभो! सुखादिकाम् ॥ 30 ॥ भावना च विमुक्तिश्च, रतिकल्पमथापरम् । तथा विचित्र (विक्त)चर्येत्यध्ययनानां चतुष्टयम् ॥ 31 ॥ स्वामिना में स्वयं दत्तं, श्रुतमेव धृतं म्या। तत्तथाऽऽख्यानपूर्व च, श्रीसङ्घाय समर्पितम् ॥ 32 / / चूले द्वे प्रथमाङ्गस्य, प्रथमाध्ययनद्वयम् । दशवकालिकस्यान्यदिति सङ्घन योजितम् ॥ 33 ॥ इत्युदित्वा मुनि नत्वा, मुदा ताः स्थानमाययुः । न तिष्ठन्ति चिरं कालं, यत्साव्यः साधुसन्निधौ ॥ 34 ॥ द्वितीयेऽथ दिने स्थूलभद्रोऽपि विनयान्वितः । गत्वा गुर्वन्तिकेऽवोचद्देहि मे वाचनां विभो ! ॥ 35 ॥ सूरिनो भृशं तस्मिन् , वाचनां नो ददौ तदा । मौनमेवाश्रयद्येनौचित्याश्यन्ति ॥ 40 ॥ नो बुधाः ॥ 36 ॥ पप्रच्छ कारणं सोऽथ, गुरुः रमाह रुषा ततः । न वेत्स्यजीर्णपूर्णोऽसि, पाठनस्योचितोऽपि न ॥ 38 ॥ यतः-अजीर्ण तपसः क्रोधो, ज्ञानाजीर्णमहङ्कृतिः । परतप्तिः क्रियाऽजीर्णमन्नाजीण विसूचिका ॥ 37 ॥ तत् श्रुत्वा स निजं दोषं, 17 स्मृत्वा ह्यःकृतमुच्चकैः । नैतत्पुनः करिष्यामीत्युदित्वाऽसमयद् गुरुम ॥ 39 ॥ सूरिः प्रसन्नचित्तोऽय, दवा शिक्षा यथोचिताम् । orecookwook FEBROArcropicropromooooooo REC-200-3000 Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ स्थूल चरित्र ॥ 41 ॥ पुनस्तं पाठयामास, सन्तो हि नतवत्सलाः ॥ 40 ॥ नेदं देयं त्वयाऽन्यस्य, पुनः प्रोवाच तं गुरुः । स्तोकसचा यतः सवा, भाविनोऽतः परं भुवि ॥ 41 ॥ तथेति प्रतिपद्यासौ, तत्तथैवाकरोत्ततः । तेनोच्छिन्ना चतुष्पूर्वी, दशमान्तं द्विवस्तुयुग् । ॥ 42 ॥ सोऽधीतद्वादशाङ्गोऽथ, सृजन् द्वादशधा तपः । भावना द्वादश ध्यायन् , भाति स्म द्वादशात्मवत् ॥ 43 ॥ गुरुयोग्यममुं ज्ञात्वा, विश्वश्रीसङ्घसंमतम् । सुदिने सुक्षणे स्वीये, पट्टेऽतिष्ठिपदादरात् ॥ 44 ॥ सप्तत्यये वर्षशते, वीरमोक्षाद्गते । सति । समाधिना ययौ स्वर्ग, भद्रबाहुरपि प्रभुः ॥ 45 ॥ अथ श्रीस्थूलभद्रोऽपि, सच्चक्रकृतसंमदः । भानुवदासयामास, भुवनं निजगोगणैः ॥ 46 ॥ स्थूलभद्रोऽथ भगवान् , गुरुगुणिगणाग्रणीः । विचरन्नन्यदा प्राप, श्रावस्ती नगरी क्रमात् ॥ 47 ॥ तस्थौ तत्र प्रभुर्बाद्योद्याने बहुपरिच्छदः । विधिना वन्दितुं चागात् , प्रमोदात्तत्पुरीजनः ॥ 48 ॥ ततोऽसौ भगवांश्चके, देशनां बोधबन्धुराम् । साम्यभाजां यतः स्वार्थपरार्थों सदृशौ सदा ॥ 49 ॥ सभायामथ सूरीन्द्रः, श्रावस्तीवासिनं द्विजम् । धनदेवं निजं मित्रमश्वमचिन्तयत् । ॥ 50 ॥ नूनं स मे सुहन्नास्ति, पुर्यामिह कुतोऽन्यथा 1 / सर्वोऽप्यागात्पुरीलोकः, स्नेहलोऽपि पुनर्न सः ॥ 51 ॥ देशान्तरगतोऽयं स्याद् , ग्लानो वा स्यादिति स्वयम् । गत्वाऽस्य गेहे जानामि, सोऽनुग्राह्यो यतो मम ॥ 52 ॥ एवं ॥ विचिन्त्य भगवान् , स्थूलभद्रो वनात्ततः । सुस्वरश्राविकावर्गगीयमानगुणोत्करः ॥ 53 ॥ वन्दारुवृन्दविहितोपचारभरभासुरः । 1 सतां समहानां पक्षे शोभना रथाङ्गाः 2 वर्ण संदोहेन पक्षे किरणबजेः ॥ 41 ॥ Jan Education Internet www.sainelibrary.org
Page #48
--------------------------------------------------------------------------
________________ स्थूल0 चरित्रं ॥ 42 ॥ :33 95 9: [: पदे पदे वन्दमानः, पुरीचैत्यानि भक्तितः ॥ 54 ॥ क्रमेण पूर्वमित्रस्य, धनदेवस्य सैनि । जङ्गमामरशाखीव, जगाम भुवनाद्भतः ॥ 55 ॥ धनेश्वर्यपि दृष्ट्वा तं, धनदेवप्रिया तदा । ववन्दे व्यक्तभक्त्याऽऽशु, वन्द्याः कस्य न तादृशाः? ॥ 56 ॥ गुरूपवेशनार्ह साऽदापयन्महदासनम् । अङ्गणस्थेऽमरतरौ, नालवालं करोति कः ? / / 57 / / अलंचके गुरुरपि, प्रतिलिख्य तदासनम् । रङ्गभङ्गं न कुर्वन्ति, यतः कस्यापि कोविदाः ॥ 58 ॥ ततस्तां धर्मनिर्वाहवार्तया मूरिराडपि । सादरं प्रीणयामास, यतयो यत्प्रियङ्कराः ॥ 59 ॥ भर्तुर्वियोगविधुरामप्राक्षीत्तां गुरुस्ततः । धनदेवो धवः किं ते, भावसारे ! न दृश्यते ? ॥ 60 ॥ धनेश्वर्यप्यदः स्माह, भर्ताऽसौ भगवन्मम । धनं सर्वमभूद्रोहे, yadahiya'yate स्म तत् ॥ 61 / / तृणादपि लघुरतेन, सोऽर्थहीनोऽभवत्पुरे । अर्थानां गौरखं येन, नराणां नो पुनर्यतः ॥ 61 ॥ ततोऽसौ पूर्वजनिधीनाप पश्यन्नपि क्स्सितौ। विपरीते विधौ येन, श्रीः करस्थाऽपि नश्यति ॥ 62 ॥ ततो देशान्तरे सोऽगाहव्योपार्जनवाञ्छ्या । आशया नास्ति तल्लोके, यज्जनों विधीयते ॥ 64 ॥ तद्नेहेऽथ निधिस्थानं, ज्ञात्वा श्रुतबलाद् गुरुः । आख्यातुं स्पृहयामास, तस्यै कारुण्यसागरः ॥ 65 ॥ व्याजाद्धर्मोपदेशस्य, ततोऽसौ हस्तसंज्ञया । अधोभागस्थितनिधि, स्तम्भं तस्यै प्रदर्शयन् ॥ 66 ॥ अवादीदयि ! संसारो, विषमः पश्य कीदृशः । गृहमीहर पतेरते च, व्यवसायः स तादृशः । / 67 ॥ युग्मम् । मुहुर्मुहुर्धनेश्वर्या, इत्थमाख्याय सूरिराट् । विहर्तुमन्यत्र गतो, विहारो यद्यतिप्रियः ॥ 68 ॥ विना लाभोदयं कर्म, धनदेवोऽप्यथ द्विजः । गतो याक ताहगागात्, कुतः पुण्यं विना फलम् ? ॥ 69 ॥ वृत्तान्तं स्थूलभद्रस्य, स्माह तस्य धनेश्वरी । सोऽपि प्रमुदितोऽपृच्छत्, किमूचे भगवानिति ॥ 70 ॥ साऽभ्यधात्स्थूलभद्रोऽत्र, व्यधात्सद्धर्मदेशनाम् । विधाय संमुखं हस्तं, स्तम्भस्यास्य मुहुर्मुहुः ॥ 71 ॥ * * * * 21 // 42 // viet - Schoosis Jan Education Internet For Private & Personal use only WWWnelibrary.org
Page #49
--------------------------------------------------------------------------
________________ स्थूल ॥ 43 ॥ धनदेवस्ततो दध्यौ, तादृग्ज्ञानमहोदधिः । तनुते तादृशी चेष्टां, शिशुवन्नैव निष्फलाम् ॥ 72 ॥ यत्करामिनयश्चके, स्तम्भमुद्दिश्य JAI चरित्रं सूरिन्ना। अस्य स्तम्भस्य तन्नूनमधः संभाव्यते निधिः ॥ 73 ॥ धनदेवो विमृश्येति, स्तम्भमूलेऽखनद भुवम् । निधिश्चाविरभूत्तत्र, तद्भाग्यौष इवोल्वणः ॥ 74 ॥ धनदेवो धनेनाभूत्तेनायं धनदोपमः । प्रसन्ना गुरवः किं किं, न प्रसादं वितन्वते ? ॥ 75 ॥ ततोऽसौ स्थूलभद्रस्य, स्वमित्रस्योपकारिणः । पाटलीपुरमगमद्वन्दनायान्यदा मुदा । / 74 / / ततोऽसौ वसतौ गत्वा, स्थूलभद्रमवन्दत । यतयो जङ्गमं तीर्थमिति यद् ज्ञानिनां वचः ॥ 77 ॥ स लब्धधर्मलाभाशीहृष्टः प्रोचे कृताञ्जलिः । दारिद्यसागरं तीर्णः, प्रभोऽहं त्वत्प्रसादतः ॥ 78 ॥ ततोऽहं त्वत्प्रसादस्यानृणः स्यां न कथञ्चन । त्वं मे स्वामी गुरुस्त्वं च, तदादिश करोमि किम् ? ॥ 79 ॥ गुरुः स्माह भवान् भूयात्, प्रत्यहं परमाहतः । तथेत्युक्त्वा धनदेवो, निजं स्थानं पुनर्ययौ ॥ 80 ॥ अजायेतामुभी शिष्यौ, स्थूलभद्रगुरोरथ । आर्यमहागिरिश्चार्यसुहस्तीति सुविश्रुतौ ॥ 81 / यक्षार्यया जनन्येव, तौ बाल्यादपि पालितौ । तेनार्योपपदौ जातो, महागिरिसुहस्तिनौ ॥ 2 ॥ निरतीचारचारित्रौ, स्थूलभद्रपदान्तिके । दशपूर्वीमिमौ साङ्गामधीयाते स्म हेलया ॥ 83 ॥ गीताऔ~ वाग्मिनौ लब्धिमन्तौ गुणगणान्वितौ । आयुष्मन्तौ क्रियानिष्ठौ, पवित्रौ सर्वसंमतौ ॥ 84 ॥ निजानुरूपौ विज्ञाय, स्थूलभद्रोऽपि तौ मुनी । अस्थापयन्निजे पट्टे, कृतातुच्छमहोत्सवम् ॥ 85 ॥ एवं श्रीस्थूलभद्रोऽपि, विहृत्य सुचिरं क्षितौ । प्रपन्नानशनः कालं, कृत्वा प्राप ॥ 43 ॥ सुरालयम् । / 86 ॥ भूभामिनीभालललामलीलः, सदा स्वयं शीलितशुद्धशीलः । सध्यानविध्यापितकर्मकीलः, पुण्यक्रियायोगगतप्रमीलः ॥ 8 ॥ 0-00-00-000000000000000000000000%20oCoorg. Jan Education Internet WWWnelibrary.org
Page #50
--------------------------------------------------------------------------
________________ चरित्र ॥ 44 ॥ 4000000019300-craccookECORo0000086OOKGROOR निरुद्धकामप्रचुरप्रचारः, प्रकाशिताशेषविचारसारः । पीयूषयूषोपमवाक्यभारः, सत्यक्तसांसारिकसौख्यसारः ॥ 8 ॥ दुर्बोधलोकप्र-15 तिबोधदक्षः, सदानमदानवदेवयक्षः । श्रीस्थूलभद्रो वसुधातलेऽत्र, जीयाच्चिरं पङ्कजपत्रनेत्रः ॥ 89 ॥ एवं श्रीस्थूलभद्रप्रवरमुनिपतेः पुण्यलावण्यमूर्तेः, सर्पत्कन्दर्पवीरप्रकटपटुजयप्राप्तसुप्राज्यकीर्तेः । एतच्चित्रं चरित्रं कृतसुकृतजनश्रीजयानन्दसिद्धिं, शश्वद्भव्यव्रजानां प्रथयतु परमां शुद्धशीलप्रसिद्धिम् ॥ 9 ॥ ॥ इति श्रीजयानन्दसूरिरचितं श्रीस्थूलभद्रस्वामिचरित्रं संपूर्णम् ॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ Jan Education Internet For Private & Personal use only WWWnelibrary.org
Page #52
--------------------------------------------------------------------------
________________ VEGA TESTHA 41 M HINMENaina VEDIA 50 . muNdu muNdu tn muNdu muNdu tmku mriyu mudducuku poorddu iti श्रीजयानन्दसू रिविरचितं श्रीस्थूलभद्रस्वामिचरित्रं समाप्तम्, इति श्रेष्टि देवचन्द्र लालभाई-जैनपुस्तकाद्धार-ग्रन्थाङ्क: 25 RECENT MANTARANTH SONISRPR AN Jain Education Interratonal