________________
स्थूल०
॥६॥
रामेणापि विभीषणः । रावणोच्छित्तये सम्यम्, स्वीकृतोऽभूदभीष्टदः ॥ ७४ ॥ यद्वा-तृणैस्तृणानि बध्यन्ते, लोहं लोहेन कृत्यते । चरित्रं इति लोकोक्तितोऽप्यस्य, निजः कोऽप्याहतो वरम् ॥ ७५ ॥ इत्यालोच्य समं मन्त्रिदास्या मैत्रीमसौ व्यधात् । नास्त्यकृत्यविधौ सीमा, प्रायो दुष्टात्मनां नृणाम् ।। ७६ ।। लेखशालां पुरे प्रौढां, पाठयन् कपटोत्कटः । मूषकरयेव मार्जारतस्य च्छिद्राण्यवैक्षेत ।। ७७ ॥ विवाहे श्रीयकस्याथ, प्राभृताय महीपतेः । सामग्रीं रच्यमानां सोऽज्ञासीद्दासी मुखात्तदा ।। ७८ ।। तदेव च्छिद्रमासाद्य, शाकिनीव दुराशयः हृदि प्रमुदितो जज्ञे, धिग् नीचजनजृम्भितम् ॥ ८० ॥ आहूय क्रीडतो बालान्, दवा दत्त्वा सुखादिकाम् । सर्वेष्वपि पथिष्वेवं, पाठयामास स द्विजः ।। ८१ ॥ राजा न वेत्ति यदसौ, शकालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये, श्रीयकं स्थापयिष्यति ।। ८२ ।। राजपाट्यां व्रजन् राजा, श्रुत्वा तद्वाक्यमन्यदा । विस्मितश्चिन्तयामासासंभाव्यं श्रूयते किमु ? ।। ८३ ।। अथवा सत्यमेवेदं यतो लोकोऽप्यदः पठेत् । नारीबालवचोऽमोचममोवं देवदर्शनम् ॥ ८४ ॥ समग्रामथ सामग्री, चरैर्गेहेऽस्य वीक्ष्य सः । संजातनिर्णयः स्फारमत्सरो हृद्यचिन्तयत् ॥ ८५ ॥ अहो क्रूरः कृतन्नोऽसौ मन्त्री चेन्मय्यपीदृशः । तदवश्यं निहन्तव्यः, सकुटुम्बोऽपि शत्रुवत् ॥ ८६ ॥ एवं नृपो यावदासीनोऽस्ति निजासने । तावदेत्यानमन्मन्त्री, भूपोऽभूच्च पराङ्मुखः ॥ ८७ ॥ भीतो मन्त्री गृहे गत्वा, पुत्रमूचे सिरीयकम् । जीवयाद्य नृपे क्रुद्धे, कुटुम्बं मम मृत्युना ॥ ८८ ॥ नो चेत्सर्वमिदं भूपो, हनिष्यति कुटुम्बकम् । नायुक्तमप्यदो येन, लोकेऽपि श्रूयते वचः ॥ ८९ ॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थं पृथिवीं १ ण्यवेक्षते.
Jain Education International
For Private & Personal Use Only:
॥६॥
www.jainelibrary.org