________________
चरित्र
स्थूल०11 किमेवं वीक्षसे नीचैः, प्रदत्से नोत्तरं च किम् ?। उक्तमेवाथ वेदान्ते, बूतें। धृष्टो हि मौनभाक् ॥५८॥ मा विषीद गृहाणेदमुपलक्ष्य
निजं धनम् । शृणु शिक्षा द्विजैवं न, शून्यं मोच्यं पुनः क्वचित् ॥ ५९ ॥ इत्युक्त्वा सोऽर्पयामास, तं ग्रन्थि सर्वसाक्षिकम् । ॥५॥
तेनासौ तां दशां लेभे, या मृतेरपि दुस्सहा ।। ६० । मन्त्री प्रोचे प्रभोऽत्रासौ, विप्रतारयितुं जनम् । सायं स्वयं धनं क्षिप्त्वा, प्रातातीति मूढधीः ॥ ६१ ॥ सायु ज्ञातमिदं छद्मेत्यालपन्नृपतिर्ययौ । विस्मयस्मेरनयनो, लोकोऽपीत्यवदत्तदा ।। ६२ ।। धाटी अम्बाहरस्थाने, पानीयाद्वा प्रदीपनम् । अमृताद्वा विषावेशो, यदस्मात्कूटमीदृशम् ।। ६३ ॥ अहो कौटिल्यकोटित्वमहो कपटपाटवम् । अहो कैतबकौविद्य-महो वञ्चनचातुरी ॥ ६४ धिम् धिगेतस्य पाण्डित्यं, यदनेन कुकर्मणा । विप्रा विगोपिताः सर्वे, सर्व शास्त्रं च दूषितम् ॥ ६५ ॥ इति लोकोक्तिमाकर्ण्य, सकर्णोऽप्यथ स द्विजः । लज्जितो मुखमाच्छाद्य, पलाय्यागान्निजालयम् ॥ ६६ ॥ अथ दध्यावयं चित्ते, मन्त्रिणा मेऽद्य तत्कृतम् । यत्क्रुधा सिंहशार्दूलशत्रवोऽपि न कुर्वते ।। ६७ ॥ यद्वा दत्तोऽस्ति पाशोऽसौ, मयि मत्सरिणाऽमुना । अतो मयापि देयोऽस्य, रङ्गः पाँशोचितो ध्रुवम् ।। ६८ ॥ भयं नास्मान्मम क्वापि,
निर्धनस्य द्विजन्मनः । भयमस्यैव मद्येन, भयं भवति भाजने ।। ६९ ।। यद्वा प्रायेण लोकेऽत्र, पूर्णस्यैव भयं भवेत् । विधु। न्तुदोऽपि यच्चन्द्रं, ग्रसते पूर्णिमादिने ॥ ७० ॥ यथा घटोऽम्बुपूर्णोऽपि, कर्करेण विभिद्यते । पादः प्रौढोऽपि वा स्वल्पकण्टके
नापि विध्यते ॥ ७१ ॥ तयाऽसौ नृपमान्योऽपि, सचिवः शक्तिमानपि । मयोपायेन हन्तव्यः, किमुपायैर्न साध्यते ? ॥ ७२ ॥ कुटारेण सदम्भेन, सुच्छेदः स्या यथा दुमः । तथा स्यान्निजयुक्तयाँऽय, सुखच्छेद्यो ह्यसौ मया ।। ७३ ॥ वर्यवीर्या मिरामेण,
१ युक्तमेवार्थमिदं ते (प्र०). २ वचन ० (प्र०). ३ रनमपाशो हाथो (हीरालाल०) ४ जयुक्तेन (प्र०)
Jan Education Internet
For Private & Personal Use Only
www.sainelibrary.org