SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्थूल चरित्र ॥४१॥ पुनस्तं पाठयामास, सन्तो हि नतवत्सलाः ॥ ४० ॥ नेदं देयं त्वयाऽन्यस्य, पुनः प्रोवाच तं गुरुः । स्तोकसचा यतः सवा, भाविनोऽतः परं भुवि ॥ ४१ ॥ तथेति प्रतिपद्यासौ, तत्तथैवाकरोत्ततः । तेनोच्छिन्ना चतुष्पूर्वी, दशमान्तं द्विवस्तुयुग् |॥ ४२ ॥ सोऽधीतद्वादशाङ्गोऽथ, सृजन् द्वादशधा तपः । भावना द्वादश ध्यायन् , भाति स्म द्वादशात्मवत् ॥ ४३ ॥ गुरुयोग्यममुं ज्ञात्वा, विश्वश्रीसङ्घसंमतम् । सुदिने सुक्षणे स्वीये, पट्टेऽतिष्ठिपदादरात् ॥ ४४ ॥ सप्तत्यये वर्षशते, वीरमोक्षाद्गते | सति । समाधिना ययौ स्वर्ग, भद्रबाहुरपि प्रभुः ॥ ४५ ॥ अथ श्रीस्थूलभद्रोऽपि, सच्चक्रकृतसंमदः । भानुवदासयामास, भुवनं निजगोगणैः ॥ ४६ ॥ स्थूलभद्रोऽथ भगवान् , गुरुगुणिगणाग्रणीः । विचरन्नन्यदा प्राप, श्रावस्ती नगरी क्रमात् ॥ ४७ ॥ तस्थौ तत्र प्रभुर्बाद्योद्याने बहुपरिच्छदः । विधिना वन्दितुं चागात् , प्रमोदात्तत्पुरीजनः ॥ ४८ ॥ ततोऽसौ भगवांश्चके, देशनां बोधबन्धुराम् । साम्यभाजां यतः स्वार्थपरार्थों सदृशौ सदा ॥ ४९ ॥ सभायामथ सूरीन्द्रः, श्रावस्तीवासिनं द्विजम् । धनदेवं निजं मित्रमश्वमचिन्तयत् | ॥ ५० ॥ नूनं स मे सुहन्नास्ति, पुर्यामिह कुतोऽन्यथा १ । सर्वोऽप्यागात्पुरीलोकः, स्नेहलोऽपि पुनर्न सः ॥ ५१ ॥ देशान्तरगतोऽयं स्याद् , ग्लानो वा स्यादिति स्वयम् । गत्वाऽस्य गेहे जानामि, सोऽनुग्राह्यो यतो मम ॥ ५२ ॥ एवं || विचिन्त्य भगवान् , स्थूलभद्रो वनात्ततः । सुस्वरश्राविकावर्गगीयमानगुणोत्करः ॥ ५३ ॥ वन्दारुवृन्दविहितोपचारभरभासुरः । १ सतां समहानां पक्षे शोभना रथाङ्गाः २ वर्ण संदोहेन पक्षे किरणबजेः ॥४१॥ Jan Education Internet For Private & Personal Use Only www.sainelibrary.org
SR No.600141
Book TitleSthulbhadra Charitram
Original Sutra AuthorN/A
AuthorJayanandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy