________________
निशीथे क्षुत्तुषाव्याप्तः, सोऽजनि व्याकुलो भृशम् । नोष्णतापं हि सहते, कोमलः कुसुमोच्चयः ।। २३ ।। गृहीतानशनः सोऽथ, |
चरित्रं ॥४०॥
स्मृतदेवगुरुक्रमः । समाधिमरणात्सद्यो, विपद्य विदिवं ययौ ॥ २४ ॥ ततोऽनुशयसंभार-संभृतां मामभोजनाम् । सङ्घोऽवोचत् शुभे! शोकं, त्यज निर्माहि भोजनम् ।।२५॥ दोषः स्तोकोऽपि ते नास्ति, पापवार्ता कुतस्ततः १ । पापं लगति दुष्टेन, चेतसा तत्तवास्ति न ॥ २६ ।। यतः-मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धस्तु विषयासङ्गि, मुक्तिनिर्विषयं मनः॥२७॥ अतः समाधिमाधाय, वचो मन्यस्व नोऽधुना । सङ्घोऽहतोऽपि मान्योऽयं, किं पुनः शेषदेहिनाम् ? ॥२८॥ इत्युक्तामप्यभुजानां, भृशं मां संशयाकुलाम् । विदेहे देवताऽनैषीत्, क्षणेनापि जिनान्तिके ॥ २९ ॥ नत्वा पृष्टः प्रभुः स्माह, मुनिहत्याऽत्र नो तव । ततः प्रमुदिताऽवोचं, देहि प्रभो! सुखादिकाम् ॥३०॥ भावना च विमुक्तिश्च, रतिकल्पमथापरम् । तथा विचित्र (विक्त)चर्येत्यध्ययनानां चतुष्टयम् ॥३१॥ स्वामिना में स्वयं दत्तं, श्रुतमेव धृतं मया। तत्तथाऽऽख्यानपूर्व च, श्रीसङ्घाय समर्पितम् ॥३२।। चूले द्वे प्रथमाङ्गस्य, प्रथमाध्ययनद्वयम् । दशवकालिकस्यान्यदिति सङ्घन योजितम् ॥ ३३ ॥ इत्युदित्वा मुनि नत्वा, मुदा ताः स्थानमाययुः । न तिष्ठन्ति चिरं कालं, यत्साव्यः साधुसन्निधौ ॥३४॥ द्वितीयेऽथ दिने स्थूलभद्रोऽपि विनयान्वितः । गत्वा गुर्वन्तिकेऽवोचद्देहि मे वाचनां विभो ! ॥३५॥ सूरिनो भृशं तस्मिन् , वाचनां नो ददौ तदा । मौनमेवाश्रयद्येनौचित्याश्यन्ति
॥४०॥ नो बुधाः ॥ ३६ ॥ पप्रच्छ कारणं सोऽथ, गुरुः रमाह रुषा ततः । न वेत्स्यजीर्णपूर्णोऽसि, पाठनस्योचितोऽपि न ॥३८॥
यतः-अजीर्ण तपसः क्रोधो, ज्ञानाजीर्णमहङ्कृतिः । परतप्तिः क्रियाऽजीर्णमन्नाजीण विसूचिका ॥३७॥ तत् श्रुत्वा स निजं दोषं, 17 स्मृत्वा ह्यःकृतमुच्चकैः । नैतत्पुनः करिष्यामीत्युदित्वाऽसमयद् गुरुम ॥३९॥ सूरिः प्रसन्नचित्तोऽय, दवा शिक्षा यथोचिताम् ।
orecookwook FEBROArcropicropromooooooo
REC-200-3000
Jan Education Internet
For Private & Personal use only
www.sainelibrary.org