Book Title: Shwetambar Mat Samiksha
Author(s): Ajitkumar Shastri
Publisher: Bansidhar Pandit
View full book text
________________
(२४७ )
तस्य शासनमव्याज प्रवादिमतशासनम् ॥ ४॥
अथ खलु सकलजगदुदयकरणोदितातिशयगुणास्पदीभूतपरमजिनशासनसरस्समभिवद्धितभव्यजनकमलविकशनवितिमिरगुणकिरणसहस्रमहोतिमहावीरसवितरि परिनिवृत्ते भगवत्परमर्षिगौतमगणधरसाक्षाच्छिष्यलोहार्यजम्बु-विष्णुदेव-अपराजित-गोवर्द्धन भद्रबाहु-प्रोष्ठिल-क्षत्रियकार्यजयनामसिद्धार्थधृतषेणबुद्धिलादिगुरुपरम्परीणक्रमाभ्यागतमहापुरुषसन्ततिसमवद्योतान्वयभद्रबाहुस्वामिनाउज्जयिन्यां अष्टाङ्गमहानिमित्ततत्वज्ञेन त्रैकाल्यदर्शिना निमित्तेन द्वादशसम्बत्सर कालवैषम्यमुपलभ्य कथिते सर्वसङ्घ उत्तरपथात दक्षिणापथं प्रस्थितः आर्षेणैव जनपदं अनेकग्रामशतसंख्यमुदितजनधनकनकशस्यगोहिपाजाविकलसमाकीर्णम् प्राप्तवान् अतः आचार्यः प्रभाचन्द्रेणामावनितलललामभूतेथास्मिन् कटवप्रनामकोपलक्षिते विविधतरुवरकुसुमदलावलिविकलनशवलविपुलसजलजलदनिवहनीलोपलतले वराहद्वीपिव्याघ्रखंतराव्यालमृगकुलोपचितोपत्यकाकन्दरदरीमहागुहागहनभोगवतिसमुत्तुङ्गशंगे शिखरिणि जीवितशेषम् अल्पतरकालं अवबुध्याध्वनः सुचकितः तपःसमाधिम् आराधयितुम् आपृच्छ्य निरवशेषेण संघम् विसृज्य शिष्यणेकेन धुलकास्तीर्णतलासु शिलासु शीतलासु स्वदेहम् सन्न्यस्याराधितवान् क्रमेण सप्तशतं ऋषीणाम् आराधितम् इति । जयतु जिनशासनं इति ।
अर्थ -- अन्तरंग, बहिरंग लक्ष्मीसे विभूषित, धर्ममार्गके विधाता, मुक्तिपद पानेवाले श्री महावीर भगवान नित्य अनन्त सुखस्वरूप उन्नत पदको प्राप्त हुए हैं।
जगतमें सुर, असुर, मनुष्य, इंद्रादि द्वारा पूजित अचिंत्य महिमाके धारक तथा तीर्थकर नामक उच्च अहंतपदको प्राप्त होनेवाले महावीर स्वामीका केवलज्ञान, लोक अलोकवर्ती समस्त चर अचर पदार्थोको प्रकाशित कर रहा है।
— उन महावीर स्वाभीके पीछे यह नगरी लक्ष्मी शोभासे शोभायमान थी। इस नगरीमें आज भी उन महावीर स्वामीका जातहितकारी, वादियों
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288