Book Title: Shant Sudharas
Author(s): Motichand Girdharlal Kapadia
Publisher: Mahavir Jain Vidyalay
View full book text
________________
गेयाष्टक*
॥ सृजना !० ॥ १ ॥
रे
सृजना ! भजत मुद्रा भगवन्तं सुजना ! भजत मुद्रा भगवन्नम् 1 शरणागतजनमिह निष्कारण करुणावन्तमनन्तम् रे क्षणमुपधाय मनः स्थिरताया, पिवत जिनागमसारम् | कापथघटनाविकृतविचारं त्यजत कृतान्तमसा परिहरणीयो गुरुविवेकी, भ्रमयति यो मतिमन्दम् । मुगुरुवचः सकृदपि परिपीतं प्रथयति परमानन्द कुमततमोभरमीलितनयनं किमु पृच्छत पन्थानम् । दधिया नर जलमन्थन्या, किमु निदधत मन्धानम् रे || गुजना !० ॥ ४ ॥ अनिरुद्धं मन एव जनाना, जनयति विविधाम ।
॥ सृजना !० ॥ ३ ॥
रे ॥ सृजना ! || ६ ||
सपदि मुखानि तदेव विधत, आत्माराममशम् ॥ सुजना !० ॥ ५ ॥ परिहरताथवविका गौरव - मदनमनादिवयम्यम् । क्रियता सावरसाप्तपदीनं ध्रुवमिदमेव रहस्यं सद्यत इह किं भवकान्तारे, गढिनिकुरम्त्रमपारम् । अनुसरताहितजगदुपकार, जिनपतिमगदङ्कारं रे शृणुतकं विनयोदितवचनं, नियतायतिहितरचनम् । रचयत सुकृतसुराशतसन्धानं, शान्तसुधारमपानं रे
॥ जना !० ॥ ७ ॥
॥ सृजना ! ॥ ८ ॥
1
•
१ सुजना
२
- भाग भालुभो कारण अपेक्षा हेतु क्षण थोडो वमत उपधाय स्थापीने काथ मोटो भार्ग ३ अविवेकी हित-अहित न भभन्ननार, गोप भ्रमयति
॥ सृजना !० ॥ २ ॥
मान्तम् रक्ष
उता भारता
घना रथना कृतान धर्मनिर्णय. Dogma यदायें थे, ओटाणामा नाणी हे छे मतिमन्द
એછી બુદ્ધિવાળા, માધાઙ્ગ સમજણવાળો
४ कुमत भिय्या अभिप्राय तु भत भर राशि मीलिन
તત્ત્વમન્થની ગોળી મન્થાન વૈયા, મન્થનદડ, દહીં વલોવવાનુ માધન
५ अनिरुद्ध गर्यो गन्नु, निरश आतक पीडा, भताप, व्याधि, सपदि शीघ्र, तुत आत्माराम આત્મળગીચામા ફગ્નાર
भयसी भी भाई गयेची, भोटेनी दधि
4
ાગ:-આજ ગયા'તા અમે સમવસરણમા'એ દેશીમા ચાલને, પણ ૫ક્તિને છેડે રે' નથી આવતે ત્યા છેલ્લુ પદ જગ ખેંચવુ પડને પ્રતમા રામકલી ગગ’ જણાવ્યા છે દેશી જણાવે છે
C
હમારા અબર દેહુ મુર્ગા' એ

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608