Book Title: Shant Sudharas
Author(s): Motichand Girdharlal Kapadia
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 570
________________ , गेयाष्टक अनुभव विनय ! सदा मुखमनुभव, औदासीन्यमुदारं रे । कुशलसमागममागमसारं, कामितफलमन्दार' रे ॥ अनु० ॥ १ ॥ परिहर परचिन्तापरिवार, चिन्तय निजमविकाररे । वदति कोऽपि चिनोति करीर, चिनुतेऽन्यः सहकार रे ॥ अनु० ॥ २ ॥ योऽपि न सहते हितमुपदेशं, तदुपरि मा कुरु कोपं रे । निप्फलया किं परजनतप्त्या ? कुरुषे निजसुखलोपं रे ॥ अनु० ॥ ३ ॥ सूत्रमपास्य जडा भापन्ते, केचन मतमुत्सूत्र' रे । किं कुर्मस्ते परिहतपयसो, यदि 'पीयन्ते मूत्र रे ॥ अनु० ॥ ४ ॥ . पश्यसि किं न मनःपरिणाम, निजनिजगत्यनुसार रे ।। येन जनेन यथा भवितव्यं, तद्भवता दुर्वार रे ॥ अनु० ॥ ५ ॥ रमय हृदा हृदयंगमसमतां, संवृणु मायाजालं रे । वृथा वहसि पुद्गलपरवशतामायुः परिमितकालं रे ॥ अनु० ॥ ६ ॥ अनुपमतीर्थमिदं स्मर चेतनमन्तःस्थिरमभिरामं रे ।। चिरं जीव विशदपरिणामं, लभसे सुखमविरामं रे ॥ अनु० ॥ ७ ॥ परब्रह्मपरिणामनिदानं, स्फुटकेवलविज्ञानं रे । घिरचय विनय ! विवेचितज्ञानं, शान्तसुधारसपानं रे ॥ अनु० ॥ ८ ॥ * રાગ :–આ અષ્ટકના ગગની દેરી પ્રસિદ્ધ છે “આજ ગયા'તા અમે સમવસરણમા” એ જાણીતી ટાળમાં ચાલે છે પ્રતિમા એને પ્રભાતિગળ લખે છે “આદર છવ! સમા ગુણ આદરની દેવી જણાવે છે १, ५त. पिवन्ति

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608