Book Title: Shant Sudharas
Author(s): Motichand Girdharlal Kapadia
Publisher: Mahavir Jain Vidyalay
View full book text
________________
પ્રશસ્તિ
स्रग्धरा
एवं सद्भावनाभिः सुरभितहृदयाः संशयातीतगीतोनीतस्फीतात्मतत्त्वास्त्वरितमपसरन्मोहनिद्राममत्वाः । गत्वा सत्त्वाऽममत्वातिशयमनुपमां चक्रिशक्राधिकानां, सौख्यानां मंक्षु लक्ष्मीं परिचितविनयाः स्फारकीर्ति श्रयन्ते ॥ १ ॥ दुनत पीडा प्रभवति न मनाकाचिदद्वन्द्वसौख्यस्फातिः प्रीणाति चित्तं प्रसरति परितः सौख्यसौहित्यसिन्धुः । क्षीयन्ते रागरोपप्रभृतिरिपुभटाः सिद्धिसाम्राज्यलक्ष्मीः, स्याद्वश्या यन्महिम्ना विनयशुचिधियो भावनास्ताः श्रयध्वम् || २ ||
पश्यावृत्तम्
श्रीहीरविजयसूरीश्वरशिप्यौ सोदरावभूतां द्वौ ।
श्रीसोमविजयवाचकवाचकवरकीर्तिविजयाख्यौ
॥ ३ ॥
1
१ सशयातीत भशयरहित, शी वगरनु गीत well sung, सारी रीते !र्तन उरायलु, अशसा पाभेलु उन्नीत येयहेतु, भाईस पाभेलु स्फीत गुणसमृद्ध अपसरन् ६ ता सत्त्वा सत्यवत आश्रमो ममत्वातिशय निर्भभत्वभ्वभावप्रर्ष मक्षु शीघ्र, सही परिचितविनया विनयना-विनीत भावना પરિચયવાળા ાર વિનાળ
२ प्रेत पिशाय प्रभवति ने२ रे मनाक् ४ग प! काचिद् अर्ध अनिर्वायनीय, अपूर्व अद्ध अद्वितीय स्फाति वृद्धि, growth परित यारे तर सोहित्य तृप्ति, satiety, satisfaction सिन्धु समुद्र, हरियो रोप द्वेष रिपुमा हुश्मनना सवैया साम्राज्य छत्र गल्य वश्या स्वाधीन श्रयध्वम् भन्ने, मेवा, આય કરા
३ सोदरी लाई यो वाचक उपाध्याय

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608