________________
गेयाष्टक*
॥ सृजना !० ॥ १ ॥
रे
सृजना ! भजत मुद्रा भगवन्तं सुजना ! भजत मुद्रा भगवन्नम् 1 शरणागतजनमिह निष्कारण करुणावन्तमनन्तम् रे क्षणमुपधाय मनः स्थिरताया, पिवत जिनागमसारम् | कापथघटनाविकृतविचारं त्यजत कृतान्तमसा परिहरणीयो गुरुविवेकी, भ्रमयति यो मतिमन्दम् । मुगुरुवचः सकृदपि परिपीतं प्रथयति परमानन्द कुमततमोभरमीलितनयनं किमु पृच्छत पन्थानम् । दधिया नर जलमन्थन्या, किमु निदधत मन्धानम् रे || गुजना !० ॥ ४ ॥ अनिरुद्धं मन एव जनाना, जनयति विविधाम ।
॥ सृजना !० ॥ ३ ॥
रे ॥ सृजना ! || ६ ||
सपदि मुखानि तदेव विधत, आत्माराममशम् ॥ सुजना !० ॥ ५ ॥ परिहरताथवविका गौरव - मदनमनादिवयम्यम् । क्रियता सावरसाप्तपदीनं ध्रुवमिदमेव रहस्यं सद्यत इह किं भवकान्तारे, गढिनिकुरम्त्रमपारम् । अनुसरताहितजगदुपकार, जिनपतिमगदङ्कारं रे शृणुतकं विनयोदितवचनं, नियतायतिहितरचनम् । रचयत सुकृतसुराशतसन्धानं, शान्तसुधारमपानं रे
॥ जना !० ॥ ७ ॥
॥ सृजना ! ॥ ८ ॥
1
•
१ सुजना
२
- भाग भालुभो कारण अपेक्षा हेतु क्षण थोडो वमत उपधाय स्थापीने काथ मोटो भार्ग ३ अविवेकी हित-अहित न भभन्ननार, गोप भ्रमयति
॥ सृजना !० ॥ २ ॥
मान्तम् रक्ष
उता भारता
घना रथना कृतान धर्मनिर्णय. Dogma यदायें थे, ओटाणामा नाणी हे छे मतिमन्द
એછી બુદ્ધિવાળા, માધાઙ્ગ સમજણવાળો
४ कुमत भिय्या अभिप्राय तु भत भर राशि मीलिन
તત્ત્વમન્થની ગોળી મન્થાન વૈયા, મન્થનદડ, દહીં વલોવવાનુ માધન
५ अनिरुद्ध गर्यो गन्नु, निरश आतक पीडा, भताप, व्याधि, सपदि शीघ्र, तुत आत्माराम આત્મળગીચામા ફગ્નાર
भयसी भी भाई गयेची, भोटेनी दधि
4
ાગ:-આજ ગયા'તા અમે સમવસરણમા'એ દેશીમા ચાલને, પણ ૫ક્તિને છેડે રે' નથી આવતે ત્યા છેલ્લુ પદ જગ ખેંચવુ પડને પ્રતમા રામકલી ગગ’ જણાવ્યા છે દેશી જણાવે છે
C
હમારા અબર દેહુ મુર્ગા' એ