Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
(अव०) सत् शोभनं दर्शनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं लोचनं वा यस्य, जिनो रागादिजेतृत्वात्, वीरमिति साभिप्रायं प्रमाणवक्तव्यस्य परपक्षच्छेदादि(परपक्षोच्छेदादेः) सुभटवृत्तित्वात् भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेनसुभटत्वात् । यदुक्तम्विदारणात् कर्मततेविराजनात्तपःश्रिया विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधाम् ॥
स्याद्विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्यादिः तं दिशति यस्तम् । सर्वाणि च तानि दर्शनानि च बौद्धादीनि तद्वाच्यः अर्थाऽभिधेयः अर्थोऽभिधेयैर वस्तुप्रयोजननिवृत्तिष्वित्यनेकार्थः सङ्केपेणैव, विस्तरकरणं दुरवगाहम् ॥१॥
कानि तानि दर्शनानीति व्यक्तितस्तत्सङ्ख्यामाह
दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥
(सो०) अत्र जगति प्रसिद्धानि . षडेव दर्शनानि । एवशब्दोऽवधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तं सूत्रे(= सूत्रकृताङ्गसूत्रे)
असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई । अन्नाणि य सत्तट्टी वेणइआणं च बत्तीसं ॥ (सू. नि. ११९)
इति त्रिषष्ट्यधिका त्रिशती पाषण्डिकानाम् । बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः । जैमिनेश्च शिष्यकृता बहवो भेदाः ।
उत्पलः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः । वामनस्तूभयं वेत्ति न किञ्चिदपि रेवणः ॥ अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्राभाकरादयो बहवोऽन्तर्भेदाः ।
१. तन्त्रं = टीकां ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146