Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 121
________________ तदनुचितमौच्यत्यत्र, प्रमादतो मन्दमतिविमर्शाच्च । .. हृदयं विधाय मधुरं, तत् सुजनाः शोधयन्तु मयि ॥ वैक्रमेऽब्दे युग्मनेन्द-विश्वदेवप्रमाणिते । आदित्यवर्द्धनपुरे, शास्त्रमेतत् समर्थितम् ॥ खेलतो मूलराजहंसौ यावद्विश्वसरस्तटे । तावबुधैर्वाच्यमानं पुस्तकं नन्दतादिति ॥ सप्ताशीतिः श्लोकसूत्रं टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥४७॥ __ इति श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये विद्यातिलकापरनामश्रीसोमतिलकसूरि लघुवृत्तिः समाप्ता ॥ (अव०) एवं लौकायितमतसङ्क्षपः कथितः । एवं षड्दर्शनविकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्वसारार्थः चिन्तनीयः बुद्धिमद्भिः ॥८७॥ इति षड्दर्शनसमुच्चयावचूणिः समाप्ता ॥

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146