SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तदनुचितमौच्यत्यत्र, प्रमादतो मन्दमतिविमर्शाच्च । .. हृदयं विधाय मधुरं, तत् सुजनाः शोधयन्तु मयि ॥ वैक्रमेऽब्दे युग्मनेन्द-विश्वदेवप्रमाणिते । आदित्यवर्द्धनपुरे, शास्त्रमेतत् समर्थितम् ॥ खेलतो मूलराजहंसौ यावद्विश्वसरस्तटे । तावबुधैर्वाच्यमानं पुस्तकं नन्दतादिति ॥ सप्ताशीतिः श्लोकसूत्रं टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥४७॥ __ इति श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये विद्यातिलकापरनामश्रीसोमतिलकसूरि लघुवृत्तिः समाप्ता ॥ (अव०) एवं लौकायितमतसङ्क्षपः कथितः । एवं षड्दर्शनविकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्वसारार्थः चिन्तनीयः बुद्धिमद्भिः ॥८७॥ इति षड्दर्शनसमुच्चयावचूणिः समाप्ता ॥
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy