Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
शैवीं दीक्षां द्वादशाब्दीं सेवित्वा योऽपि मुञ्चति । दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥१०३॥
एतेषु निर्विकारा ये मीमांसा दर्शयन्ति ते । तत्र पद्यमिदं चास्ति मोक्षमार्गप्ररूपकम् ॥१०४॥
न स्वर्धुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रास्ति नान्यदपि किञ्चिदुपास्महे तद् रूपं पुराणमुनिशीलितमीश्वरस्य ॥ १०५ ॥
स एव योगिनां सेव्यो योऽर्वाचीनस्तु योगभाक् स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ॥१०६॥
उक्तञ्च तैः स्वयोगशास्त्रे
वीतरागं स्मरन् योगी वीतरागत्वमश्नुते । सरागं ध्यायतः पुंसः सरागत्वं तु निश्चितम् ॥१०७॥
येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १०८ ॥
श्रुतानुसारतः प्रोक्तं नैयायिकमतं मया । एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः ॥१०९॥
एतेषां यजमानस्तु सुताराहृदयेश्वरः । सत्यवादी हरिश्चन्द्रो रामलक्ष्मणपूर्वजः ॥११०॥
भरटानां व्रतादाने वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिर्व्रती स भरटो भवेत् ॥ १११॥
अमीषां सर्वतीर्थेषु भरटा एव पूजकाः । शेषा नमस्कारकराः सोऽपि कार्यो न सन्मुखः ॥११२॥
॥ इति शैवमतम् ॥
• ९४ •

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146