Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 131
________________ शैवीं दीक्षां द्वादशाब्दीं सेवित्वा योऽपि मुञ्चति । दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥१०३॥ एतेषु निर्विकारा ये मीमांसा दर्शयन्ति ते । तत्र पद्यमिदं चास्ति मोक्षमार्गप्ररूपकम् ॥१०४॥ न स्वर्धुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रास्ति नान्यदपि किञ्चिदुपास्महे तद् रूपं पुराणमुनिशीलितमीश्वरस्य ॥ १०५ ॥ स एव योगिनां सेव्यो योऽर्वाचीनस्तु योगभाक् स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ॥१०६॥ उक्तञ्च तैः स्वयोगशास्त्रे वीतरागं स्मरन् योगी वीतरागत्वमश्नुते । सरागं ध्यायतः पुंसः सरागत्वं तु निश्चितम् ॥१०७॥ येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १०८ ॥ श्रुतानुसारतः प्रोक्तं नैयायिकमतं मया । एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः ॥१०९॥ एतेषां यजमानस्तु सुताराहृदयेश्वरः । सत्यवादी हरिश्चन्द्रो रामलक्ष्मणपूर्वजः ॥११०॥ भरटानां व्रतादाने वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिर्व्रती स भरटो भवेत् ॥ १११॥ अमीषां सर्वतीर्थेषु भरटा एव पूजकाः । शेषा नमस्कारकराः सोऽपि कार्यो न सन्मुखः ॥११२॥ ॥ इति शैवमतम् ॥ • ९४ •

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146