Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
साङ्ख्यमतस्याप्यधुना कथित इति । साङ्ख्य इति पुरुषनिमित्तेयं सञ्ज्ञा । सङ्घस्य इमे साङ्ख्याः । तालव्यो वा शकारः शङ्खनामाऽऽदिपुरुषः ।
,
अथ क्रमायातं जैनमतोद्देशमाह— अधुनेत्युत्तरार्द्धेन वा सम्बध्यते । अधुना इदानीं जैनदर्शनसङ्क्षेपः कथ्यते कथम्भूत इति । सुविचारवान् । सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीति मत्वर्थीये मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि—
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ (मनु. १२.११० ) इत्याद्युक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते ।
निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः । उक्तञ्च— पक्षपातो न मे वीरे न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ (लोकतत्त्व. ११३८ ) इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणं विशेषणं ज्ञेयमिति ॥४४॥
(अव०) चः समुच्चये । न केवलं बौद्धनैयायिकयोः साङ्ख्यमतस्यापि सङ्क्षेपः कथितः । सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीति साभिप्रायम् । अपराणि दर्शनानि—
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ (मनुस्मृतिः १२.११०)
इत्याद्यविचारपदवीमाद्रियन्ते । जैनस्त्वाह—
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात् परीक्षाया बिभेति किम् ॥
• ४२ •

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146