Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [१९८]
सूर्यप्रश- राशिगुण्यते जातः स तावानेव तस्यायेन राशिना १८३० भागहरणं, स चोपरिसनस्य राशेः स्तोकत्वाद् भार्ग न लभते १५प्राभले मिवृत्तिः ततश्छेद्यच्छेदकराश्योति केनापवर्त्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि चन्द्रादीना (मल.) पञ्चदशोचराणि । तत आगतमेकविंशता भागै!नमेकमर्द्धमण्डलं नवभिः पशोत्तरः प्रविभक्तमिति । 'ता एग महोरात्रम॥२५॥
मेगणमित्यादि सूर्यविपर्य प्रश्नसूत्र सुगम, भगवानाह–ता एग'मित्यादि, एकमर्द्धमण्डलं चरति, एतच सुमतीत मेव, ण्डलयुगग141ता एगमेगेण'मित्यादि नक्षत्रविपर्य प्रश्नसूत्रं सुगर्म, भगवानाह–ता एगमेगेण'मित्यादि, एकमर्द्धमण्डल द्वाभ्यां तया सू८६
भागाभ्यामधिकं चरति द्वात्रिंशदधिकैः सप्तभिः शतैरर्द्धमण्डलं छित्त्वा, तथाहि-यद्यहोरात्राणामष्टादशभिः शतै स्त्रिंशदधिकरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धभण्डलानि लभ्यन्ते तत एकेनाहोरात्रेण किं लभ्यते ?, राशि
यस्थापना १८३० । १८३५ । १ । अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन। | राशिना १८३० भागहरणं लब्धमेकमद्धमण्डलं शेषास्तिष्ठन्ति पञ्च तत छेद्यच्छेदकराश्योरर्बतनीयरपवर्तना जातावुपरि द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागी अधुना एकै परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतनिरूपणार्थमाह-'ता एग'मित्यादि, ता इति पूर्ववत् , एकैकं मण्डल चन्द्रः कतिभिरहोरात्रश्चरति !, भगवानाह-ता दोहि'इत्यादि द्वाभ्यामहोरात्राभ्यां चरति एकत्रिंशता भागैरधि-18 काभ्यां चतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवं छित्त्वा, तथाहि-यादे चन्द्रस्य मण्डलानामष्टभिः दातैश्चतुरशीत्यधि-I करहोरात्राणामष्टादश दातानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे !, राशित्रय-1
FitraalMAPINAMORE
~521

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614