Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०५]
CHER
।२८८|
दीप
सूर्यप्रज्ञ-विदेत् !, एवमुक्त भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति-तत्थे त्यादि, तत्र-राहुकर्मविषये खस्विमे २० प्राभूते प्तिवृत्तिःलादे प्रतिपत्ती प्रज्ञप्ते, 'तत्धेगे'इत्यादि, तत्र-तेषां द्ववानां परतीथिकानां मध्ये एके परतीर्थिका एघमाहुः-ता इति पूर्व राहुक्रिया
वत् अस्ति णमिति वाक्यालङ्कारे स राहुनामा देवो यश्चन्द्र सूर्य वा गृह्णाति, अनोपसंहारमाह-एगे एवमाहेसु.IN सू १०५ एके पुण एबमासु' एके पुनरेवमाहुः, ता इति पूर्ववत् , नास्ति स राहुनामा देयो यश्चन्द्र सूर्य वा गृहाति, तदेव।। प्रतिपत्तिद्वयमुपदर्य सम्पत्येतद्भावनार्थमाह-'तत्थे'त्यादि, तत्र ये ते वादिनः एयमाहुः-अस्ति स राहुनामा देयो। यश्चन्द्र सूर्य वा गृहातीति त एवमाहुः-त एवं स्वमतभावनिका कुर्वन्ति, 'ता राहू णमित्यादि, ता इति पूर्ववत् राहुपश्चन्द्रं सूर्य या गृह्णन् कदाचित् बुध्धान्तनव गृहीत्वा वुनान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः, कदाचित् बुभ्रान्तेन गृहीत्या मूर्द्धान्तेन मुथति, अधोभागेन गृहीत्या उपरितनेन भागेन मुबतीत्यर्थः, अथवा कदाचित मूर्धान्तेन गृहीत्या बुधाम्तेन मुञ्चति, यदिया मूर्द्धान्तेन गृहीत्वा मूर्द्धान्तेनैव मुथति, भावार्थः प्राग्यद् भावनीयः, |अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, किमुक्त भवति ।-बामपार्थेन गृहीत्या चामपार्थेनैव
मुखति, यदिया वामभुजान्तेन गृहीत्या दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजाम्तेन गृहीत्वा वामभुजाइन्तेन मुञ्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थः सुगमः, 'तत्य जे ते इत्यादि, तत्र
तेषां द्वयानां परतीथिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्य वा गृह्णातीति ते एवमाहुः, 'तस्थ ण'मित्यादि, तब जगति णमिति बाक्यालङ्कारे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञा
अनुक्रम [१९९]
DSCAKA
~589~

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614