Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 593
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [२०], --------------------प्राभृतप्राभूत ], -------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०५] सूर्यप्रज्ञ- समये रक्तो भवति-राहुविमानेनोपरक्तो भवति, सारमना राहुविमानेनाच्छादितो भवतीत्यर्थः, अवशेषे समये प्रति-IN २० प्राभते सित्तिःपिद्वितीयातृतीयादिकाले चन्द्रो रक्तश्च भवति विरत्तश्च भवति, देशेन राहुविमानेनाच्छादितो भवति देशतश्चानाच्छा-राक्रिया (मल.) दित इत्यर्थः, शुक्लपक्षस्य प्रतिपद आरभ्य पुनस्तमेव पञ्चदर्श २ भागं प्रतितिथि उपदर्शयन्-प्रकटीकुर्वन् तिष्ठति,Iधिकारः तद्यथा-प्रथमायां प्रतिपल्लक्षणायां तिथौ प्रधर्म पञ्चदशभागं प्रकटीकरोति द्वितीयायां- द्वितीयं एवं यावत् पञ्चदश्यांसू १०४ ॥२९॥ पौर्णमास्यां पञ्चदशं पञ्चदशभाग, चरमसमये-पौर्णमासीचरमसमये चन्द्रः सर्वात्मना विरक्तो भवति, सर्वात्मना प्रक-४ टीभवतीत्यर्थः, लेशतोऽपि राहुविमानेनानाच्छादितत्यात् , आह-शुक्लपक्षे कृष्णपक्षे वा कतिपयान दिवसान यावत् राहुविमानं वृत्तमुपलभ्यते, यथा ग्रहणकाले पर्वराहुः, कतिपयांश्च दिवसान यावन्न तथा, ततः किमत्र कारणमिति, उच्यते, इह येषु दिवसेष्वतिशयेन तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति, चन्द्रप्रभाया बाहुल्येन प्रसराभावतो राहुविमानस्य यथावस्थिततयोपलम्भात् , येषु पुनश्चन्द्रो भूयान प्रकटो भवति तेषु न चन्द्रप्रभा राहुविमानेनाभिभूयत्ते, किन्त्यतिबहुलतया चन्द्रप्रभयैव स्तोकं २ राहुविमानप्रभाया अभिभवस्ततो न वृत्ततोपलम्भः, पर्वराहुविमानं | च ध्रुवराहुविमानादतीव तमोबहुलं ततस्तस्य स्तोकस्यापि न चन्द्रस्य प्रभयाऽभिभवसम्भव इति तस्य स्तोफरूपस्यापि लवृत्तत्वेनोपलब्धिः, तथा चाह विशेषणवत्यां जिनभद्रगणिक्षमाश्रमण:-"वदृच्छेओ कथयदिवसे धुवराहुणो|||२९०॥ | बिमाणरस । दीसह परं न दीसइ जह गहणे पबराहुस्स ॥१॥" आचार्य आह-अश्वत्थं नहि तमसाऽभिभूयते जं ससी विमुचंतो । तेणं बट्टच्छेओ गहणे उ तमो तमोबहुलो ॥२॥" 'तत्व णं जे से'इत्यादि, तत्र योऽसौ पर्वराहुः स जघन्येन दीप अनुक्रम [१९९] K + ~593

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614