Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 598
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभत [२०]. -------------------प्राभतप्राभत -,------------------ मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०५R महग्याभरणालंकियसरीरे'इति अल्पैः-स्तोकैर्महा:महामूल्यैराभरणैरलङ्कृतशरीरो मनोझं कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कं न सुपक्कं भवति तत इदं विशेषणं, शुद्ध-भक्तदोषविवर्जित, स्थालीपाकं च तत् शुद्धं च स्थालीपाकशुद्ध, 'अट्ठारसर्वजणाउल मिति अष्टादशभिलोंकप्रतीतैर्व्यञ्जनैः-शालनकतकादिभिराकुलं अष्टादशव्यञ्जनाकुलं,अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुले, शाकपार्थिवादिदर्शनाद्भेदशब्दलोपः, अष्टा-M दश भेदा इमे-"सूओ १ यणो २ जवण्णं ३ तिण्णि य मंसाइ ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला महरियगं १२ डागो १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥२॥” इदं गाथाद्वयमपि सुगम, नवरं मांसत्रयं जलजादिसत्कं यूषो-मुद्गतण्डुलजीरककड-1) भाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपर्पटिका गुडधाना वा मूलफलानीत्येकमेव पदं । द्वन्द्वसमासरूप हरितक-जीरकादि शाको-वस्तुलादिभर्जिका रसालू-मर्जिका तल्लक्षणमिदम्-"दो घयपला महुपलं दहिस्स। | अद्धाढयं मिरिय बीसा । दस खंडगुल पलाई एस रसालू निवइजोग्गो ॥१॥" इति, पान-सुरादि पानीयं-जलं पानक-18 द्राक्षापानकादि शाका-तक्रसिद्धा, एवंभूतं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे, किंविशिष्टे इत्याह-अन्तः सचिमात्रकर्मणि 'बही दमियघट्टमट्टे'त्ति इमिए-सुधापधवलिते घृष्टे पाषाणादिना उपरि घर्षिते ततो मृष्टे-मसणीकृते,IR तथा विचित्रेण-विविधचित्रयुक्तेनोल्लोचेन-चन्द्रोदयेन 'चिल्लिय'ति दीप्यमानं गृहमध्यभागे उपरितनं तलं यस्य | तत्तथा तस्मिन् , तथा बहसमा प्रभूतसमः सुविभक्तः-सुविच्छित्तिको भूमिभागो यत्र तस्मिन् , तथा मणिरजप्रणाशिता दीप अनुक्रम [२००-२०१] CRIC ACAGARCAN ~598~

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614