Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 606
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [२०], ----------------- प्राभृतप्रामृत -,----------------- मूलं [१०७] + गाथा:(१-१५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०७ ISISत उभयतो वा न्यसेत् 'सो पयवणे'त्यादि स प्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो-ज्ञानाचारपरिहीणोXI भगवदर्हत्स्थविरगणधरमर्यादां-भगवदर्हदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचक, इत्थमाप्त-11 | वचनं व्यवस्थितं यथा स नूनं भगवदहंदादिव्यवस्थामतिक्रान्त इति, तदतिक्रमे च दीर्घसंसारिता । 'तम्हेत्यादि, तस्माद् धृत्युत्थानोत्साहकर्मवलवीयर्यत् ज्ञान-सूर्यप्रज्ञाप्यादि स्वयं मुमुक्षुणा सता शिक्षितं तन्नियमादात्मन्येव धर्तव्यं, &| न तु जातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दाने आत्मपरदीर्घसंसारित्वप्रसक्तेः, तदेवमुक्तः प्रदानविधिः । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां विंशतितम-प्राभृतं समाप्त -१०८] गाथा: 95-9915555-256* दीप अनुक्रम [२०२-२१८] चन्द्रप्रज्ञप्ते: हस्तप्रत एवं पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ते: आधारेण मुनिश्री दीपरत्नसागरेण संकलित: (आगमसूत्र १७) “चन्द्रप्रज्ञप्ति"- (उवंगसूत्र-६) परिसमाप्त: JAINEdium ~606~

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614