Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 607
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [२०], ----------------- प्राभृतप्रामृत ------------------ मूलं [१०८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०८] सूर्यप्रज्ञd प्तिवृत्तिः (मल०) वृत्तिकारेण कृता अन्तिम मंगल-आदि गाथा: ॥२९७॥ दीप अनुक्रम [२१८] वन्दे यथास्थिताशेषपदार्थप्रतिभासकम् । नित्योदितं तमोऽस्पृश्य, जैनसिद्धान्तभास्करम् ॥ १॥ विजयन्तां गुणगुरवो गुरवो जिनतीर्थ भासनैकपराः । यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः ॥२॥ चंद्र विज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥ ३ ॥ ജയവും മയക്കുമരു al इति श्रीमलयगिरिविरचिता टीकायुक्ता चन्द्रप्रज्ञप्ति: समाता ॥ JAMEaintiming भाग 22 चन्द्रप्रज्ञप्ति-उवंगसूत्र [६] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: चन्द्रप्रज्ञप्तिसूत्रस्य हस्तप्रत एवं पूज्य आनंदसागरसूरीश्वरजी म.सा. संशोधित: सूर्यप्रज्ञप्तिसूत्रस्य साहाय्येन किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) । ~607~

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614