Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 599
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक ॥२९३।। [१०५R सूर्यप्रज्ञ- न्धकारे तथा कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्भूतः-इतस्ततो विप्रस्तस्तेनाभिराम- २० प्राभृते प्तिवृत्तिःसरमणीयं तस्मिन् , तत्र कुंदुरु-सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा (पं० ९०००) वरगन्धिक-वरो गन्धो वर- चन्द्रादि(मल गन्धः सोऽस्यास्तीति परगन्धिक, 'अतोऽनेकस्वरा'दितीकप्रत्ययः, तस्मिन् , अत एव गन्धवर्तिभूते तस्मिन् , तादृशे शय- त्यान्वर्थ: नीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च-मध्यभागेन गम्भीरे 'सालिंगणवहिए'त्ति सहालिङ्गनवा-शरीर- सू१०५ प्रमाणेनोपधानेन वर्तते यत्तत्तथा, तथा 'उभयो विन्योयणे'इति उभयोः प्रदेशयोः-शिरोऽन्तपादान्तलक्षणयोर्विधो-कामभोगा यणे-उपधानके यत्र तत्तथा, तत्र क्वचित् 'पण्णत्तगंडवियोयणे'त्ति पाठः तत्रैवं व्युत्पत्तिः-प्रज्ञया-विशिष्टकर्मविषयवुझ्या आवे-प्राप्ते अतीव सुषु परिकम्मिते इति भावः गण्डोपधानके यत्र तत्तथा तत्र, ओयवियखोमियदुगुल्लपट्टपडिकछायणे' ओयवियं-सुपरिकम्मितं क्षौमिकं दुकूल-कार्पासिकमतसीमयं वा वस्रं तस्य युगलरूपो यः पट्टशाटकः स | प्रतिच्छादन-आच्छादनं यस्य तत्तथा तत्र, 'रत्तंसुयसंवुडे' रक्तांशुकेन-मशकगृहाभिधानेन यस्त्रविशेषेण संवृते-समन्तत आवृते 'आईणगरूयबूरनवणीयतूलफासे' आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रुतं चकापासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं च-रक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेपामिव स्पों यस्य तत्तथा तस्मिन् , 'सुगन्धवरकुसुमचुण्णसयणोपयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयचूर्णाःपटवासादयो ये च एतव्यतिरिक्तास्तथाविधाः शयनोपचारास्तैः कलिते, तथा तादृशया वक्तुमशक्यस्वरूपतया पुण्यवतां योग्यया 'सिंगारागारचारुवेसाए'त्ति शृङ्गारः-शृङ्गाररसपोषकः आकार:-सन्निवेशविशेषो यस्य स शनाराकारः इत्थं दीप अनुक्रम [२००-२०१] ॥२९३॥ ~599~

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614