Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 597
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूल [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०५R सूर्यप्रज्ञ- निविभागा भागाः, ते सूरादिकाः-सूरकारणाः, तथाहि-सूर्योदयमयधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, २० प्राभृते विवृत्तिः एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसयसमयसमुदायात्मिका आवलिका असलयेया आवलि का एका चन्द्रादि(मल०) आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्याबलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम्-"एगो त्याम्बर्थः आणापाणू तेयालीस सया उ बावन्ना । आवलियपमाणेणं अणंतनाणीहि निद्दिडो ॥१॥" सप्तानप्राणप्रमाणः स्तोकः,318 १२९२|| कामभोगाः यावच्छब्दान्मुहूदियो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः, एवं खलु' इत्यादि,एयमनेन कारणेन खलु-निश्चितःITHME सूर आदित्यः२इल्याख्यात इति वदेत , आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः। ता चंदस्स ण'मित्यादि। कसूत्रमग्रमहिपीविषयं पूर्ववद्वेदितव्यं, प्रस्तावानुरोधाच्च भूय उक्तमित्यदोषः। 'ता चंदित्यादि, ता इति पूर्ववत् , चंद्रसूर्या में रणमिति वाक्यालङ्कारे ज्योतिपेन्द्रा ज्योतिपराजाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति-अवतिष्ठन्ते?, भगवानाह 'ता से जहे'त्यादि, ता इति पूर्ववत् से इत्यनिर्दिष्टस्वरूपो नाम यथा कोऽपि पुरुषः प्रथमयोवनोद्गमे बदल-शारीरः मामाणस्तेन समर्थः, प्रथमयौवनोस्थानवलसमर्थया भार्यया सह अचिरवृत्तवीवाहः सन् अथ अर्थाथी अर्थगवेषणया-अर्थ-11 गवेषणनिमित्त पोडश वर्षाणि यावत् विप्रोषितो-देशान्तरे प्रयासं कृतवान् , ततः पोडशवानन्तरं स पुरुषो लब्धार्थः-18 प्रभूतविढपितार्थः (कृतकार्य:-निष्ठिताखिलप्रयोजनः) 'अणहसमग्गत्ति अनघ-अक्षतं न पुनरपान्तराले केनापि N२९२॥ चौरादिना बिलुसं समग्रं-द्रव्यभाण्डोपकरणादि यस्य स तथा, स च पुनरपि निजकं गृहं शीघ्रमागतः, ततः स्नातः कृत-12 १ बलिको कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा वेष्याणिवेषोचितानि प्रवराणि वस्त्राणि परिहितो-निवसितः, 'अप्प दीप अनुक्रम [२००-२०१] JAINEDuratim intimation ~597

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614