Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
भूतश्चारुः-शोभनो पो यस्याः सा तथाभूता तया 'संगतहसियभणियचिट्टियसंलाबविलासनिउणजुत्तोबया-1 रकुसलाए' संगत-मैत्रीगतं गमनं सविलासं चङ्कमणमित्यर्थः हसितं-सप्रमोदं कपोलसूचितं हसनं भणित-मन्मथोद्दीपिका विचित्रा भणितिश्चेष्टितं-सकाममङ्गमत्यङ्गावययप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थान संलापः-प्रियेण सह सप्रमोदं सकाम | परस्परं सङ्कथा एतेषु बिलासेन-शुभलीलया यो निपुणः-सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो-देश-: कालोपपन्न उपचारस्तत्कुशलया अनुरक्तया कदाचिदप्यविरक्कया मनोऽनुकूलया भार्यया साईमेकान्तेन रतिप्रसक्तो-रमण-दा प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुखमनुभवति, इष्टान् शब्द-12 स्पर्शरसरूपगन्धरूपान् पञ्चविधान मानुषान्-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमूख्ये संवेदयमानो बिहरेद-अवतिष्ठेत् , 'ता से णमित्यादि, तावच्छन्दः क्रमार्थः, आस्तामन्यदतनं वक्तव्यमिदं तावत्क-13
यता, स पुरुषः तस्मिन् 'कालसमये कालेन तथाविधेनोपलक्षितः समयः-अबसरः कालसमयस्तस्मिन् , कीरश सात-IN | रूपं-आल्हादरूपं सौख्यं प्रत्यनुभवन् विहरति ।, एवमुक्त गौतम आह-'ओरालं समणाउसो। हे भगवन् ! श्रमण!
आयुष्मन् ! उदारं-अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह-'तस्स ण'मित्यादि, 'एत्तो' एतेभ्यस्तस्य | II पपस्य सम्बन्धिभ्यः कामभोगेभ्य 'अर्णतगुणविसिट्ठतरा चेव'त्ति अनन्तगुणा-अनन्तगुणतया विशिष्टतरा एव
व्यन्तरदेवानां कामभोगाः, व्यन्तरदेवकामभोगेभ्योऽप्यसुरेन्द्रवर्णानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा प्रहनक्षत्र
29%83929
दीप अनुक्रम [२००-२०१]
JAINEDuratim intimation
~600~

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614