Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 590
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०५] 25 4666-0-%%% तद्यथे'त्यादिना तानेव दर्शयति,-एते यथासम्प्रदायं वैविक्त्येन प्रतिपत्तव्याः, 'ता जया ण'मित्यादि, ततो यदा णमिति वाक्पालङ्कारे एते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्ना:-समस्ताः 'सता'इति सदा सातत्ये-M नेत्यर्थः चन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः-चन्द्रसूर्यबिम्बगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति, यथा एवं खलु राहुश्चन्द्र सूर्य या गृह्णातीति, 'ता जया णमित्यादि, ता इति पूर्ववत् , यदा णमिति | KIपुनरर्थे निपातस्थानेकार्थत्वात् यदा पुनरेते पञ्चदश कृष्णाः पुद्गलाः समस्ताः नो सदा-न सातत्येन चन्द्रस्य सूर्यस्य या लेश्यानुबन्धचारिणो भवन्ति, न खलु तदा मनुष्यलोके मनुष्या एवं वदन्ति-यथा एवं खलु राहुश्चन्दं सूर्य था। गृह्णातीति, तेषामेवोपसंहारवाक्यमाह-एवं खलु इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्र सूर्य वा गृह्णातीति लौकिक वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुतपरतौर्थिकाभिप्रायेण, भगवानाह-एते'इत्यादि, एते परतीथिंका एवमाहः, 'चयं पुण'इत्यादि, वयं पुनरुत्पन्न केवलाः केवलविदोपलभ्य एवं वदामो, यथा-राहण'मित्यादि, ता इति पूर्ववत् , राहुः णमिति वाक्यालङ्कारे, न देयो न परपरिकल्पितपुद्गलमात्रं स च देवो महद्धिंको महाधुतिः महावलो महायशा महासौख्यो। महानुभावः, एतेषां पदानामर्थः प्राग्वद् भावनीयः, बरवस्त्रधरो वरमाल्यधरो वराभरणधारी, राहुस्स ण'मित्यादि, तस्य र च राहोर्देवस्य नव नामधेयानि प्रज्ञप्तानि, तद्यथा-'सिंघाडए इत्यादि सुगर्म, 'ता राहुस्स णमित्यादि, ता इति पूर्व-IA वत्, राहोदेवस्य विमानानि पञ्चवर्णानि प्रज्ञप्तानि, किमुक्त भवति ?-पञ्च विमानानि पृधगेकैकवर्णयुक्तानि प्रज्ञतानि, तद्यथा-'किण्हे नीले'इत्यादि, सुगर्म, नवरं खञ्जन-दीपमल्लिकामल: 'लाउयवण्णाभे'इति आईतुम्बवर्णाभं, 'ता दीप अनुक्रम [१९९] % %A5 -% % FitraalMAPINANORN ~590~

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614