Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 587
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [२०], -------------------- प्राभृतप्रामृत -,-------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०५] १२८॥ -- - दीप सूर्यप्रज्ञ- लाउयवपणाभे पण्णत्ते, अस्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णत्ते, अस्थि हालिद्दए राहुविमाणे २० माभूते विवृत्तिःहलिदावण्णाभे पं०, अस्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभे पं०, ता जया गं राहुदेचे आगच्छ- राहुक्रिया (मल.) माणे वा गच्छमाणे वा विज्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता सू १०५ पस्थिमेणं वीतीवतति, तया पण पुरच्छिमेणं चंदे सूरे वा उवदंसेति पञ्चस्थिमेणं राहू, जदा गं राहुदेवे k आगच्छमाणे या गच्छमाणे वा विउधमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणणं आच-12 रित्ता उत्तरेणं बीतीवतति, तदा णं दाहिणणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राह, एतेणं अभिलावेणं| पञ्चस्थिमेणं आवरित्ता पुरच्छिमेणं वीतीवतति उत्तरेणं आवरित्ता दाहिणणं वीतिवतति, जया ण राहू देवे आगच्छमाणे वा गच्छमाणे वा विउत्रमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स चा लेसं दाहिणपुरच्छिटमेणं आवरित्ता उत्तरपञ्चत्थिमेणं बीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपच स्थिमेणं राह,जया कराह देवे आगच्छमाणे वा गच्छमाणे वा विउच्चमाणे चा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपचत्थिमेणं आधरित्ता उत्तर पुरच्छिमेणं बीतीवतति तदा दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा | उपदंसेति उत्तरपुरछिमेणं राहू, एतेणं अभिलावेणं उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिणपुरछिमेणं बीतीव-|| | तति, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपचत्थिमेणं बीतीवयइ, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स चा सूरस्स वा लेसं आवरेत्ता बीतीव० तदा णं मणुस्सलोए मणुस्सा वदंति-राहुणा चंदे सूरे वा गहिते, - अनुक्रम [१९९] भर JAINEDuratim intimatsind FitraalMAPINANORN ~587

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614