Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 558
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१००] गाथा: पञ्चदश लक्षाणि एकाशीतिः सहस्राणि शतमेकमष्टात्रिंशदधिकं १५८११३८, दोषमुद्धरति पपिंशतिर्लक्षाश्चतुर्विंशतिः &सहस्राणि नव शतानि षट्पञ्चाशदधिकानि छेदराशिरेकत्रिंशल्लक्षा द्वापष्टिः सहस्राणि द्वे शते षट्सप्तत्यधिक ३१२१२७ एत दपेक्षया योजनमेक किशिदून लभ्यते, तत उक्त-"सयं च ऊयालं किंचिविसेसूण'मिति, 'ता लवणे णं समुद्दे इत्यादि सुगम, लवणसमुद्रे चत्वारः शशिन इत्यष्टाविंशतिनक्षत्राणि चतुर्भिर्गुण्यन्ते, ततो द्वादशोत्तरं नक्षत्राणां शत तत्र भवति, अष्टाशीतिश्च ग्रहाश्चतुभिर्गुण्यन्ते ततखीणि शतानि द्विपञ्चाशदधिकानि तेषां भवन्ति, ताराकोटीकोटीनां | पट्षष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि चतुर्भिर्गुण्यन्ते ततो यथोक्त ताराप्रमाणं भवति, 'ता लवणं थे। समुद्द'मित्यादि सकलमपि सुगम, नवरं परिधिगणितपरिभावना एवं कर्तव्या-जम्बूद्वीपस्य विष्कम्भे योजनलक्षं लवण18|स्योभयतो देदे योजनलक्षे मिलिते इति ताश्चतम्रो लक्षाः धातकीखण्डस्योभयतश्चतम्रो २ लक्षा मिलिता अष्टौ IN सर्वसङ्ख्या जाताखयोदश लक्षाणि १३००००० ततोऽस्य राशेर्वगों जात एकका पट्टो नवकः शून्यानि च दश 1१६९०००००००००० भूयो दशभिर्गुणने जातान्येकादश शून्यानि १६९००००००००००० एतेषां वर्गमूलानयने | लब्धानि एकचत्वारिंशच्छतसहस्राणि दश सहस्राणि नव शतानि एकपश्यधिकानि ४११०९६१ नक्षत्रादिपरिमाणमप्यपाटाविंशत्यादिसयानि नक्षत्रादीनि द्वादशभिर्गुणयित्वा स्वयमानेतव्यं । 'ता धापइखंडपण'मित्यादि, एतदपि सकलं | | सुगम, 'ता कालोए णं समुद्देइत्यादि, एतदपि सुगम, नवरं परिक्षेपगणितभावना इयं-कालोदसमुद्रस्य एकतोऽपि चक्रबालतया विष्कम्भोऽष्टौ योजनलक्षा अपरतोऽपीति पोडश धातकीखण्डस्य एकतोऽपि चतम्रो लक्षा अपरतोऽपी-1 दीप अनुक्रम [१३३ PORN -१९६] FhiraIMAPIVARAuNORN ~558~

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614