Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 562
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक %ER40- [१००] गाथा: पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टिः-षट्पष्टिसङ्ख्याकानि । अथ किंप्रमाणे पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यों भवतः, किमुक्तं भवति ?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैक । चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकै जम्बूद्वी, एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात् , द्वे पिटके लवणसमुढे तन्त्र चतुर्णा चन्द्रमसां चतुर्णा च सूर्याणां भावात् , एवं षट् पिटकानि धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराबें इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्पष्टिः पिटकानि । 'छावट्ठी'त्यादि, सर्व-IA स्मिन्नपि मनुष्यलोके सर्वसङ्कपया नक्षत्राणां पिटकानि भवन्ति षट्पष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्र-12 सङ्ख्यापरिमाण, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पश्चाशत्सवानि, किमुक्तं भवति ?-पट्पवाशनक्षत्र-13 सब्याकमेकैक नक्षत्रपिटक, अत्रापि पट्टषष्टिसयाभावना एवं-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट् धातकी-1 खण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्कराद्धे इति । 'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व-12 ट्रासापया पिटकानि भवन्ति पटूपष्टिः, महपिटकप्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाण, तथा चाह-एककस्मिन् | ग्रहपिटके भवति षट्सप्तत्यधिक ग्रहशत, सप्तत्यधिकग्रहशतपरिमाणमेकै ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्या भावना च प्राग्वत्कर्तव्या। चत्तारि य' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा-वे पती चन्द्राणां वे सूर्याणां, एकैका च पति पति षट्षष्टिः-षट्षष्टिसूर्यादिसल्या, तद्भावना चै-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारं परन् वर्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं | दीप अनुक्रम [१३३ 440-425-035 - -१९६] Fhi maratTEDTUNorg ~562

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614